________________
[ अच्चिरावत्तं
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अच्छवी]
अच्चिरावतं-अर्चिरावर्त्तम् , विमानविशेषः। जीवा० १३८ । अच्छ-ऋक्षः, प्रसिद्धः। भग. १९०, नि० चू० प्र० अच्चिरुत्तरावडिंसए-अचिरुत्तरावतंसकम् , विमान- १३८ आ। ऋक्षः। भग० ३०९ । ऋक्षाः, अच्छभल्लाः । विशेषः । जीवा० १३८ ।
जं० प्र० १२४ । अच्चिलेस्सं-अचिलेश्यम् , विमानविशेषः । जीवा० १३८ । अच्छउ-तिष्ठतु । दश० ३७ । अच्चिवन्नं-अचिर्वर्णम् , विमानविशेषः । जीवा० १३८।। अच्छणं-अवस्थानम् । बृ० प्र० २३६ अ। सन्निधौ आसअच्चिसिंगारं-अर्चिःशृङ्गारम् , विमानविशेषः। जीवा०
नम्। आव० ५२४ ।। १३८ ।
अच्छण-उपविश्यावस्थानम्। बृ० प्र० ११० अ। अच्चिसिटुं-अर्चिःसृ(शि)ष्टम् , विमानविशेषः । जीवा०
अच्छणए-यत्र स्वाध्यायं कुर्वद्धिरास्यते। ओघ० ९४ । १३८ ।
अच्छणघरं-अवस्थानगृहकम् . यत्र यदा तदा वाऽऽगत्य अच्ची-अर्चिः, अनलाप्रतिबद्धा ज्वाला। प्रज्ञा० २९,
बहवः सुखासिकयाऽवतिष्ठन्ते । जीवा० २००। जीवा. २९ । प्रथमं लोकान्तिकविमानम् । भग० २७१ ।
अच्छणघरगा-अवस्थानगृहकाणि । जं० प्र० ४५। कृष्णराज्यवकाशान्तरे लोकान्तिकविमानः। ठाणा०
अच्छणजोए-अक्षणयोगः, अहिंसाव्यापारः । दश० २२८ ।
अच्छणिउपूरे-संख्याविशेषः । भग० ८८८। । ४३२ । अर्चिः, शरीरस्थरत्नादितेजोज्वाला। औप० ५०.
अच्छणिउराति-संख्याविशेषः। ठाणा० ८६ । भग० १३२ । विमानविशेषः । जीवा०१३८ । स्वशरीरगतरत्नादितेजोज्वाला। जीवा० १६२ । अर्चिः, लेश्या ।
अच्छणिउरे-संख्याविशेषः। भग० २१०। भग० २७५ । सत्र १९० । दाह्यपतिबद्धो ज्वालाविशेषोऽर्चिः। आचा०
अच्छणिकुरंगाति-संख्याविशेषः। ठाणा० ८६ । अच्छणे-आसने, प्रक्रमादाचार्यान्तरादिसन्निधौ अवस्थाने ।
उत्त० ५३५। अच्चीकरणं-गुणवण्णणं । नि० चू० प्र० १९५ आ।
अच्छण्णपडिच्छण्णो-आच्छादितप्रत्याच्छादितः । जीवा० अच्चीसहस्समालिणीय - चन्द्रप्रभाशिबिकाविशेषणम् ।
१४५। आचा० ४२३ ।
अच्छते-तिष्ठति । आव०८३२ । अच्चुओ-अच्युतः, देवलोकविशेषः । आव० ११७ ।
अच्छभलु-ऋक्षः। नि० चू०.द्वि० ५८.अ । वनजीवा। अच्चुत्तवडिसग-अच्युतकल्पगतविमानविशेषः। सम० | (मर०) ४१।
अच्छभल्लो-ऋक्षः । नि० चू० द्वि० १२९ अ। अच्चुदयं-अत्युदकम् , महान् वर्षः । ओघ० ३१।।
अच्छर-आस्तरकम् , आच्छादनम् । जीवा० २१०। अच्चुयवडिंसए-अच्युतावतंसकः, अच्युतदेवलोकस्य मध्ये
अच्छरसा-अच्छरसाः, अतिनिर्मलाः। 5. प्र. १९२ । ऽवतंसकः। जीवा०. ३९३ ।
अच्छरा-अप्सरा, चप्पुटिका । सूत्र० ३२५ । शकस्याप्रमहिअच्चुया-अच्युताः, कल्पोपपन्नवैमानिकभेदविशेषाः । प्रज्ञा० ।
षीनाम। भग० ५०५। ६९। अच्युत:-आयातः। अमेघ० ५०
अच्छराणिवातो-अप्सरोनिपातः, चप्पुटिका। प्रज्ञा० ६००। अच्चुव्वाया-परिधान्ताः । बृ० द्वि० २११ आ।
अच्छराते-शकस्याग्रमहिष्या राजधानीविशेषः। ठाणा० अच्चेइ-अत्येति, अतिक्रामति। आचा. १४४ ।
२३१ । अच्छं-ऋक्षम् । आचा. ३३८ । अतिस्वच्छम् । जीवा० अच्छरानिवाए-अप्सरोनिपातः, तिस्रश्वप्पुटिकाः। औप०
। स्फटिकवच्छदम । जीवा० १२३ । आकाशस्फटिक- १०९। चप्पटिका। भग० २६९ । जीवा० १०९ । वदतिस्वच्छम्। प्रज्ञा० ८७।...
अच्छरीयं-आश्चर्यम् । आव. ३९५।। अच्छंद-अच्छन्दः, अखवशः । दश० ९१। . | अच्छवि-अक्षपि, अशरीरः, अव्यथकः । भग० ८९२ । अच्छंदो-यथाछन्दः, पाषण्डस्थः । आव० १९३। । अच्छवी-अच्छविः, अव्यथकः । उत्त० २५५, ठाणा० ३३६ ।
(२३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org