________________
[ अक्खरडियत्ति
अथवा अक्षरस्य चैतन्यस्य स्वरणात् संशब्दनात्स्वराः । विशे० २५५ । न क्षरतीत्यक्षरं तच्च ज्ञानं चेतनेत्यर्थः ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
आव० २४ |
अक्खरडियत्ति-अखरंडितम् । ठाणा० ३८६ अक्खरपुट्टिया - लिपिविशेषः । प्रज्ञा० ५६ । अक्खरसंन्निवाति- अक्षरसंनिपातः, अकारादिसंयोगाः ।
ठाणा० १७९ ।
अक्खरसमं तत्र दीर्घे अक्षरे दीर्घः स्वरः क्रियते, ह्रस्वे ह्रस्वः, प्लुते प्लुतः, सानुनासिके सानुनासिकः तदक्षरसमम् । ठाणा० ३९६ ।
अक्खराणि लिपिज्ञानम् । बृ० द्वि० १६३ अ । अक्खवाउ - अक्षपादः । विशे० ६४९ । विशे० ६४८ । अक्खसोय - अक्षश्रोतः चक्रधुरः प्रवेशरन्ध्रम्।
भग०
३०९ ।
अक्खा - अक्षाः, चंदनकाः । नि० चू० प्र० अनुयोगे भङ्गचारणोपकरणम् । बृ० द्वि० आख्या, शब्दप्रथा । प्रज्ञा० ६०० | अक्खाइं - अक्षाणि, इन्द्रियाणि । प्रज्ञा० ६०० । अक्खाइ - आख्याति प्रथमतो वाच्यमात्रकथनेन । जं० प्र०
५४० ।
अक्खाइउवक्खाइया - आख्यायिकोपाख्यायिका ।
अक्खित्ते-ठिता । नि० चू० प्र० १८६ अ । अक्खित्तो- आक्षिप्तः । आव ० १७५ । अक्खिवणं- आक्षेपणम्, चित्तव्यग्रतापादनम् । प्रश्न० ४३ ।
११९ ।
अक्खाइयं-आख्यातिकम्, नामिकादिपंचसु पदेषु चतुर्थ । अक्खीण-अक्षीण, अक्षीणायुष्कम प्रासुकम् । भग० ३७२ ।
अक्खीणझंझए-अक्षीणझञ्झः, अक्षीणकलहः । आव ०६६१। अक्खीण महाणसितो - अक्षीणमहानसिकः । उत्त० ३३२ । अक्खीणमहाणसियं-अक्षीणमहानसिकम् । आव ० २९१ ।
१०६ अ २५३ आ ।
आव० ३७९ ।
अक्वाइयाणिस्सिया - आख्यायिकानिः सृता, यत्कथाखसंभाव्याभिधानम् । प्रज्ञा० २५६ ।
भग० २७१ ।
अक्खाडगो - चतुरस्रः । ठाणा० १४५ ।
Jain Education International 2010_05
सभ०
अक्खाइया - आख्यायिका । सम० ११९ । अक्खाओ-आख्यायिका, कथानका सम० ११९। अक्खाग- म्लेच्छविशेषः । प्रज्ञा० ५५ । अक्खाडप-अक्खाटकः, महयुद्धस्थानम् । पिंड० १२९ । अक्खाङगा- आखाटका, प्रेक्षाकारिजनासनभूताः । ठाणा ० २३० ॥
अक्खाडगे - आखाटकः, प्रेक्षास्थाने आसनविशेषलक्षणः ।
अक्खे ]
अक्खाणं- आख्यानं, त्वाभिमुख्येन वाssदरेण वा । विशे० १३१८ । समवसरणस्य । आव० २६८ । अक्खाणग- आख्यानकम् । नि० चू० द्वि ७१ अ । अक्खाणयं - आख्यानकं । नि० चू० प्र० ३४६ आ । अक्खातित-आख्यायिकानिश्रितं तत्प्रतिबद्धोऽसत्प्रलापः ।
ठाणा ० ४८९ ।
अक्खायं - आख्यातं, सकलजन्तु भाषाभिव्याप्त्या कथितम् । उत्त० ८० ।
अक्खाय - आख्यातम्, केवलज्ञानेनोपलभ्यावेदितम् । दश • १३६ ।
अक्खायगो - आख्यायकः, यः शुभाशुभमाख्याति सः । जीवा० २८१ ।
अक्खायपयं - आख्यातपदम् साध्यक्रियापदम् । प्रश्न ०
११७ ।
आख्यानक प्रतिबद्धश्रुतम् ।
अक्खासुयं-आख्याश्रुतम् प्रश्न० १०८/
अक्खिसंति-आख्यास्यन्ति । नि० चू० प्र० ३५० आ । अति-आक्षिप्तम्, आवर्जितम् । दश० ११४ । arrariant - आक्षिप्तनिवसना, आकृष्टपरिधान वस्त्रा । प्रश्न० ५६ :
ठाणा० ३३२ :
अक्खीणमहाणसी - अक्षीणमहानसी, अत्रुटितभिक्षालब्धभोजनवान् । औप० २८ ।
अक्खुडिय - आस्फालितः, स्खलितः । आव ० ५५५: अक्खुंदइ- चक्खिउं मुंचति । नि० चू० द्वि० १२४ अ । अक्खुन्नइ - आक्षुणत्ति, विलिखति । बृ० द्वि० ६६ अ । अक्खुना - अमर्दिताः । बृ० द्वि० ७८ अ । अक्खे - अक्षः, शकटावयवविशेषः । भग० २७७ । सम० ९८ । आख्या - प्रसिद्धिः । जं० प्र० ६२ ।
(१६)
For Private & Personal Use Only
www.jainelibrary.org