Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 66
________________ [ अकरंडुयं अल्पपरिचितसैद्धान्तिकशब्दकोषः अकालियरिया ] - अकरंडुयं-अविद्यमानपृष्ठिपार्थास्थिकम् । प्रश्न० ८१। । रोधशीलता। दश० १७७ । निरभिप्रायः । भग० ३६ । अकरंडुय-अकरण्डुकः, अनुपलक्ष्यपृष्ठास्थिकः । प्रश्न०८४॥ | निर्जराधनभिलाषी। भग० ३६ । अकरणं-मैथुनम् । व्य० प्र० २५१ अ। अकामकामे-अकामकामः, कामान्-इच्छाकाममदनकामअकरण-अलेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोरर्थयोः केवलं भेदान् कामयते-प्रार्थयते यः स कामकामो न तथा ज्ञानं दर्शन चोपयुखानस्य . योऽसावपरिस्पन्दोऽप्रतियो अकामकामः, अकामो-मोक्षस्तत्र सकलाभिलाषनिवृत्तेस्तं वीर्यविशेषः सः । ठाणा० १०६ । भग० ५७ ।।. कामयते यः स तथा । उत्त० ४१४ ।। अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेण । आचा० | अकामणिजराए-अकामनिर्जरया। आव० ६५ । १४९ । अकामतण्हा-अकामतृष्णा । औप० ८६ । अकरणयाइ-अकरणेन, अपूर्वानुपार्जनेन । उत्त० ५८७ । । अकामनिकरणं-अकामनिकरणम् . अकामो वेदनानुभावेs अकरणयाए-अव्यापारतया । आचा० ३०५। निच्छाऽमनस्कत्वात् स एव निकरणं-कारणं यत्र तदकामअकरणिजं-अकृत्यम्, असंयम. मन्दधर्माणः। आव. निकरणं-अज्ञानप्रत्ययं, अनिच्छाप्रत्ययम् । भग० ३१२ । अकामनिर्जरा- पराधीनतयाऽनुरोधाच्चाकुशलवृत्तिराहाराअकरणिजो-अकरणीयः । आव ७७८ । दिनिरोधश्च । तत्त्वा०६-२०।। अकरितो-अकुर्वन् । आव० ५०९ । अकाममरणम्-बालमरणाद्यमप्रशस्तम्। उत्त० २४१ । अकलिजंता-अज्ञायमाना । ओघ० १६० ।। अकाममरण-उत्तराध्ययनेषु पञ्चमाध्ययनम् । उत्त० ९। अकलुसे-अकलुषः, द्वेषवर्जितं । अन्तक २२ । अकाममरणिजं-उत्तराध्ययनेषु पञ्चमाध्ययनम् । सम०६४ अकलेवरसेणि-अकडेवरश्रेणिः, कलेवर-शरीरं अविद्यमान | अकारए-अकारकः, अरोचकः । विपा० ४० । कडेवरमेषामकडेवराः सिद्धास्तेषां श्रेगिरिव श्रेगिः क्षपकवेगि अकारकम्-अपथ्यम् । ओघ० १३९। ओघ० १८३ । रिति । उत्त० ३४१ । शीतलम् । ओघ० १७६।। अकल्पम्-(अकप्पं)-असमर्थ । आचा० १०६ । | अकारिजणो-अकारिजनः । आव० १७६ । अकविल-अकपिला, श्यामा । जं० प्र० ११५ । अकसिणपवत्तगो-अकृत्स्नप्रवत्तेकः । आव० ४९३ ।। अकारिणो-अकारिणः आमोषाधविधायिनः । उत्त० ३१३॥ अकाल-अवर्षा । ठाणा० ३९९ । अकसिणा-आचारप्रकल्पस्य अष्टाविंशतितमो भेदः । सम. ४७ । अकृत्स्ना -यत्र किंचित् झोष्यते। व्य० प्र० १२४ आ। अकालपडिबोधी-रातो चेव पडिबुज्झति । नि० चू० अकसिणो-अकृत्स्नः । विशे० ४२४ । तृ० ४३ अ । एषां न कश्चिदपर्यटनकालः । आचा० ३७७ ॥ अकस्मात्-(आकस्मिकः ), नियुक्तिकः । आचा० २६६।। अकालपरिंभोगी-रातो सव्वादरेण भुजंति । नि० चू० अकस्मात्-कस्मादिति हेतुर्न कस्माद् अकस्मात् । आचा० तृ. ४३ । एषां न कश्चिदभोजनकाल: । आचा०३७॥ २६७। अकालपरिहीण-अविलम्बेन । भग० ७३८ । निर्विलम्बम् । अकस्माद्दण्ड:-अनभिसन्धिना दण्डः। प्रश्न० १४३।। जे० प्र० ३९७ । अकस्माद्भयम्-बाह्यनिमित्तानपेक्षम् । प्रश्न. १४३। अकालसज्झायकारए-अकालस्वाध्यायकारक।सम०३७॥ बाह्यनिमित्तमन्तरेणाहेतुकं भयम् । आव० ४७२।। | अकालसज्झायकारी-अकालस्वाध्यायकारी, यः कालिकअकहा-अकथा, मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकेन यां श्रुतमुद्घाटपौरुष्यां पठति, चतुर्दशमसमाधिस्थानम् । आव० काञ्चिदज्ञानी कथां कथयति सा। दश. ११५। ६५४ । अकालस्वाध्यायकरणम् , पञ्चदशमसमाधिस्थानम्। अकांडे-अकाले । बृ० प्र० १५५ अ। प्रश्न. १४४ । अकाऊण-अकृत्वा, अभणित्वा । ओघ० १५५ । अकालिचरिया-अकालचर्या, रात्रौ पथि गमनम् । व्य० अकाम-अकामः, मोक्षः । उत्त० ४१४ । अकामः, उप- प्र. १९ आ। .. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296