________________
[ अग्गोदयं ।
'अल्पपरिचितसैद्धान्तिकशब्दकोषः
अचियत्ता]
अग्गोदयं-अग्रोदकम् , देशोनयोजनार्धजलादुपरि बर्द्धमानं ) अचरमसमयनियंठो-अचरमसमयनिर्ग्रन्थः, अचरमाजलम्। जीवा० ३०९ । षोडशसहस्रोच्छ्रिताया वेलाया | आदिमध्यास्तेषु यो वर्तमानः सः । उत्त० २५७ । यदुपरि गव्यूतद्वयमानं वृद्धिहानिस्वभावं तदनोदकम् । अचरिमं-अचरमम् । प्रज्ञा० २३४ । अप्रान्तं, मध्यवर्ति । सम० ७५।
प्रज्ञा० २२८ । अग्धं-अर्घम् । आव० ३०० । महाय॑म् । आव० ८२७ । अचरिमंतपएस-अचरमान्तप्रदेशः । भग० ३६६ ।
आव० २९५ । अर्घ्यम्-मूल्यम् । आव० ८२६ । . अचरिमो-अचरमः, अभव्यः सिद्धश्च । प्रज्ञा० १४३ । अग्धंति-अर्घन्ति, महार्घन्ति । आव० ८२९ । । जीवा० ४४४ । अग्घविए-अर्पितम् , कृतमूल्यम् । दश० ६१ । अचल-(अयलो) कलाशिक्षायामुदाहरणगतः पुरुषः । दश० अग्घाडग-गुच्छाविशेषः। प्रज्ञा० ३२ । . . १०९। अग्घाया-आघ्राताः, आहूताः। विशे० ९६०। अचलेन्द्रः -मेरुः । आव० ४७ । अग्घियं-बहुमोल्लं । नि० चू० प्र० १३९ अ। अचले-अचलः, अन्तकृद्दशानां द्वितीयवर्गस्य पंचमाध्ययअग्धेइ-अर्हति । उत्त० १४२ ।।
नम्। अन्त० ३। अग्घेऊणं-अर्घित्वा। आव० २६१ ।
अचवचवं-चवचवेतिशब्दरहितम् । प्रश्न. ११२। अचवअग्धो-अर्घः, मत्स्यकच्छपविशेषः । जीवा० ३२१।।
चवम् । अनुकरणशब्दोऽयम् । भग० २९४ । वल्कमिव अग्निमानव-भवनपतीन्द्रविशेषः । ठाणा० २०५।' .
चर्वयन् न चबचबावेइ। ओघ. १८७ । अग्निशर्मा-यो मिथ्यादृष्टपदिष्टयुतपसाऽपि अनन्त कालं अचवलं-अचपलम् , मानसचापल्यरहितम् । भग० १४० । संसारे पर्याटत् । सूत्र. ५७।
अचवलो-अचपलः, कायिकादिचापल्यरहितः । प्रश्न० ७४ । अग्निशिख-भवनपतीन्द्रविशेषः । ठाणा० २०५। नाऽऽरब्धकार्य प्रत्यस्थिरः, अथवा अचपलो-गतिस्थानअग्निष्टोमः-यागविशेषः । दश० २७६ ।
__ भाषाभावभेदतः चतुर्धा। उत्त० ३४६ । अग्रश्रुतस्कन्धः-द्वितीयश्रुतस्कंधः। आचा० ३१८ । अचिअत्तं-अप्रीतिकरम् । दश० २२१ । अग्राह्यः-अप्रमेयः। जीवा० १८७ ।
अचिअत्तकुलं-अप्रीतिकुलम् , यत्र प्रविशद्भिः साधुभिरअघा- गर्ता हृदो। बृ० प्र० १०९ आ।
प्रीतिरुत्पद्यते तत्कुलम् । दश० १६६ । । अघोर-मन्त्रविशेषः। उत्त० २६७ ।
अचिअत्ति-यः साधुभिरागच्छद्भिर्दुःखेनास्ते। ओघ० ९३ । अङ्कुसल-अंकुशयुक्तः । (मर०)
अचिणित्तु-आचित्य, आत्मप्रदेशैः सहोपचित्य । प्रश्न० ९८। अङ्गमंगो-अंगोपांगानि । (मर०)
अचित्तं-आयुःक्षयेणाचित्तं न परसंयतार्थम् । बृ० द्वि० १०६ अचंड-अचण्डः, सौम्यः । उत्त० ४७ ।
अ । अचित्तम् , दग्धदेशादि । दश० १७८ । अचंडो-अचण्डः, कारणविकलकोपविकलः । प्रश्न० ७४ 1
-(अचित्तदव्वपरिज्जुण्ण), जीर्णप. अचक्किय-अचकिताः, अत्रासिताः । उत्त० ३५३ । टादिः। आचा० ३५। अचक्खुदंसणं-अचक्षुर्दर्शनम् , चक्षुर्वर्जशेषेन्द्रियमनोभि- अचित्त-अचित्तमहास्कन्धः । आव० ३५। दर्शनम् । जीवा० १८।
अचित्तस्कन्धः-द्विप्रदेशिकादिस्कंधः । विशे० ४२४ । अचक्खुसे-अचाक्षुषम् , चक्षुरिन्द्रियाग्राह्यम् । दश० २०२। अचियत्त-अचियत्तः, स्वचेतसि करोति वाचा न किमपि अचक्खुस्सं-अनिष्टम् । बृ० तृ. ४१ अ।
ब्रूते एष देशीभाषया । बृ० प्र० २४६ अ । अचक्षुषा-चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा। ठाणा० ४४८ । अचियत्त-अदानशीलं । ओघ० १५६ । अप्रतीतिः । ओघ० अचरम-अचरमः, यस्य चरमो भवो न भविष्यति सो- १६९ । अप्रीतिकम् । आव० १९१ । आव० ११८ । ऽचरमः । भग० २५९ ।
अचियत्ता-न रोचते। ओघ० १९४ ।
-
-
-
(२१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org