Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी. श.६ उ.६ सू.२ मारणान्तिकसमुद्घातस्वरूपनिरूपणम् ३३ भदन्त ! यः खलु जीवो मारणान्तिकसमुद्घातेन समवहतः, 'जे भविए पंचसु अणुत्तरेसु महइमहालएमु महाविमाणेसु अण्णयरंसि अणुत्तरविमाणंसि अणुत्तरोववाई देवत्ताए उववज्जइ' भव्यो योग्यः 'यो जीवः' इतिपूर्वेणान्वयः पश्चसु अनुत्तरेषु महातिमहालयेषु अतिविशालेषु महाविमानेषु अन्यतरस्मिन् अपि अनुत्तरविमाने अनुत्तरौपपातिकदेवतया उपपद्यते, जायते, 'सेणं भंते ! तत्यगए चेव ?' हे भदन्त ! स खलु भव्यो जीवः तत्र गत एव अनुत्तरौपपातिकमहाविमानावासं प्राप्तः सन्नेव किम् आहरेद् वा, परिणमयेद् वा, शरीरं वा बध्नीयाद् वा ? __ भगवानाह-'तंचेव जाव-आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्ज' हे गौतम ! तदेव यावत्-निरययोग्यजीववदेव अनुत्तरोपपातिकपश्च 'जावे णं भंते ! मारणंतियसमुग्धाएणं समोहए' हे भदन्त ! मारणान्तिक समुद्धात से समवहत हुआ कोइ जीव 'जे भविए पंचसु अनुत्तरेसु महइमहालएस्सु महाविमाणेसु अण्णयरंसि अणुत्तरविमाणसि अणुत्तरोववाइयदेवत्ताए उववनइ' जो कि अतिविशाल पांच अनुत्तर विमानों में से किसी एक भी विमान में अनुत्तरोपपातिक देवरूपसे उत्पन्न होने के योग्य हो- 'सेणं भंते ! तत्थगए चेव ?' वह हे भदन्त ! क्या वहां पहुंचते ही आहार ग्रहण करने लगता है ? उस गृहीत आहार को खलरसरूप से परिणमाने लग जाता है क्या? तथा परिणत हुए उस आहार से क्या वह वहां के योग्य अपने शरीर का निर्माण कर लेता है ? इसके उत्तर में प्रभु उनसे कहते है 'तं चेव जाव
आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा' हे गौतम! निरययोग्य जीवकी तरह से ही अनुत्तरौपपातिक पांच महाविमानों में से
महन्त ! भारान्ति समुधातथी यु-त येaa / ०१ 'जे भविए पंचसु अनुत्तरेसु महइमहालएसु महाविमाणेसु अण्णयरंसि अणुत्तरविमाणंसि अणुत्तरोवाइयदेवत्ताए उववज्जइसे अति विश पाय अनुत्तर विभानामांना કઈ પણ એક વિમાનમાં અનુત્તરપાતિક દેવ રૂપે ઉત્પન્ન થવાને ગ્ય હોય છે, से णं भंते ! तत्थगए चेव' मेव ते ७१ या पडindi or माडा२ अपए કરવા માંડે છે? ગ્રહણ કરેલા આહાર પુલોને ખબરસરૂપે પરિણુમાવવા માંડે છે? અને પરિમિત થયેલાં આહાર પુકલ વડે શું તે પિતાના અનુત્તરપપાતિક દેવને
ગ્ય શરીરનું નિર્માણ કરી લે છે તેને ઉત્તર આપતા મહાવીર પ્રભુ કહે છે કે'तं चेव जाव आहारेज वा, परिणामेज्ज वा, सरीर वा बंधेज्जा । गीतम!
શ્રી ભગવતી સૂત્ર : ૫