Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
[ अओमुहदीवे
अओमुहदीवे- अंतरद्वीप विशेषः । ठाणा० २२६ । अोहो - अयोमुखः, अन्तरद्वीपविशेषः । जीवा० १४४ । अर्कटए - अकण्टकः, कण्टकरहितः । जीवा० १.८८ । अकंठगमणाइं-अकण्ठगमनादि, कण्ठेन भक्तकवलो नोपक्रामति । ओघ० ८० १
अकंडूयते - अकण्डूयकः, न कण्डूयत इति । ठाणा० २९९ । अकलं- सरोषभणितम् । नि० चू प्र० २७८ अ । अकंतता - अकान्तता, अकमनीयता । भग० असुन्दरता । भग० २५३ | अकान्तता । प्रज्ञा० ५०४ । अकंत दुक्खी - अनभिप्रेताशातावेदनीया । आचा० ४३० । अकंता - अकान्ताः, अकमनीया । भग० ७२ । अकंपिप- अकम्पितः, अष्टमगणधरः । आव ० २४० । अकक्कस - अकर्कशम्, सुखम् । भग० ३०५ । अकज्जं - अकार्यम्-मैथुनासेवालक्षणम् । व्य० प्र० २०५ आ । अकडजोगी - यतनया योगमकृतवान् । व्य० प्र० २५१ । अकडसामायारी - सामायारिं जो न करेति सो अकड
अकरंडुअं ]
अकम्मंलो-अकर्माशः,
अंशा:- कर्मणोऽवयवास्तेऽपगता
यस्य सः । उत्त० २५७ । बलात्कारेण । आव ० ६६२ । अकम्म- आक्रम्य, अकम्मगं- अकर्मकं, अविद्यमानदुश्चेष्टितं । सम० ५२ । अकम्मभूमगा-अकर्मभूमकाः, अकर्मा-यथोक्तकर्मविकला भूमिर्येषां ते अकर्मभूमाः, ते एव अकर्मभूमकाः । प्रज्ञा०
५० । सम० १३५ ।
२३ || अकम्मभूमी - अकर्मभूमिः, हैमवतादिकभोगभूमिः । प्रश्न०
९६ । ठाणा० ११५ ।
सामायारी ! नि० चू० तृ० ८१अ । अण्णा - अकर्णनामा अन्तरद्वीपाः । प्रज्ञा० ५० । अकण्णो-अकर्णः, अन्तरद्वीपविशेषः । जीवा० १४४ । अकति असङ्ख्याता अनन्ता वा । ठाणा० १०५ । अकतिसञ्चिता-असङ्ख्याता, एकैकसमये उत्पन्नाः सन्तस्तथैव सञ्चितास्ते | ठाणा० १०५ । अकतिसंचया- कतिसंचिता न ये । भग० ७९६ । अनदीवे - अकर्णद्वीपः, अन्तरद्वीपविशेषः । ठाणा० २२६ । अकप्प - अकल्पः, शिक्षकस्थापनाकल्पादिः । दश० १९६ । अकपपप-अकल्पिके, वसतिपालके । व्य० द्वि० १३ अ । अकप्पट्टवणा--अयोग्यानीतपिंडवर्जनम् । नि० चू० प्र०
Jain Education International 2010_05
बृ० तृ० १२५ अ ।
अकप्पो - अकल्पः, आव ० ७७८ । अकृत्यम् । आव० ७६१ । अकब्बरसुरत्राण - मोगलनृपः । जं० प्र० ८८ । अकम्मंसे - अकर्माशः । आव ० ६१५ ।
अम्मयं - अकर्मकं, अप्रमादम् । सूत्र० १६९ । उत्त०७००। अम्मयारो - अकर्मकारी, स्वभूमि कानुचितकर्मकारी । प्रश्न० ३६ ।
अम्मा-अकर्मा, न विद्यते कर्माऽस्येति, वीर्यान्तरायक्षयजनितं जीवस्य सहजं वीर्यम् । सूत्र० १६८ ।
अम्हा - अकस्मात् बाह्यनिमित्तानपेक्षम् । आव ० ६४६ । अकस्मात् क्रिया, अकस्माद्यत्करणम्, क्रियायाश्चतुर्थो भेदः । आव० ६४८ ।
७०३ । अकृतकरणः । आव ० ३४४ ।
अकयकिरिए अकृत योगोद्वहनः । नि० चू० प्र० २९२ अ । अकयपरलोय संबलो -अकृतपरलोकशम्बलः । आव ० ३६७। अकयन्नुया - अकृतज्ञता । आउ० । अकयपुण्णे-अकृतपुण्यः । उत्त० ३२९ | अकयपुण्णो-अकृतपुण्यः, अविहिताश्रवनिरोधलक्षणपवित्रानुष्ठानाः । प्रज्ञा० ९८ ।
२४२ अ ।
अकप्पणारुमणा - अकल्पनारुग्मनसः । मरण० ।
अकप्पे-सामायिकसंयमः, अस्थितकल्पश्वतुर्यामधर्मो वा । अकयमुहो - अकृताक्षरसंस्कारमुखः । बृ० तृ० २५ आ ।
अकरूar-वकलपिंडठितो । नि० चू० द्वि० ८७ अ । अकयागम-अकृतकम्र्म्मोदयः । आव० २७४ ॥
अकमहादंडे - अकस्माद्दण्डः । सम० २५ । अकमहाभयं - अकस्माद्भयम्, बाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य रात्र्यादौ यद्भयम् । आव० ६४६ । सम० १३ । ठाणा ० ३८९ । अककरणो-अकृतकरणः, अनभ्यस्तविद्यः । आव०
,
अकरंडुअं-अकरण्डुकम्, अनुपलक्ष्यमाणपृष्ठवंशास्थिकम् । औप० १९ ।
(१२)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296