________________
[ अगुणा
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अग्गाई]
अगुणा-अगुणाः, मिथ्यात्वादयो दोषाः। उत्त० ४३१। । अग्गपिंडो-जइ दिणे २ दाहिसि, अग्गपिंडो अग्गकरो। अगुत्ती-अगुप्तिः, इच्छाया अगोपनम् । परिग्रहस्य त्रयो- नि. चू० द्वि. ९. आ । अप्रपिण्डम्-निष्पन्नस्य शाल्योविंशतितमं नाम । प्रश्न० ९२।
दनादेराहारस्य देवताद्यर्थ स्तोकस्तोकोद्धारं । आचा० ३३६ । अगुरु-अगुरुः, सुगन्धिद्रव्यः । आव० १०१ । काष्ठविशेषः। काकपिण्ड्यां। आचा० ३४० । शाल्योदनादेः प्रथममुद्धृत्य जीवा० १३६ ।
भिक्षार्थ व्यवस्थाप्यते। आचा. ३२६ । अप्रवृत्ते परिवेषणे अगुरुलहु-अगुरुकलघुकम् , अत्यन्तसूक्ष्मं भाषामनः
आदावेव यो गृह्यते । ठाणा० ५१५। कमेद्रव्यादि। ठाणा० ४७५/
अग्गबीए-अग्रवीजाः, अग्रे बीजं येषामुत्पद्यते ते तलतालीअगुरुलघु-यदुदयात् प्राणिनां शरीराणि न गुरूगि नापि ।
सहकारादयः शाल्यादयो वा, अप्राण्येवोत्पत्ती कारणतां लघूनि तत् । प्रज्ञा० ४७३ । सूक्ष्मपुद्गलद्रव्याणि । जं० प्र०
प्रतिपद्यन्ते येषां कोरण्टादीनां ते वा। सूत्र. ३५० । १३०।
अग्गबीय-अग्रबीजाः, कोरण्टकादयः। दश० १३९ । आचा. अगुरुलहुफासपरिणामे-स्पर्शविशेषः । सम० ४१।।
५८ । व्रीह्यादयः। ठाणा १८६। जपाकुसुमादि । आचा०
३४९ । अगेहि-अगृद्धिः-भोजनादिषु परिभोगकाले अनासक्तिः। भग०
अग्गभावे-अप्रभावम् , धनिष्ठा गोत्रम् । जं० प्र० ५०० । अगो-अगः, विपाककालेऽपि जीवविपाकितया शरीरपुद्गला
अग्गमहिसी-अग्रमहिषी, पट्टराज्ञी । जीवा० १६२ । ठाणा०
११७॥ दिषु बहिःप्रवृत्तिरहितः, अनन्तानुबन्ध्यादिः । उत्त ०१९ ।
अग्गरसो-अग्यः रसश्च, प्रधानो मधुरादिकश्च, अग्यो अगाधे-(गाधे ), पदप्रचारालङ्घनीये । विशे० ५७६। ।
रसः शृङ्गारादिकः । उत्त० ४०५ । अग्गं-अग्रम् , अपरिभुक्तम् । जीवा० २५४ । अग्यम् , प्रधा- | अग्गल-अर्गलम् ,गोपुरकपाटादिसम्बन्धि । दश० १८४ । नम्। प्रश्न० १३६ । अन्तः। भग० ३५। मूर्धा । प्रज्ञा० अग्गल-अर्गलः, षडशीतितमग्रहनाम। जं० प्र० ५३५ । १०८। परिणामः । सूर्य०२८०। आलम्बनम् , आव । अग्गलपासाया-अर्गलाप्रासादाः, यत्रार्गला नियम्यन्ते। २६५ । परिमारम् । भग० ३५। संयमतपसी मोक्षो वा। जं० प्र० ४८ । जीवा० २०४ । आचा० १६० । भवोपग्राहिकर्मचतुष्टयं । आचा० १६०।। अग्गला-गोवाडादीहारेसु भवति । दश० चू०८५। अर्गला, प्रमाणम् । ठाणा० ४६२ । कोटिः । उत्त० २८३ । अग्रं, वरं | प्रतीता। जीवा० २०४ । जीवा० ३५९। अधिकं । उत्त. प्रधान अहबा जं पढमम् । नि० चू० प्र. १४२ अ। ७, ६६०। अग्ग-निर्वाणस्थानम् । आव० १४८ । द्रव्यावगाहनायग्रेषु । अग्गलापासाय-अर्गलाप्रासादः, प्रासादे यत्रार्गला प्रविशति आचा. ३१८॥
सः । जीवा० ३५९। अग्गकूरमंडी-अग्रकूरमण्डी, ओदनस्योपरिभागः। आव. अग्गवपूरओ-परिधानविशेषः । बृ० तृ. १०२ अ।
अग्गविडवं-अग्रविटपम् , शाखामध्यभागाय, विस्ताराम अग्गकोडीणं-अग्रकोटयः, प्रकृष्टा विभागाः। जं० प्र० ९५ ।
वा। प्रश्न. ९२। अग्गजायाणि-अग्रजातानि, वनस्पतिविशेषः । आचा०
अप्रशिरः-(अग्गसिरा), उष्णीषलक्षणम् । जं० प्र० ११३ ।
अग्गसिंगं-अप्रशृङ्गम्। आव० १७४ । ३४९ ।
अग्गहणं-अनादरः । ओघ० ९४ । बृ० प्र० २४५ अ। अग्गजिम्मा-अप्रजिह्वा, जिह्वाग्रं । ठाणा० ३९५ ।
अग्गहत्था-अग्रहस्ता, बाहोरप्रभूताः शयाः । अनुत्त० ६ । अग्गतावसगोत्ते-अप्रतापसमोत्रम् । सूर्य० १५० ।
__ अग्रहस्तो, भुजौ । प्रज्ञा० ९१। अग्गपलंबं-आम्रातकफलं । बृ० प्र० १४३ आ। तलादि- | अग्गहस्थो-अग्रहस्तः,बाह्वप्रभागवर्ती हस्तः । जीवा० २७५ । प्रलंबा । नि. चू० द्वि० १२४ आ।
| अग्गाई-अम्याणि, सद्यस्कानि । जं० प्र० २१८ ।
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org