________________
[ अकरंडुयं
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अकालियरिया ]
-
अकरंडुयं-अविद्यमानपृष्ठिपार्थास्थिकम् । प्रश्न० ८१। । रोधशीलता। दश० १७७ । निरभिप्रायः । भग० ३६ । अकरंडुय-अकरण्डुकः, अनुपलक्ष्यपृष्ठास्थिकः । प्रश्न०८४॥ | निर्जराधनभिलाषी। भग० ३६ । अकरणं-मैथुनम् । व्य० प्र० २५१ अ।
अकामकामे-अकामकामः, कामान्-इच्छाकाममदनकामअकरण-अलेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोरर्थयोः केवलं
भेदान् कामयते-प्रार्थयते यः स कामकामो न तथा ज्ञानं दर्शन चोपयुखानस्य . योऽसावपरिस्पन्दोऽप्रतियो
अकामकामः, अकामो-मोक्षस्तत्र सकलाभिलाषनिवृत्तेस्तं वीर्यविशेषः सः । ठाणा० १०६ । भग० ५७ ।।. कामयते यः स तथा । उत्त० ४१४ ।। अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेण । आचा० |
अकामणिजराए-अकामनिर्जरया। आव० ६५ । १४९ ।
अकामतण्हा-अकामतृष्णा । औप० ८६ । अकरणयाइ-अकरणेन, अपूर्वानुपार्जनेन । उत्त० ५८७ । ।
अकामनिकरणं-अकामनिकरणम् . अकामो वेदनानुभावेs अकरणयाए-अव्यापारतया । आचा० ३०५।
निच्छाऽमनस्कत्वात् स एव निकरणं-कारणं यत्र तदकामअकरणिजं-अकृत्यम्, असंयम. मन्दधर्माणः। आव.
निकरणं-अज्ञानप्रत्ययं, अनिच्छाप्रत्ययम् । भग० ३१२ ।
अकामनिर्जरा- पराधीनतयाऽनुरोधाच्चाकुशलवृत्तिराहाराअकरणिजो-अकरणीयः । आव ७७८ ।
दिनिरोधश्च । तत्त्वा०६-२०।। अकरितो-अकुर्वन् । आव० ५०९ ।
अकाममरणम्-बालमरणाद्यमप्रशस्तम्। उत्त० २४१ । अकलिजंता-अज्ञायमाना । ओघ० १६० ।।
अकाममरण-उत्तराध्ययनेषु पञ्चमाध्ययनम् । उत्त० ९। अकलुसे-अकलुषः, द्वेषवर्जितं । अन्तक २२ ।
अकाममरणिजं-उत्तराध्ययनेषु पञ्चमाध्ययनम् । सम०६४ अकलेवरसेणि-अकडेवरश्रेणिः, कलेवर-शरीरं अविद्यमान |
अकारए-अकारकः, अरोचकः । विपा० ४० । कडेवरमेषामकडेवराः सिद्धास्तेषां श्रेगिरिव श्रेगिः क्षपकवेगि
अकारकम्-अपथ्यम् । ओघ० १३९। ओघ० १८३ । रिति । उत्त० ३४१ ।
शीतलम् । ओघ० १७६।। अकल्पम्-(अकप्पं)-असमर्थ । आचा० १०६ ।
| अकारिजणो-अकारिजनः । आव० १७६ । अकविल-अकपिला, श्यामा । जं० प्र० ११५ । अकसिणपवत्तगो-अकृत्स्नप्रवत्तेकः । आव० ४९३ ।।
अकारिणो-अकारिणः आमोषाधविधायिनः । उत्त० ३१३॥
अकाल-अवर्षा । ठाणा० ३९९ । अकसिणा-आचारप्रकल्पस्य अष्टाविंशतितमो भेदः । सम. ४७ । अकृत्स्ना -यत्र किंचित् झोष्यते। व्य० प्र० १२४ आ।
अकालपडिबोधी-रातो चेव पडिबुज्झति । नि० चू० अकसिणो-अकृत्स्नः । विशे० ४२४ ।
तृ० ४३ अ । एषां न कश्चिदपर्यटनकालः । आचा० ३७७ ॥ अकस्मात्-(आकस्मिकः ), नियुक्तिकः । आचा० २६६।। अकालपरिंभोगी-रातो सव्वादरेण भुजंति । नि० चू० अकस्मात्-कस्मादिति हेतुर्न कस्माद् अकस्मात् । आचा० तृ. ४३ । एषां न कश्चिदभोजनकाल: । आचा०३७॥ २६७।
अकालपरिहीण-अविलम्बेन । भग० ७३८ । निर्विलम्बम् । अकस्माद्दण्ड:-अनभिसन्धिना दण्डः। प्रश्न० १४३।। जे० प्र० ३९७ । अकस्माद्भयम्-बाह्यनिमित्तानपेक्षम् । प्रश्न. १४३। अकालसज्झायकारए-अकालस्वाध्यायकारक।सम०३७॥ बाह्यनिमित्तमन्तरेणाहेतुकं भयम् । आव० ४७२।। | अकालसज्झायकारी-अकालस्वाध्यायकारी, यः कालिकअकहा-अकथा, मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकेन यां श्रुतमुद्घाटपौरुष्यां पठति, चतुर्दशमसमाधिस्थानम् । आव० काञ्चिदज्ञानी कथां कथयति सा। दश. ११५। ६५४ । अकालस्वाध्यायकरणम् , पञ्चदशमसमाधिस्थानम्। अकांडे-अकाले । बृ० प्र० १५५ अ।
प्रश्न. १४४ । अकाऊण-अकृत्वा, अभणित्वा । ओघ० १५५ । अकालिचरिया-अकालचर्या, रात्रौ पथि गमनम् । व्य० अकाम-अकामः, मोक्षः । उत्त० ४१४ । अकामः, उप- प्र. १९ आ। ..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org