Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 75
________________ [ अचियत्ते आचार्यश्री आनन्दसागरसूरि सङ्कलितः | अचियत्ते-अचियतः, अनभिमतः । सूत्र० ३३७ | अप्रीतिकरः । उत्त० ३४६ । अप्रीतिकानि - नास्ति प्रीतिः साधुषु गृहमुपगतेषु येषां तानि । बृ० प्र० २३५ अ । अचियत्तो - साधुन प्रत्यप्रीतिमान् । प्रश्न० १२४ । अप्रतीत्युत्पादकः । प्रश्न ० ६४ । अचियत्तोग्ग हो - अप्रीतिकावग्रहः । आव ० ३०४ । आव ० १८९ । ४९० । अच्छा - प्रतिमा । बृ० तृ० २६आ । नि० चू० प्र० ११७ आ । अर्चा, मनुष्यतनुर्भाविनी । औप ० ८१ । तनुः, शरीरं, पद्मादिका लेश्या वा । सूत्र० २३८ । लेश्या चित्तवृत्तिः । सूत्र० २३४ ॥ अचिरं - स्थानम्, स्थण्डिलम् । आचा० २९४ । अचिरकालकयं - अचिरकालकृतम्, द्विमासिके ऋतौ यद- अच्चासणयाए - अत्यन्तं सततमासनं - उपवेशनं यस्य सोऽ 1 अन्यादिना प्राशुकीकृतम् । ओघ० १२३ । अचिरवत्तवीवाहे - अचिरवृत्तवीवाहः । सूर्य ० २९२ । अचुल्ला - चुलीए समीवे । नि० चू० प्र० ३२८ आ । अचेल - अचेल, अल्पचेलो जिनकल्पिको वा । आचा० २४२ । अपगतचेलोऽल्पचेलो वा अचलनस्वरूपो वा । आचा० २४५ । यः साधुर्नास्य चेलं वस्त्रमस्तीति अचेलः, अल्पचेल इत्यर्थः । आचा० २४४। नास्य चेलं--वस्त्रमित्यचेलः | आचा० २४४ । षष्ठः परीषहः । आव० ६५६ । अचेलक :- अवमानि, असाराणि लघुत्व जीर्णत्वादिना चेलानिवस्त्राण्यस्येति । उत्त० ३५९ । अविद्यमान चेलकः कुत्सितचेलको वा । उत्त० ५०० । 1 अचोक्खं अचोक्षम्, अपवित्रम् । जीवा० २८२ । अचोक्षाः पिशाचभेदविशेषः । प्रज्ञा० ७० । अश्चतत्थावरा - अत्यन्त स्थावरा, अनादिवनस्पतिकाया दुवृत्त्य । आव ० ४६५ । अच्यंतिओ - आत्यन्तिकः, सर्वकालभावी । सूत्र० ३९५ । अच्यंतिया - तेन सह तत्रैषासितुकामाः । बृ० तृ० १३२ अ । अच्चइओ - व्यथितः, पीडितः । दश० ४४ । अवणिजं - अर्चनीयम् । सूर्य० २६७ । चन्दन गन्धादिभिः । औप० ५। अच्चणिजाओ - चन्दनादिना । भग० ५०५ । अञ्चणिय- अर्चनिका । आव० ३५० । अश्चणियवावडा-अर्चनिकाव्यापृता । आव० ८६३ । अचंतो- विबुद्धोविजं फुडं ण संभरति संभरतो वा जस्सत्थं वि बुज्झति सो अच्चतो । नि० चू० द्वि० ८६ अ । अन्तमतिक्रान्तोऽत्यन्तः । उत्त० ६२१ । अनादिः । उत्त० ६२१ । अतिकान्तपर्यन्तम् । उत्त० ६३९ । अच्चिमाली ] अञ्चल्लीणो - आसण्णं । नि० चू० प्र० १७५ अ । अञ्चल्लूढो - अतीव प्रज्वलिते । नि० चू० प्र० १७५ अ । अच्चसणे - अत्यशनः, शास्त्रीयद्वादशदिवसनाम । जं० प्र० Jain Education International 2010_05 त्यासनस्तद्भावस्तत्ता तया ठाणा० ४४६ । अच्चासणे - अत्यशनः, , शास्त्रीयद्वादशदिवसनाम। सूर्य० १४७ । अच्चासाइत्तप-अत्याशातयितुम्, छायाया भ्रंशयितुम् । भग० १७५ । अच्चालायणा - अत्याशातना, किमेभिः कलहशास्त्रैरिति । आव० ५८० । अच्चि - ब्रह्मलोककल्पे विमानविशेषः । सम० १४ । अच्चि - अर्चिः, छिन्नज्वालम् । दश० २२८ । मूलानिविच्छिन्ना ज्वाला | दश० १५४ । अनलविच्छिन्ना ज्वाला | जीवा० १०७ । अच्चितं - अर्चिः कान्तम्, विमानविशेषः । जीवा ० १३८ । अच्चिकूर्ड - अर्चिःकूटम्, विमानविशेषः । जीवा० १३८। अच्चिज्झयं-अर्चिर्ध्वजम् विमानविशेषः । जीवा० १३८ । अच्चिप्पभं-अर्चिः प्रभम्, विमानविशेषः । जीवा० १३८ । अचिचमालि- कृष्णराज्यवकाशान्तरे लोकान्तिकविमानः । सम० १४ । भग० २७१ । अच्चिमाली - अर्चिर्मालिः, अर्चिषां माला । प्रज्ञा० १०१ । अचिर्माली, चन्द्रस्य तृतीयाममहिषी । जं० प्र० ५३२ । शकाग्रमहिषीराजधानी । ठाणा ० २३१ । सूर्यस्य तृतीयाग्रमहिषी । ठाणा० २०४, भग० ५०५ । चन्द्रस्याग्रमहिषी । ठाणा ० २०४, भग० ५०५ । दक्षिणपूर्वरतिकर पर्वतस्यापरस्यां शक्रदेवेन्द्रस्य शच्या अग्रमहिष्या राजधानी । जीवा० ३६५ ॥ अचषि-किरणास्तेषां माला, साऽस्यास्तीति किरणमालापरिवृत इति । जीवा० ३८७ । चन्द्रस्य सूर्यस्य च ज्योतिषेन्द्रस्य तृतीयाग्रमहिषी । जीवा० ३८४ । कृष्णराज्यव काशान्तरे लोकान्तिकविमानः । ठाणा० ४३२ । द्वितीयं लोकान्तिकविमानम् । भग० २७१ । (२२) · For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296