________________
[ अट्ठसहस्सं
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अढे ]
अट्ठसहस्सं-अष्टसहस्रम् , अष्टोत्तर सहस्रम् । जं० प्र०) अट्टाहि-अष्टाहिकाम् , अष्टानामह्नां-दिवसानां समाहारो४१०।
ऽष्टाहं तदस्ति यस्यां महिमायां सा अष्टाहिका ताम् । जं. अटुसहस्सवरकंचणसलागा-अष्टौ सहस्रागि-अष्ट सह- प्र. १६३ । स्रसङ्ख्याका वरकाञ्चनशलाका-वरकाञ्चनमय्यः शलाका येषु अट्टाहिया-अष्टाहिका, महामहिमाविशेषः । जीवा० ३६५ । तानि। जं० प्र० ५९।
जं० प्र० ४२३ । अट्ठसिरे-अष्टशिराः, अष्टकोणः । औप० १०।
अट्रि-अस्थि, कीकशम् । प्रश्न. ८, भग० १३५ । अट्ठसोवण्णि-अष्टसुवर्णा मानमस्येत्यष्टसौवर्गिक, सुव- अट्टिकच्छभा-ये अस्थिबहुलाः कच्छपास्ते अस्थिकच्छपाः। र्णमानमिदम्-चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः, षोडश प्रज्ञा० ४४ । इवेतसर्षपा एक धान्यमाषफल. द्वे धान्यमाषफले एका अट्टिकच्छभो-अस्थिकच्छपः, कच्छपविशेषः । जीवा० ३६ । गुञ्जा, पञ्च गुजा एकः कर्ममाषकः, षोडश कर्ममाषकाः एकः अट्टिकरकम्-तन्दुलोदकम् । दश०. १७७ । मुवर्णः । जं० प्र० २२६ ।
अहिखंडं-अस्थिखण्डं । आव० ३६९ । अट्ठा-अर्थक्रिया, अर्थाय यत्करणम् , क्रियायाः प्रथमो भेदः ।
अद्विग-अस्थिकम्-कीकसम् । भग. ३०८ । आव. ६४८ ।
अढिचम्मावणद्धे-अस्थिचविनद्धम् , अस्थीनि चर्मावनअट्ठाणं-अस्थानम् , अयुक्तं, असाम्प्रतं वा। सूत्र० १६० ।
द्धानि यस्य । भग० १२५॥
| अहिज्झामे - अस्थिध्यामम् , अस्थि च तद्ध्यामं चशब्दप्रतिबद्धावसतिः । बृ० तृ० १९७ आ।
अग्निना ध्यामलीकृतं-आपादितपर्यायान्तरम् । भग०२१३ । अट्राणट्रवणा-अस्थानस्थापना-गुर्ववग्रहादिके अस्थाने
अहितग्गाम-अस्थिकग्रामम् , पूर्व वर्धमानकनामकम् । पेक्षितोपधेः स्थापन-निक्षेपः। ठाणा० ३६२ ।
आव० १८९ । अट्ठादंडे-अर्थाय-शरीरस्वजनधर्मादिप्रयोजनाय दण्ड:-त्रस
अट्रिभंजणं-अस्थिभजनम् , कीकसामईनम् । प्रश्न. २२ । स्थावरहिंसा। सम० २५।
अद्विमिंज-अस्थिमिञः-त्रीन्द्रियजीवविशेषः। उत्त० ६९५ । अट्रावय-( अष्टापदः) पर्वतविशेषः। आव० ८२७ । अट्रिमिजा-अस्थिमिजा, अस्थिमध्यम् । सूत्र० ४०८ । भग अट्ठापदं-अर्थात्पदम्। आव० ३५२ । अट्ठारसवंको- अष्टादशवङ्कः, अष्टादशसरिको हारः । अट्ठिय-आर्थिकः, अर्यत इत्यर्थः-मोक्षः, स प्रयोजनमस्येति आव० ६८१।
अर्थः स एव प्रयोजनरूपोऽस्यास्तीति। उत्त० ६५। अट्ठारसवंजणाउलं-अष्टादशव्यञ्जनाकुलम् । सूर्य० २९३ । अट्ठियकट्टट्ठियं-अस्थिकाष्ठोत्थितम् । उत्त० ३२९ । ठाणा० ११७।
अहियगाम-अस्थिकग्राम - श्रीवीरस्य प्रथमचातुर्मासग्रामः । अट्ठावए-अष्टापदम् , द्युतम् , अर्थपदं वा। दश० ११७।।
भग०६६१। अट्ठावओ-पर्वतविशेषः । आव. १४८ ।
अहिलग्गो -मुष्टिं कृत्वा। आव० ६९० । अदावयं-अष्टापदम् । जीवा० २७६ । अर्थपदम् । आव० अहिल्लगो-अस्थि (बीजम् )। नि० चू० प्र० ५६ आ। ४१२। शारिफलकद्यतं तद्विषयकलाम् । जं. प्र. १३७ ।। अद्विसरक्खा-अस्थिसरजस्का-कापालिकाः। व्य.द्वि. द्यूतफलकम् । प्रश्न० ८४ । पर्वतविशेषः । आव० १५१ । २७३ आ। द्यूतकीडाविशेषः । सूत्र० १८१ । द्यूतफलकं, कैलाशः पर्वत- अडिसेणा-वत्सगोत्रान्तर्गतं गोत्रम् । ठाणा० ३९० ! . विशेषो वा। प्रश्न. ७० । अष्टापदः, पर्वतविशेषः । आव अहि-अस्थि-मजा । अनुत्त० ५ । एड्सरक्खा । नि० च. ८२७ । यतफलकम् । जं० प्र० ११४ ।।
द्वि० १७२ अ। अट्ठावयसेलसिहरसि - अष्टापदशैलशिखरे । जं. प्र. अप्पसी-ववहारो। नि० चू० तृ० १.१ अ। १५८|
अढे-अर्थः, भावः । भग० ३४ ।
(३१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org