Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 78
________________ [अजयं अल्पपरिचितसैद्धान्तिकशब्दकोषः अजीवारंभिया ] अजयं-अयतम् , अनुपदेशेन । दश० १५६ । अणुवएसेण । अजीरं-अजरणम् । ओघ० ६३ । दश० चू० ७०। अजीरगं-अजीर्णत्वम् । आव० ६५५ । अजय-अयतः, अयत्नपरः । ओघ० ३७ । तत्तत्पापस्थाने- अजीरय-अजीर्णम् । भग० १९७ । भ्योऽनुपरतः । उत्त० १९४।। अजीर्णम्-रोगविशेषः । जीवा० २८४ । अजरणं-अजीर्णम् । आव० १३१ । अजीव-अजीवाः, जीवविपरीतस्वरूपाः । प्रज्ञा० ॥ अजवणिजोदए-अयापनीयोदकाः, अयापनीय-न यापना- अजीवअपच्चक्खाणकिरिया - यदजीवेषु-मद्यादिष्वप्रयोजनमुदकं येषां ते। भग० ३०६ । प्रत्याख्यानात् कर्मबन्धन सा अजीवाप्रत्याख्यानक्रिया। अजसो-छायाघातः। बृ० तृ. ९९ अ। ठाणा० ४१। अजहण्णमणुकोसे-अजघन्योत्कृष्टः, अजघन्योत्कृष्टस्थितिः। अजीवकरणं-अजीवभावकरणं, परप्रयोगमन्तरेणाभ्रादेर्नाआव. ३३५। नावर्णान्तरगमनम् । आव० ४६४ । अजाकृपाणीयम्-अवितर्कितसम्भवो न्यायविशेषः । आचा० अजीवकिरिया-अजीवक्रिया, अजीवस्य-पुद्गलसमुदायस्य १८॥ यत्कर्मतया परिणमनं सा अजीवक्रिया। ठाणा० ४० । अजाणंतिया-अजानती पर्षत् जे होइ पगयसुद्धा । बृ० प्र० अजीवणेसत्थिया-अजीवनैसृष्टिकी, यत्तु काण्डादीनां धनुरा५८ । दिभिः निसर्जनम् । ठाणा० ४३ 1 अजाणू-अज्ञस्य अज्ञानात् वा व्यावृत्तिः । ठाणा. १७४ । अजीवपाउसिया-अजीवप्राद्वेषिकी, अजीवस्योपरि प्रद्वेषाद्या अजाता-उत्तरगुणैश्वाधाकर्मादिभिरशुद्धा । ओघ० १९३1 क्रिया प्रद्वेषकरणमेव वा । भग० १८२ अजीव-पाषाणादा अजायकप्पिओ-अजातकल्पिको, अगीतार्थः । ६० प्र. स्खलितस्य प्रद्वेषात् । ठाणा० ४१। ११२ आ। अजीवपाओगि-अजीवप्रायोगिकम् , अजीवप्रयोगेन निअजाया-अजाता, याऽतिरिक्तनिरवद्याहारपरित्यागविषया। वृत्त, जीवप्रायोगिकद्वितीयभेदः । आव० ४५७ । आव. ६४१ । अजीवपारिग्गहिया-अजीवपारिग्रहिकी, पारिप्रहिकीक्रियाया अजिओ-अजितः, परीषहोपसर्गादिभिर्न जितः, द्वितीयजिनः, द्वितीयो भेदः । आव० ६१२। । यस्मिन् गर्भे सति माता राज्ञाऽजिताऽतः । आव० ५०२। अजीवमिस्सिया-अजीवमिश्रिता, प्रभूतेषु मृतेषु स्तोकेषु अजिणं-अजिनं, चर्म । सूत्र.३०७, आचा. ७१। जीवत्सु एकत्र राशीकृतेषु-अहो महानग्यं मृतो जीवराशिरिति अजिपणओ-अजीर्णम् । आव. ३५२ ॥ भाषा । प्रज्ञा. २५६ । अजिम्हं-अमन्दम् । प्रश्न. ८४ । अजीवमीसए-अजीवानाश्रित्य मिश्रमजीवमिश्रृं। ठाणा। अजिम्ह-अमन्दे, भद्रभावतया निर्विकारचपले। जं. प्र. ४९० । | अजीवमीसग-अजीवमिश्रा, सत्यामृषाभाषाभेदः । दश० अजियसतित्थयं-अजितशान्तिस्तवः । आव० ६३८ । २०९। अजियसेणं-ऐरवतावसर्पिणीतीर्थकरः। सम० १५३ ॥ अजीववेयारणिया- पुरुषादिविप्रतारणबुद्धयैव वाऽजीवं अजियसेणे-अजितसेनः, अज्ञातोदाहरणे कौशाम्बीराजा। भणत्येतादृशमेतदिति । ठाणा० ४३ । आव० ६१९ । अतीतोत्सर्पिणीकुलकरः । सम० १५०। अजीवसामंतोवणिवाइया - अजीवसामन्तोपनिपातिकी , अलोभोदाहरणे श्रावस्त्यामाचार्यः। आव. ०१ । सामन्तोपनिपातिकीक्रियाया द्वितीयो भेदः। आव० ६१३। वसंतपुरे नृपः खड्गप्रमादिसैनिकशिक्षकः । प्रज्ञा० ४४१ । अजीवसाहत्थिया-यच्च वहस्तगृहीतेनैवाजीवेन-खगादिना अजियं-अपराजिता (आज्ञां)। आव० ५९६ । जीवं मारयति सा अजीवस्वाहस्तिकी। ठाणा० ४२॥ अजिया-अभिनन्दनजिनप्रवर्तिनीनाम । सम० १५२ ।। अजीवारंभिया-जीवकडेबराणि पिष्टादिमयजीवाकृतींश्चअजिरं-अङ्गणम् । प्रश्न. १३८ । वस्त्रादीन् वा आरभमाणस्य सा अजीवारंभिकी । ठाणा० ४१ । (२५) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296