________________
[ अट्टहासं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
- अट्ठसयंसिओ]
अट्टहासं-अट्टहासम् । आव० ६३४ ।
| अट्टगुणे-अष्टगुणाः। ठाणा० ३९४ । अट्टा-आर्ताः, दुखिनः रागद्वेषोदयेन । आचा० १८३ । अट्ठजायं-अर्थकार्या अर्थिकार्यां अर्थप्रयोजनां वा। बृ० तृ. अट्टाल-प्राकारसम्बन्धिन्यट्टालादौ। आचा० ४११।। २४२ अ। अट्टालकं-प्राकारकोष्टकोपरिवर्त्ति आयोधनस्थानम् । उत्त० अट्ठजुतं-अर्थयुक्तं-अर्थते-गम्यत इत्यर्थस्तेन युक्तमन्वितम । ३११।
उत्त० ४६ । अट्टालक-अट्टालकः, प्राकारस्योपरि मृत्याश्रयविशेषः ।।
यं-अष्टाष्टमिका, भिक्षुप्रतिमाविशेषः । अन्त० २९ । जीवा० १५९।
मिया-अष्टावष्टमानि । सम० ७७ । अष्टावष्टमम् । अट्टालका-प्राकारस्योपर्याश्रयविशेषाः । सम० १३७ ।
ठाणा० ४४०। अद्यालगं-अट्टालकं। जीवा० १६९ ।
अट्ठपयंति-अनुभागसंक्रमस्वरूपनिर्धारणम् । ठाणा० २२२ ।
या)-अष्टवारपिष्टप्रदाननिष्पन्ना । जीवा० अट्टालग-अट्टालकः, प्राकारोपरिवती आश्रयविशेषः । प्रश्न
८। अट्टालकम् , प्राकारोपर्याश्रयविशेषः । भग० २३८ । अट्टालगा-पागारस्स अहे अहत्थो मग्गो। नि० चू०
अटपिटुणिट्टिया-अष्टपिष्टनिष्ठिता, अष्टभिः शास्त्र प्रसिद्धैः
पिष्टैर्निष्टिता। प्रज्ञा० ३६४।। प्र० २६५ अ। अट्टालगो- अट्टालकः, प्राकारस्योपरि भृत्याश्रयविशेषः ।
अट्टफास-अष्टस्पर्शम् , बादरपरिणामम् । भग० ९६ । जीवा० २५८ ।
अट्ठभाइया-अष्टमभागमात्रो मानविशेषः। भग० ३१३ । अदालयं-अट्टालकं। आव० ६७५ ।
अट्ठमंगलए-अष्टमङ्गलकानि, अष्टेति संख्याशब्दः, अष्टम.
गलकानीति चाखण्डः संज्ञाशब्दः। जं० प्र० १९२ । अट्टालय-अट्टालकाः, प्राकारस्योपरिवाश्रयविशेषाः । जे०
अट्रमभत्तं-अष्टमभक्तम् , त्रिरात्रोपवासः । आव० २२८ । प्र. ७६, १०६ । औप ३ । प्राकारस्योपरि भृत्याश्रयवि.
समयपरिभाषयोपवासत्रयं,यद्वाऽष्टमभक्तमिति सान्वयं नाम, शेषाः । प्रज्ञा० ८६ । प्राकारस्योपर्याश्रयविशेषः । जीवा०
तच्चैवम्-एकैकस्मिन् दिने द्विवारभोजनौचित्येन दिनत्रयस्य
षण्णां भक्तानामुत्तरपारणकदिनयोरेकैकस्य भक्तस्य च त्यागे. अहालयसंठिओ-अट्टालकसंस्थितः । जीवा. २७९ ।
नाष्टम भक्त त्याज्यं यत्र। जं. प्र. १९७। उपवासअड़े नाणे-ध्यानस्य प्रथमो भेदः। भग. ९२३ ।।
त्रयस्य संज्ञा। जं. प्र. ११८ । अट्टो-आर्तः, मनसा । विपा० ४३।
अट्रमभत्तिआ-अष्टमभक्तिका. दिनत्रयमनाहारिणः । जं. अटुं-अर्थः । आव. ७९३ ।।
प्र. २३९। अट्ठ-अर्थान , वर्णादीन् । जं० प्र० ९८ । अर्थाय । उत्त ।
प्रथीय। उत्त• अट्रमेणं-अष्टमेन, उपवासत्रयलक्षणेन । जं० प्र० १५१ । ३६०।
अट्ठय-तलं। आव० ६४३ । अट्टकरण- अर्थकरणं, अर्थाभिनिवर्तकमधिकरण्यादि येन
अट्टरससंपउत्त-अष्टभी रसैः शृङ्गारादिभिः सम्यक् प्रकद्रम्मादि निष्पाद्यते। अर्थार्थ वा करणं, यत्र राज्ञोऽर्थाश्चि
र्षेण युक्तम् । जं० प्र० ३९ । न्न्यन्ते । अर्थ एव वा तैस्तैरूपायैः क्रियत इति । उत्त.
अट्टसइआहिं - अर्थशतानि यासु सन्ति ता अर्थशति.
कास्ताभिः, अथवा अर्थानां-इष्ट कार्याणां शतानि याभ्यस्ता अखंभसतसंनिविट्ठा-अष्टोत्तरस्तम्भशतमन्निविष्टा, सभा
अर्थशतास्ता एवार्थशतिकाः। जं. प्र. १४३, भग. विशेषः। आव० ३४२।
४८२ । अट्ठग-अष्टकः । ओघ. १४४ । अष्टकम्-चतुर्विशत्य- अट्टसते-अष्टशतं । आव० ३४२। . धिकशतसत्कभागाष्टकप्रमाणम् । सूर्य० २३८ । असयं-अष्टाधिकं शतम् ! ज. प्र. ६० । अट्टगुणाए-अष्टगुणया। आव०६३।।
अट्ठसयंसिओ--अष्टशतांत्रिकः । आव० ३४२ ।
(३०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org