________________
[ अर्कते
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अक्खर ]
अकंते-अचित्तस्य प्रथमो भेदः । ओघ० १३३ । आक्रान्ते- | अक्खओदए-अक्षयोदकः, अक्षयसम्यग्ज्ञानोदकः । पादादिना भूतलादौ यो भवति सः । ठाणा० ३३६ । अक्षतोदयः, अक्षत उदयः प्रादुर्भावो वा । उत्त० ३५३ । अकंतो-आक्रान्तः । आव० २२७ ।
अक्षणिक-(अक्खणिए), व्यग्रः । ओघ० १७५ । अकंदणं-आक्रन्दनम् , महता शब्देन विरवणम्। आव० अक्खणिओ-अक्षणिकः, निर्व्यापारः । दश. चू० ५८ । ५८७ ।
अक्खति-आख्याति (गणि.) अक्क-(अर्कतूलम् )। नि० चू० द्वि० ६१ अ। अक्खपडिय-अक्षपतितः, अक्षपातनिका । आव० ४५३ । अक्कषोंदी-वल्लीविशेषः । प्रज्ञा० ३३ ।
अक्खपाडओ-अक्षपाटक: । जीवा० २५७ । चतुरस्राकारः अकबोंदीणं-वल्लीविशेषः । भग० ८०३ ।
पाटकः । जीवा० २२८। अक्कम-आक्रमः, तदुच्छेद इतियावत् । आव० ६.।। अक्खपाद-हेतुसत्थं । नि० चू० तृ० ३० आ। अक्कमणं-आक्रमणम् । विशे० ४८६ । आक्रमण-पादेन | अक्खमाते-अक्षमाय-अयुक्तत्वाय । ठाणा० १४९ । अनु
चितत्वाय असमर्थत्वाय वा । ठाणा० २९२ । असातत्वाय पीडनं । आव० ५७३ । अक्कमह-आक्रामति, अवष्टभ्नाति । उत्त० १३४ ।
अक्षान्त्यै वा । ठाणा० ३५८ । अवमित्ता-हत्वा । भग० ६३७ । आक्रम्य-मिश्रीकृत्य ।
अक्खयं-अक्षयम् , साद्यपर्यवसितस्थितिकत्वात् ततो नाशओघ. १९५।
रहितः, महावीरः। भग० ७ । विनाशकारणाभावात् । अकिट्ठा-अक्लिष्टाः, खशरीरोत्थक्केशवर्जिताः । जं० प्र०
जीवा० २५६ । अक्षयाः, अवयविद्रव्यस्यापरिहाणेः । जं. १२६ ।
प्र. २५७ । अपुनरावृत्तिक । सम० १२० । अकिट्ठो-अक्लिष्टः, स्वशरीरोत्थक्लेशरहितः । जीवा० २८४ । |
अनाश-साद्यपर्यवसितस्थितिकत्वात् , अक्षतं वा परिपूर्णअक्कोडियाओ-प्रवेशिताः । बृ० प्र० ३० आ।
त्वात् । सम० ५। अक्कोस-आकोशः, अनिष्टवचनम् , द्वादशः परीषहः ।
अक्खयणिहि-अक्षयनिधिः, देवभाण्डागारम् । विपा० ७७। आव० ६५६। यकारादिभिः । दश. २
अक्खयणिही-अक्षयनिधिः । आव० ३६० ।
| अक्खया-अक्षया, अक्षयत्वात् । जीवा. ९९ । न विद्यते परीषहः । सम० ४१ ।
क्षयो यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा । जं०प्र० २७ । अक्कोसेज-आक्रोशेत् , तिरस्कुर्यात् । उत्त० १११।। अक्कोसो-आक्रोशः, असभ्यभाषणम्। उत्त० ६२ ।
अक्खयायारचरित्तो-अक्षताचारचारित्री, अक्षताचार
एव चारित्रं तद्वान् । आव. ७६३ । आकोशनं, असभ्यभाषात्मकः । उत्त० ८३ । म्रियस्वेत्यादि
अक्खरं-अक्षरम् , निरुक्तिविधिनार्थकारलोपादक्षरम् , अथवा वचनम् । प्रश्न. १६० ।
क्षीयत इति क्षरं न क्षरमक्षरम्, अन्यान्यवर्णसंयोगेडअक्खं-अक्षम् , चन्दनकम् । आव. ७६७ । अक्षाटकम् ।
नन्तानर्थान् प्रतिपादयति, न च स्वयं क्षीयते येन आव० ३४४ । वराटकाः । आव० ८८ । आत्मा। ठाणा०
तेनाक्षरमिति भावः । विशे० २५५ । अविशुद्धनयाभि४९ । इन्द्रियम् । प्रज्ञा० ८८ । अनीते नवनीतादिकमित्य
प्रायेण सर्वमपि ज्ञानमक्षरम् , तथा सर्वेऽपि भावा अक्षक्षो-धूः । उत्त० २४७ ।
रास्तथापि रूढिवशाद्वर्ण एवेहाक्षरं भण्यते । विशे० २५४ । अक्ख-अक्षः, अक्षोपाङ्गदानवञ्चेति साधोरुपमानम् । दश.
'अक्खरं सो य चेयणाभावो' अक्षरं, क्षर-सचलने, न १८ । जीवः इन्द्रियं वा । भग० २२२ । संखाणियप्पदोसो
क्षरति न चलति-अनुपयोगेऽपि न प्रच्यवत इत्यक्षरम् । अणतर इंदियजायं वा। नि० चू० प्र० २५५ अ। अक्ष
विशे० २५३ । अक्षरम् । आव० ७९३। चक्रनाभिक्षेप्यकाष्ठम् । जं० प्र० १७१।
अक्खर-अक्षरम् , न क्षरति न विनश्यति। विशे० अक्खए-अक्षयम् , अविनाशी । भग० ११९ । सदाभावेन, १११६ । अक्षराणां 'स्तृ' शब्दो-पतापयोः अक्षराणां अवयविद्रव्यापेक्षया अक्षतो वा परिपूर्णत्वात् । ठाणा०३३३।। व्यञ्जनानां स्वरणेन संशब्दनेन स्वरा अकारादयः प्रोच्यन्ते,
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org