Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 60
________________ [ अंतर्मुहूर्त्तम् अल्पपरिचितसैद्धांतिकशब्दकोषः अंधकण्टकीयम् ] अंतर्मुहूर्त्तम्-मुहूर्तस्यान्तरं, मुहूर्तमपि न्यूनम् । उत्त. ४०२।अन्तः निवेशनस्य। आव० ७४५/ अन्तो,रोगः,भङ्गः, ६९७ । भिन्नमुहूर्तम् । जीवा० १३० ।। विनाशः। विशे० १३०७। अन्तः, मध्यभागे। जीवा० २०१। अंतर्हितः-(अंतद्धिओ) अदृश्यः। ठाणा० ५१३। मार्गः । आव० ६८६ । विभागः । जं० प्र० ४५९ । भिन्नम्। अंतलिक्खं-अन्तरिक्ष, ग्रहभेदादिविषयम् । आव० ६६० । आव० ५८४ । मार्गः। आव०४८५ । आव० १८९ मध्ये। प्रज्ञा० ४७ । इन्द्रियाननुकूल आश्रयः। प्रश्न. १३८ । अंतलिक्ख-अन्तरिक्षम्, नभः । दश० २२३। अमोघादिकम्। सूत्र. ३१८। मध्यकरणम्। आव० ५८३ । चतुर्दशभेदान्तरग्रन्थः । उत्त० २६१। अंतलिक्खं-अन्तरिक्षम्-गंधर्वनगरादि । ठाणा० ४२७ । अतोजलगयपन्वय-जलान्तर्गतपर्वतः । उत्त० २६४ । अंतवाले-अन्तपालः, अन्त-त्वदादेश्यदेशसम्बन्धिन पाल अंतोधूम-अभ्यन्तरधूमम् । आव० ६६२ । यति-रक्षयति उपद्रवादिभ्य इति। जै० प्र० २०३ । अंतोनायं-अन्तोनादं ,हृदये सदुःखमारसन् । आव० ६६१ । अंतसो-अन्तशः, निरवशेषतः । सूत्र० १७१। अतोनियंसणी-निग्रंथ्युपकरणविशेषः । ओघ० २०९ । अंता:-अवयवाः । उत्त० ४५९। उत्त० ५८५। अंतोमुहुत्त-अन्तर्मुहूर्त्तम् , भिन्नमुहूर्तम् । भग० २९ । अंता-अंते ठिता, ण अंता अणंता । नि० चू० प्र० २५५ आ। उत्त० ६९७ । अंताक्षरिका-(अंतक्खरिया ) क्रीडाविशेषः । उत्त० ४७ । । अंतोवणीते-आहरणतद्दोषविशेषः । ठाणा० २५३ । अंतिए-अन्तिके, समीपे। भग० ९०। उत्त० २७७ । अंतोवाहिणी-अन्तर्वाहिनी नदी । ज० प्र० ३५७ । अंतिमधनं-अंतिमे-अंकस्थाने परिमाण । व्य० प्र. ७६ । । ठाणा ८० । अंतिमराइयंसि-रात्रेरवसाने। ठाणा० ५०२। भग० ७११।। अंतोवेइया-प्रतिलेखनादोषः । नि० चू० प्र० १८२ अ। अंतिमसरीर-अन्तिमशरीरम् , चरमशरीरम्। भग० २१९ । अंतोसंबुक्कावट्टा-गोयरपिंडेसणाए कमेणं ति, तत्थ गोयअंतियं-समीपम्। भग० ६५९ । अत्यन्तमरणं, मरणस्य रातिमे अभिग्गहविसेसतो जाणियव्वा। नि० चू० तृ० १२ अ। तृतीया मदः। उत्त० २३० । आन्तिक, सामीप्यम्। अंतोसलं-अन्तःशल्यमरणम्। मरणस्य षष्ठो भदः । आव० २६७। उत० २३० । अंतिय-अन्तिकम् , आसन्नम्। भग०२१७। अत्यन्तमरणम्। अंतोसल्लमरणे-अन्तःशल्यमरणम् , अन्तःशल्यस्य द्रव्यउत्त० २३० । देः, भावतः सातिचारस्य यन्मरणं तत्। अंतिया-आन्तिकी समीपाभ्युपगता । उपा० १५ । - भग० १२० । सम० ३३ । अंते-अन्तः, पर्यन्तः, अतिदूरं वा। सूत्र० २०४ । अन्ते, अंतोहिंतो-गृहादेर्मध्यादहिनयन्तः । ठाणा० ३५३ । अग्रे। उत्त० ६०१ । परिसमाप्तिः । बृ• द्वि० १९९ आ। अंत्य:-आनुपूर्व्यन्त्यपक्त्यकाः। सूत्र. १०। विशेषम् । अंतेउरे-(आंतःपुरिकी), आतुरस्य नाम गृहीत्वा आत्मनोउंग ठाणा० ३९१ । प्रमार्जयति-आतुरश्च प्रगुणो जायते । व्य• द्वि० १३३ आ। अंदुकम्-हस्तिबन्धनविशेषः । उत्त० ४११।। अंतेण-मार्गण । नि० चू० प्र. ६ आ। अंदेरे-गुच्छाविशेषः । प्रज्ञा० ३२।। अंतेणं-आन्त्रेण । ठाणा० ५०२। अंदोलगा-पश्यन्दोलकाश्च तत्र यत्रागत्य २ मनुष्या । नि० चू० प्र० २५० अ। आत्मानमन्दोलयन्ति । जं. प्र. ४४ । अंतेवासी-शिष्यः । जे० प्र० १५ । भग० ११ अंदोलगो-आन्दोलकः यत्रागत्य मनुष्या आत्मानमन्दोअंतेहि-अरसतया सर्वधान्यान्त वर्तिभिर्वलचणकादिभिः । लयति सः । जीवा० २००। . भग० ४८४ । रागद्वेषौ । आचा० १५८ । आचा० १६६ ।। अंध-अन्धः, अज्ञानः। भग. ३१२ । अंतो-अन्तो, विभागः। भग० ३९३ । विभागः । ठाणा. अंधकण्टकीयम--अतर्कितसम्भवो न्यायविशेषः । आचा. ३८० । अन्तः, परिच्छेदः । प्रज्ञा० ५३२। मार्गः। आव० । १८। अंतेवा (७) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296