________________
[ अगणिज्झामिय
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अगुणरिणं ]
अगणिज्झामिय-अग्निध्यामितम् , वह्निना ध्यामितं, श्यामी- | अगारट्रिय-अगारस्थितभाषा-गृहस्थभाषा। व्य० प्र० कृतम् । भग० २१३ ।
५४ आ। अगणि-झूसिए-सेवितः, क्षपितः। भग० ६८३। अगारधम्म-अगारधर्मम् , गृहाचारं गार्हस्थ्यम्।उत्त०५७८। अगणिज्झसिय-अग्निना शोषित, पूर्वस्वभावक्षपणात् , | अगारबंधणं-गृहपाश पुत्रकलनधनधान्यादिरूपम्।आचा० अग्निना सेवितं वा। भग. २१३ ।
४२९ । अगणिपरिणामिय-अग्निपरिणामितम् , सजाताग्निपरिणा- | अगारस्थेभ्यः-(गारत्थेहि ),अनुमतिवर्जसर्वोत्तमदेशविरति
प्राप्तेभ्यः। उत्त० २५० मम्। भग० २१३ । अगणी-अग्निः । ओघ० १५६ । चतुर्दशशतके पञ्चमोद्देशकः । अगार-अगाराः, गृहिणः। ठाणा० ५३ । भग० ६३०।
अगाराओ-गृहवासात्। जं० प्र० १४५ । अगतं-नकुलाजादि । नि० चू. प्र. ७६ अ ।
अगारिसामाइयगाई-अगारिणो-गृहिणः सामायिक-सम्यअगतो-अगदः, औषधिः। आव. ८३५ ।
क्तत्वश्रुतदेशविरतिरूपं तस्याङ्गानि-निःशङ्कताकालाध्ययनाणुअगस्थिओ-वृक्षविशेषः । अनुत्त० ५।
व्रतादिरूपाणि अगारिसामायिकाङ्गानि । उत्त० २५१ । अगस्थिगुम्मा-अगस्त्यगुल्माः। जं० प्र० ९८।
अगारी-अगारी, क्षत्रियादिकः। सूत्र० १४३ । गृही, असंअगत्थी-अगस्तिः,प्रहविशेषः। जं० प्र० ५३५ । ठाण।०७९ ।
यतः। ठाणा० १८१० प्र० १४५ । अगदो-अणेगदम्वेहि। नि. चू० द्वि०१८ आ। .
अगारो-अगारः, गृहस्थस्तस्येदमगारिकं, देशचारित्रसामा
यिक देशविरतिसामायिकम्। विशे० १०६३। अगमा-वृक्षाः । बृद्वि० १८३ आ। नि० चू० प्र० १५२
अगालिणो-अगारिणः । बृ. द्वि० २८२ अ। . आ, १८३ अ। अगमेत्त-ज्ञात्वा, आज्ञापयेदात्मानमनासेवनयेति। आचा
अगाहा-अगाधा, अपरिमितजला। आव० ८१९ । प्रायोग
भीरम् । दश० २२० । २१९ । अगम्मगामी-अगम्यगामी,भगिन्याद्यभिगन्ता । प्रश्न०३६।
अगिण्हियव्वं-अग्रहीतव्यम् , अनुपादेयं, हेयम् । दश.
८०। अगर-अगुरु:-दारुविशेषः । प्रश्न० १६२ ।
अगिला-अग्लानिः । नि० चू० प्र० १७ आ । अग्लानःअगरला-सुविभक्ताक्षरता। औप० ७८1
उचितकर्तव्यसहिष्णुः । आचा० २८१ । अगरिहिअं-अगर्हणीयम् , सामायिकनवमपर्यायः । आव०
अगिलाए-अग्लान्या, अखिन्नतया बहुमानेनेत्यर्थः । ठाणा० ४७४।
२९९ । विशे० ८७५ । अगलदत्तो-अगडदत्तः,। उत्त० २१५ ।
अगिलायउ-अग्लान्यैव, शरीरश्रममविचिन्त्यैव । उत्त. अगहणे-अग्रहणे-अकरणे। ओघ० १४९ । अगा-वृक्षाः । नि० चू० तृ० १४० अ।
अगीयत्थं-अपरीणामग, अतिपरिणामगाय । नि० चू० प्र० अगामितं-अगामिक, अकामिक-अनभिलषणीय। ठाणा०
४५ आ । ३१४ ।
अगीयत्थत्त-अगीतार्थत्वम् । आव० ५२ । अगामियं-अगामिकां, अकामिकां वा-अनभिलाषविषय-
अगीयत्थो-जेण आवस्सगादीयाण अत्थो ण सुतो। नि० चू०
a nm भोगो भूताम्। भग० ६७२ ।
तृ. २५ अ । अगारं-अगैः कृतं गृहम् । नि० चू० तृ० १४० अ । गेहम्। | अगुण-अगुणः, अविद्यमानगुणः। दश० २६३ । प्रश्न० ८ । गृहम् । आव० ३२९ । अगारः, गृहस्थः । आव० अगुणगुणे-वक्रता। आचा० ८६ । ३२९।
अगुणरिणं-अगुणा एव अणंतगुणाणं अणंति वा रिणति अगार-अगारम् , गृहम् । दश० ६२ ।
। वा एगट्ठा तं च। दश० चू० ८९ ।
(१८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org