________________
[ अचियत्ते
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
|
अचियत्ते-अचियतः, अनभिमतः । सूत्र० ३३७ | अप्रीतिकरः । उत्त० ३४६ । अप्रीतिकानि - नास्ति प्रीतिः साधुषु गृहमुपगतेषु येषां तानि । बृ० प्र० २३५ अ । अचियत्तो - साधुन प्रत्यप्रीतिमान् । प्रश्न० १२४ । अप्रतीत्युत्पादकः । प्रश्न ० ६४ । अचियत्तोग्ग हो - अप्रीतिकावग्रहः । आव ० ३०४ । आव ०
१८९ ।
४९० ।
अच्छा - प्रतिमा । बृ० तृ० २६आ । नि० चू० प्र० ११७ आ । अर्चा, मनुष्यतनुर्भाविनी । औप ० ८१ । तनुः, शरीरं, पद्मादिका लेश्या वा । सूत्र० २३८ । लेश्या चित्तवृत्तिः । सूत्र० २३४ ॥
अचिरं - स्थानम्, स्थण्डिलम् । आचा० २९४ । अचिरकालकयं - अचिरकालकृतम्, द्विमासिके ऋतौ यद- अच्चासणयाए - अत्यन्तं सततमासनं - उपवेशनं यस्य सोऽ
1
अन्यादिना प्राशुकीकृतम् । ओघ० १२३ । अचिरवत्तवीवाहे - अचिरवृत्तवीवाहः । सूर्य ० २९२ । अचुल्ला - चुलीए समीवे । नि० चू० प्र० ३२८ आ । अचेल - अचेल, अल्पचेलो जिनकल्पिको वा । आचा० २४२ । अपगतचेलोऽल्पचेलो वा अचलनस्वरूपो वा । आचा० २४५ । यः साधुर्नास्य चेलं वस्त्रमस्तीति अचेलः, अल्पचेल इत्यर्थः । आचा० २४४। नास्य चेलं--वस्त्रमित्यचेलः | आचा० २४४ । षष्ठः परीषहः । आव० ६५६ । अचेलक :- अवमानि, असाराणि लघुत्व जीर्णत्वादिना चेलानिवस्त्राण्यस्येति । उत्त० ३५९ । अविद्यमान चेलकः कुत्सितचेलको वा । उत्त० ५०० ।
1
अचोक्खं अचोक्षम्, अपवित्रम् । जीवा० २८२ । अचोक्षाः पिशाचभेदविशेषः । प्रज्ञा० ७० । अश्चतत्थावरा - अत्यन्त स्थावरा, अनादिवनस्पतिकाया
दुवृत्त्य । आव ० ४६५ ।
अच्यंतिओ - आत्यन्तिकः, सर्वकालभावी । सूत्र० ३९५ । अच्यंतिया - तेन सह तत्रैषासितुकामाः । बृ० तृ० १३२ अ । अच्चइओ - व्यथितः, पीडितः । दश० ४४ । अवणिजं - अर्चनीयम् । सूर्य० २६७ । चन्दन गन्धादिभिः । औप० ५।
अच्चणिजाओ - चन्दनादिना । भग० ५०५ । अञ्चणिय- अर्चनिका । आव० ३५० । अश्चणियवावडा-अर्चनिकाव्यापृता । आव० ८६३ । अचंतो- विबुद्धोविजं फुडं ण संभरति संभरतो वा जस्सत्थं
वि बुज्झति सो अच्चतो । नि० चू० द्वि० ८६ अ । अन्तमतिक्रान्तोऽत्यन्तः । उत्त० ६२१ । अनादिः । उत्त० ६२१ । अतिकान्तपर्यन्तम् । उत्त० ६३९ ।
अच्चिमाली ]
अञ्चल्लीणो - आसण्णं । नि० चू० प्र० १७५ अ । अञ्चल्लूढो - अतीव प्रज्वलिते । नि० चू० प्र० १७५ अ । अच्चसणे - अत्यशनः, शास्त्रीयद्वादशदिवसनाम । जं० प्र०
Jain Education International 2010_05
त्यासनस्तद्भावस्तत्ता तया ठाणा० ४४६ ।
अच्चासणे - अत्यशनः, , शास्त्रीयद्वादशदिवसनाम। सूर्य० १४७ । अच्चासाइत्तप-अत्याशातयितुम्, छायाया भ्रंशयितुम् ।
भग० १७५ ।
अच्चालायणा - अत्याशातना, किमेभिः कलहशास्त्रैरिति । आव० ५८० ।
अच्चि - ब्रह्मलोककल्पे विमानविशेषः । सम० १४ । अच्चि - अर्चिः, छिन्नज्वालम् । दश० २२८ । मूलानिविच्छिन्ना ज्वाला | दश० १५४ । अनलविच्छिन्ना ज्वाला | जीवा० १०७ ।
अच्चितं - अर्चिः कान्तम्, विमानविशेषः । जीवा ० १३८ । अच्चिकूर्ड - अर्चिःकूटम्, विमानविशेषः । जीवा० १३८। अच्चिज्झयं-अर्चिर्ध्वजम् विमानविशेषः । जीवा० १३८ । अच्चिप्पभं-अर्चिः प्रभम्, विमानविशेषः । जीवा० १३८ । अचिचमालि- कृष्णराज्यवकाशान्तरे लोकान्तिकविमानः ।
सम० १४ । भग० २७१ ।
अच्चिमाली - अर्चिर्मालिः, अर्चिषां माला । प्रज्ञा० १०१ । अचिर्माली, चन्द्रस्य तृतीयाममहिषी । जं० प्र० ५३२ । शकाग्रमहिषीराजधानी । ठाणा ० २३१ । सूर्यस्य तृतीयाग्रमहिषी । ठाणा० २०४, भग० ५०५ । चन्द्रस्याग्रमहिषी । ठाणा ० २०४, भग० ५०५ । दक्षिणपूर्वरतिकर पर्वतस्यापरस्यां शक्रदेवेन्द्रस्य शच्या अग्रमहिष्या राजधानी । जीवा० ३६५ ॥ अचषि-किरणास्तेषां माला, साऽस्यास्तीति किरणमालापरिवृत इति । जीवा० ३८७ । चन्द्रस्य सूर्यस्य च ज्योतिषेन्द्रस्य तृतीयाग्रमहिषी । जीवा० ३८४ । कृष्णराज्यव काशान्तरे लोकान्तिकविमानः । ठाणा० ४३२ । द्वितीयं लोकान्तिकविमानम् । भग० २७१ ।
(२२)
·
For Private & Personal Use Only
www.jainelibrary.org