________________
[अग्गासणे आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अग्गो ] अग्गासणे कूरं-अग्रासनम् , प्रतिगृहं सदक्षिणं भोजनम् । अग्गियए-अग्निः, तितिक्षोदाहरणे प्रथमो दासचेटः । आव० आव• ६७९ ।
७०२ । अग्निकः, भस्मकाभिधानो वायुविकारः। विपा० अग्गाहारो-अग्रासनम् । आव० ३०० ।
४२ । अग्गितेण-अग्न्यन्तेन, अग्निमार्गेण । आव० ७१।
| अग्गियओ-अमिः, दासचेटः । आव० ३४३ ।
अग्गियतो-अग्निकः, इन्द्रदत्तराजस्य दासचेटः। उत्त० १४८ । अग्गि-तीर्थकरविशेषशिबिका। सम० १५१ ।
अग्गिल्लए-ग्रहविशेषः । ठाणा० ७९ । अग्गिउत्तं-ऐरवतावसर्पिणीतीर्थकरः । सम० १५३ । अग्गिओ-अग्निकः, उत्सन्नवंशजो दारकः । आव० ३९१ ।
अग्गिवेससगोते-कृत्तिकानक्षत्रनाम । सूर्य० १५० ।
अग्गिवेसाणं--अग्निवेशस्यापत्यं वृद्ध अग्निवेश्यो 'गर्गादेर्य'अग्गिकुमारा-अग्निकुमाराः, सोमस्याज्ञोपपातवचननिर्देश
जिति यञ् प्रत्ययः तस्याप्यपत्यमाग्निवेश्यायनः। नंदी०४८ । वर्तिनो देवाः । भग० १९५। भवनपतिभेदविशेषः । प्रज्ञा०
अग्गिवेसायणे-गोशालनिशाचरः । भग० ६५९ ।। अग्गिकुमारीओ-अग्निकुमार्यः, सोमस्याज्ञोपपातवचननिर्दे
अग्गिवेसे-अग्निवेश्यः, शास्त्रीयचतुर्दशदिवसनाम । सूर्य०
१४७ । द्वाविंशतिमुहूर्तनाम । सूर्य० १४६ । जं० प्र० ४९१ । शवर्त्तिन्यो देव्यः। भग० १९५।
अग्निवेश्म-शास्त्रीयचतुर्दशदिवसनाम। जं० प्र०४९० । अग्निअग्गिघरं-अमिगृहम्। आव. २९५ ।
वेश्य-कृत्तिकागोत्रम् । जं० प्र० ५०० । अग्गिश्चा-कौशिकगोत्रभेदः । ठाणा० ३९० । सुप्रतिष्ठाभविमानवासी अष्टमो लोकान्तिकदेवः। भग० २७१।
अग्गिसिहा-अग्निशिखम् , वनविशेषः । दश० १०३ ।
अग्गिसिहे-अग्निसिंहः, दत्तवासुदेवपिता । आव० १६३ । ठाणा० ४३२ ।
अग्गिसिहो-विष्णुविशेषपिता । सम० १५२ । अग्गिश्चामे-कृष्णराज्यवकाशान्तरे लोकान्तिकविमानम् ।
अग्गिसीहे-अग्निसिंहः, दक्षिणदिग्वर्तिनामग्निकुमाराणाठाणा० ४३२ । सम० १४ ।
मधिपतिः। जीवा० १७० । ठाणा. ८४ । प्रज्ञा० ९४ । अग्गियो-अग्निः, मरुत् । आव. १३५ ।
पञ्चमो दक्षिणनिकायेन्द्रः। भग० १५७ । अग्गिजोओ-अग्निद्योतः, पुष्पमित्रजीवः । आव० १७१ ।
अग्गिसेणं-ऐरवतावसर्पिणीतीर्थकरः। सम० १५३ । अग्गितरोगी-अग्निकरोगी। आव० २७४ ।
अग्गिहोत्त-अग्निहोत्रः, अग्निकारिका । उत्त० ५२५ । अग्गिभीरु-अग्निभीरुः, प्रद्योतस्य रथः, द्वितीयं रत्नम् ।
अग्गिहोत्तसाला-अग्निहोत्रशाला । आव० २२५ । आव० ६७३ ।
अग्गी-अग्निः , ग्रहविशेषः । जं. प्र. ५३५ । वह्निः । अग्गिभूई-अग्निभूतिः, अग्निद्योतजीवः। आव० १७२ ।
आचा० ३३ । आव० २७३ । । द्वितीयगणधरः । आव० २४० । श्रीवीरस्य द्वितीयगणधरः ।
अग्गीसेणं-ऐरवतावसर्पिणीतीर्थकरः । सम० १५३ । भग० १५३ । सम ८४ ।
अग्गजाणं-अग्रोद्यानम् , अग्न्युद्यानम् । आव० १९० । अग्गिमाणव-अमिमानवः, उत्तरनिकाये पञ्चम इन्द्रः । अग्गे-दसिकापर्यन्ते । ओघ. २१४ । 'भग० १५७ ।
अग्गेई-आग्नेयी, पूर्वदक्षिणमध्यवर्तिदिक् । आव० २१५ । अग्गिमाणवे-अग्निमाणवः, उत्तरदिग्वर्तिनामग्निकुमाराणाम
अग्गेज्ज-आग्नेयः, मण्डलकोणः। सूर्य० २२ । धिपतिः। प्रज्ञा० ९४ । ठाणा० ८४ । जीवा० १७० ।
अग्गेणियं-द्वितीयपूर्वम् । सम० २६ । । अग्गिमेह-अग्निमेघाः, अग्निवद्दाहकारिजला मेघाः। भग० अग्गेणीयं-अग्रायणीयम् , द्वितीयपूर्वनाम । ठाणा. १९९। ३०६।
अग्गेया-वत्सगोत्रान्तर्गतं गोत्रम् । ठाणा. ३९० । अग्गिमो-प्रथमः। ओघ. ३३।।
अग्गेयी-अग्निकोणः । भग० ४९३ । ठाणा. १३३ । अग्गिय-व्याधिविशेषः । नि० चू० द्वि० ६० अ। । अग्गोवरयंकरेति। नि० चू० द्वि० ३५ अ ।।
(२०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org