________________
[ अकालियं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अर्बतिया ] अकालियं-आकालिकं, यथास्थित्यायुरुपरमादर्वागेव । उत्त० ) अकुऊहले-अकुतूहल:, कुहकादिष्वकौतुकवान् । उत्त.
६४।
अकाले-अकाल:, मध्याह्लादिः । विपा० ६९।
अकुओभय-अकुतोभयः, संयमः, अप्कायलोको वा । अकाहलं-अमन्मनाक्षरम् । प्रश्न. १२० ।
आचा० ४४ । अकिंचणे-अकिञ्चनः, न विद्यते किमप्यस्येत्यकिञ्चनः, | अकुक्कुए-अकुक्कुचः, अशिष्टचेष्टारहितः । उत्त० १०९ । निष्परिग्रहः । आचा० ४०३ । अकिञ्चनं-निष्परिग्रहत्वम् । अकुत्कुचः, कुन्थ्वादिविराधनाभयात्कर्मबन्धहेतत्वेन कुत्सितं उत्त० ५९० ।
हस्तपादादिभिरस्पन्दमानः । उत्त० १०१। अकौत्कुच:अकिञ्चं-अकृत्यम् , अकरणीयम् , प्राणवधस्य पञ्चमः | मुखविकारादिरहितः । आचा० ३१५ । । पर्यायः । प्रश्न० ५। मेहुणं । नि० चू० प्र० ७९ आ। | अक्क यं-अकुक्कुचं, अस्पन्दमानम् । उक्त० ५८ । अनिर्वर्तनीयम् । भग० १०४ ।
अकुक्कुय-कुत्सितं कूजति-पीडितः सन्नाकन्दति कुकूजो न अकिटे-अकृष्टः, अक्लिष्टो वा, अविलिखितः, अबाधितो | तथेत्यकुकूजः । उत्त० ४८६ । निर्वेदनमिति वा । भग• १८० ।
अकुचो-निश्चलः । नि० चू० प्र० १६७ अ। अकित्तिम-अकृत्रिम, क्रमाद्रत्नखानिसम्भूतानुप्तसम्भतै- | अकुटुिले-अहे। दश• चू० १५१ । रुपशोभितः । जं० प्र० ७० ।
अकुट्ठो-( आक्रुष्टः )। जारजातोतिवयणेण । नि० । चू० अकित्ती-अवर्णवादभाषणम् । बृ० तृ. ९९ आ । प्र० २९६ अ। अकिरियं-अक्रिया, नास्तिवादः । आध० ७६२ । अकुसल-अकुशलः, अनिपुगः स्थूलमतिश्चरकादिः । दश. अकिरियवादी-अक्रियावादी, क्रियां-जीवादिपदार्थो नास्ती-| त्यादिकां वदितुं शीलं यस्य सः। सूत्र० २०८।।
अकुसलो-अप्रधानः बन्धाय संसाराय । नि० चू० प्र० अकिरिया-अक्रिया। आव०३६८ । योगनिरोधः । भग०
२५ आ। १४१। अक्रिया । आव. ४१२ । अवर्णः। आव०
| अकुहए-कुहर्ग-ईदजालादी तं न करेइत्ति वाइत्तादि वा। ४२९ । आव०४१२ ।
__ दश० चू० १४०। अकिरिया-दुष्टक्रिया मिथ्यात्वाद्युपहतस्यामोक्षसाधकमनुष्ठा
अकेल्ला-राजस्तोत्रपाठकाः । नि० चू प्र. २७७ अ। नम्। ठाणा. १५३ । योगनिरोधः । ठाणा० १५७ ।
अकोवणिजो-अकप्पो अदूसणिज्जोत्ति वुत्तं भवति । नि० योगनिरोधलक्षणा नास्तिकत्वं वा। सम० ५। अविद्य
चू. द्वि० १३९ । मानक्रिय, व्युपरतक्रियाख्यं शुक्लध्यान चतुर्थभेदः। उत्त०
| अकोसापंतं-विकाशीभवत् । औप० २०।।
अकोहणे-अक्रोधनः,अपराधिन्यनपराधिनि वा न कथंचित् अकिरियाओ-अकप्पपडिसेवणं । नि० चू० तृ० २० । क्रुध्यति । उत्त० ३४५। अकिरियावाइ-क्रियाभाववादिनः, आत्माभाववादिनः, | अकोहे-अक्रोधः, स्वल्पक्रोधेण । जं० प्र० १४८ । चित्तशुद्धिवादिनः । भग० ९४४ ।।
अकंडे-अकाले ( आउ०) अकिरियावाती-एकात्मकवाद्यादयोऽष्टौ । ठाणा० ४२५। | अकंता-आक्रान्ता । आव० ५०४ । अवष्टब्धा । आचा० 'नास्तिकाः । ठाणा. २६८।
२५७ । अकीयकडं-अक्रीतकृतः, न क्रीयते-न क्रयेण साध्वर्थ | अक्कंतितो-अडाडाए बला हरतो। नि० चू० द्वि० कृतः । प्रश्न० १०८।
३८ आ। अकित्ती-अकीर्तिः, एकदिग्गामिन्यप्रसिद्धिः । ठाणा० ४१८१ | अकंतिया-न कुतोऽपि बिभ्यति ये स्तेनाः । बृ०. द्वि० भग० ४९०।
। ११८ अ.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org