________________
[अक्खे
इ
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अगणि]
अक्खे इ-षण्णवतिरगुलानि एकोऽक्षः । ज० प्र० ९४ । | अक्षरकोविदपरिषद्-(विद्वत्परिषद् )। आचा० १४६ । अक्खेव-आक्षेपः, प्रश्नः। भग० ११४ । आव० ९७। | अक्षरश्रुतम्-ज्ञानं इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि तदाउत्त० ५२४ ।
वरणक्षयोपशमो वा। आव. २४ । अक्खेवणि-आक्षेपणी, धर्मकथायाः प्रथमो भेदः, आक्षि- अक्षि-नेत्रम् । आचा० ३७ । प्यन्ते मोहात्तत्त्वं प्रत्यनया भव्यप्राणिन इति । दश० ११०। अक्षीणमहानसीलन्धिः -येनाऽऽनीत भैक्षं बहुमिरप्यधर्मकथाभेदः । आचा० १४५ ।
न्यभुक्तं न क्षीयते किन्तु स्वयमेव भुक्तं निष्टां याति । अक्खेवणी-आक्षिप्यते-मोहात् तत्त्वं प्रत्याकृष्यते श्रोताऽ- | विशे० ३८५। नयेत्याक्षेपणी। ठाणा. २१० । आक्षिप्यते-मोहात्तत्त्वं अक्षोपाङ्गन्यायः-( अक्खुवंजण )-चक्रोजनं । दश० १८०। प्रत्याकृष्यते श्रोता यकाभिरिति । औप० ४६ । । अखंड-अखण्डः, सम्पूर्णावयवः। आव०२३९ । अखण्डम् - अक्खेवी-आक्षेपी, आक्षिपति वशीकरणादिना यः स ततो। __अस्फुटितम् । दश० १९५।
.. मुष्णाति सः । प्रश्न. ४६ ।
अखमे-अक्षमा, परकृतापराधस्यासहनं । भग० ५७२ । अक्खेवो-आक्षेपः, आक्षेपणम् , आशङ्का । आव० ३७७ ।। अखित्तं-इन्द्रकीलादियुतं प्रामादि । बृ० तृ. ३६ अ । पूर्वपक्षः। बृ० तृ० १२५ अ । परद्रव्यस्य, अधर्मद्वारस्यैकोन- अखुण्णा -अमर्दिता। नि० चू० प्र० ३३५ अ।। विंशतितमं नाम । प्रश्न. ४३ ।
अखेत्तं-जं० छिण्णमंडवं । नि० चू० प्र० ३४१ आ। सचिअक्खो-अक्षः, युतपासकः ! आव० ५०२ । फलविशेषः, तपृथ्व्यादिमदस्थण्डिलम् । बृ० द्वि० १४० आ। अनुत्त०६।
अगंथिमा-कयलआ मरहट्टविसये फलाण कयलकपमाणाओ -क्रियाविशेषः । नि० चू० प्र. १८२ अ। पेण्डीओ एकमि डाले बहक्कीओ भवन्ति ताणि फलाणि खंडाअक्खोडभंगपरिहरणा-आस्फोटकभङ्गपरिहरणा, आस्को- खडीकयाणि । नि० चू० तृ० ३९ अ। टकानां यो भङ्गस्तस्य प्रतिलेखनादिविधिविराधनापरि- अगंधण-अगन्धनः, मानी सर्पः । दश० ३७॥ हरणा। आव० ५५२ ।।
अगंधणा-अगन्धना, सर्पजातिविशेषः। उत्त० ४९५।. अक्खोडयं-अक्षोटकम् , अक्षोडवृक्षफलम् । प्रज्ञा० ३६४ । अगंधिं-दुर्गन्धि । बृ० तृ. ९९ अ। अक्खोभे-अक्षोभः, अन्तकृद्दशानां प्रथमवर्गस्याष्टमा- | अगइचरमे-अगतिचरमः, न गतिचरमः । प्रज्ञा० २४५) ध्ययनम्। अन्त० १। अन्तकृद्दशानां द्वितीयवर्गस्य ।
अगड-कूपः। बृ० प्र० १०९ आ । अवटः खड्डा । प्रथमाध्ययनम्। अन्त०३।
आव. ६९१ । आव० २०४ । कूपः । भग० २३८ । जं. अक्खोलं-फलविशेषः । प्रज्ञा० ३२८ ।
प्र० १२३। अक्खोवंगं-चक्रोंजनं। गणि।
अगडदत्तो-अगडदत्तः, अमोघरथरथिकपुत्रः। उत्त. अक्खोवंजण-अक्षोपाजनम् , शकटधूम्रक्षणम् । भग० २९४ २१३ । रक्षकविशेषः । व्य० द्वि० १७० आ। अक्रियावादिनः-क्रिया-अस्तीतिरूपा सकलपदार्थसार्थव्या- अगडमहेसु-कूपमहेषु। आचा० ३१८ । पिनी सैवायथावस्तुविषयतया कुत्सिता, अक्रिया नमः
-अवटा-कूपाः। ठाणा० ८६। कुत्सार्थत्वात्तामक्रियां वदन्तीत्येवंशीलाः अक्रियावादिनः, -अवटेषु, कूपेषु । प्रज्ञा० ७२ । यथावस्थितं हि वस्त्वनेकान्तात्मकं तन्नास्त्येकान्तात्मकमेव अगडो-कूपः। नि० चू० प्र० ४३ अ। अवटः, कूपः । चास्तीति प्रतिपत्तिमन्त इत्यर्थः । ठाण. ४२५ । प्रज्ञा० २६७ ।। (अकिरियावाई)-नियतकृष्णपाक्षिकाः । दशाश्रु० १६। अगणि-अग्निः, इन्धनस्य प्लोषक्रियाविशिष्टरूपस्तथा विद्युअक्षा-बिभीतकः । प्रज्ञा० ३१ ।
दुल्काशनिसर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्च । आचा. अक्षरः-घोलना स्वरविशेषः । जीवा० १९५।
४९। आव० ६२१ । अयःपिण्डानुगतः । दश० २२८ । अक्षरकुटी-अक्षरच्छेदेन । विशे० ८३२ ।
दश० १५४ । अग्निभयात्-प्रदीपन भयात् । ओघ० ११८ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org