Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE COLLECTION OF KALKA STORY PART II PANDIT AMBALAL P. SHAH Acharya Shri Kailassagarsuri Gyanmandir Sarabhai Manila 1 Nawab Ahmedabad, (India) For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Sri Jain Kala Sahitya Samsodhan Series, No. 11 The Collection of Kalaka Story Part II Texts, recensions and variations by Pandit Ambalal Premachand Shah Acharya Shri Kailassagarsuri Gyanmandir Published by: SARABHAI MANILAL NAWAB, AHMEDABAD, 1. (India) 1949 Printed in India For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org All rights reserved by Publishers Thie edition is limited to three hundred copies only out of which is this is No. 42 V. S. 2005-1949 A. D. Price Sixty Five Rupees. for a set Acharya Shri Kailassagarsuri Gyanmandir Printed by Jayantilal Ghelabhai Dalal, Vasant Printing Press, Gheekanta Road, Ghelabhaini Vadi, Ahmedabad, 1. Published by Sarabhai Manilal Nawab Cheepa Mavjini Pole Mandvini Pole Ahmedabad, 1. (India) For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir COOTENTS Page Section I The Collection of Kalaka Story from Jain Scriptures Subject Author 1 Nisithacurni's Katha Sri Jinadasamahattara 2 Bihatkalpabhasya's Katha Sri Sanghadasagani 3 Bshatkalpacurni's Katha 4 Vyavaharacurni's Katha 5 Avasyakasutracurni's Katha Sri Jinadasamahattara 6 Dasacurni's Katha Section II Prakrta Stories 1 Mulasudditika's Katha Sri Devacandrasuri 6-24 2 Puspamala's Katha Maladhari Sri Hemacandrasuri 25-36 Serving Jin Shasan 3 Kathavali's Katha Sri Bhadresvarasuri 36-41 4 Kalikacaryakatha Ajnatasuri 41-51 5 Kalakasurikatha Sri Dharmaghosasuri 094898 52-64 6 Kalikacaryakatha gyanmandir@kobatirth.org Ajnatasuri 65-74 7 kalikacaryakatha 75-82 Sri Bhavadevasuri 83-91 Sri Dharmaprabhasiri 91-96 Sri Vinayacandrasuri 96-101 Sri Jayanandasuri 101-112 Sri Kalyanatila kagani 112-121 Section III Sanskrta-Old-Gujarati Stories 13 Kalikacaryakatha Sri Devendrasuri 122-127 Sri Ramabhadra 128-136 Sri Vinayacandra 136-142 Sri Mahesvarasuri 142-148 Sri Prabhacadrasuri 149-161 Ajnatasuri 161-171 Sri Jinadevasuri 172-178 Sri Manikyasuri 178-184 Sri Devakllolamuni 185-191 Ajnatasuri 192-196 Sri Samayasundaragani 197-210 Ajnatasuri 210-212 Maladhari Sri Hemacand racarya 212-215 26 Kalikacaryakatha Sri Subhasilagani 215-221 Sri Dharmadasgani 221-222 Sri Somasundaragani 223 Sri Ramacandrasuri 224-230 Sri Gunaratnasuri 231-232 For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AgamAntargatazrIkAlikAcAryakathAyAH sNdrbhvibhaagH|| zrIjinadAsamahattaraviracita-nizIthacUrNyantargataH kaalikaacaarykthaasNdrbhH| [ racanAsaMvat 13 samIpavartI ] vijA-orassabalI, teyasaladdhI sahAyaladdhI vaa| uppAetuM sAsati, atipaMtaM kAlaganjo vA / / 253 / / jo vijAbalena jutto jahA-ajjakhauDo, urassajeNa vA bAhubalena jutto jahA-bAhubalI, teyasaladdhIe vA saladdhI jahA-baMbhadatto puvvabhave saMbhUto, sahAyaladvIe vA jahA-hariesabalo, eriso adhikaraNaM uppAeu atipaMtaM sAseti jahAkALagajjeNa gaddabhillo sAsio // 25 // ko gaddabhillo ! ko vA kAlagajo ! kammi vA kajje sAsito ! bhaNNati ugjeNI NAma nngrii| tattha ya gaddabhillo NAma raayaa| tattha kAlagajjA NAma bhAyariyA jotisnnimittbliyaa| tANa bhagiNI svavatI paDhame vae vaTTamANI gadabhilleNa gahitA / aMtapure chUDhA / bhajjakAlagA viSNaveti saMgheNa ya viNNatto Na muMcati / tAhe ruDo ajjakAlago paiNNaM kareti-jai gadabhillaM rAyANaM rajjAo Na ummUlemi to pavayaNasaMjamovagghAyagANaM tamuvekkhANa ya gati gacchAmi / tAhe kAlagajjo kayageNa ummattalIbhUto tiga-caukka-caccara-mahAjaNaTThANesu imaM palavaMto hiMDaMti-jai gaddabhillo rAyA to kimataH paraM ! jai vA aMtepuraM rammaM to kimataH paraM ! visao jai vA rammo to kimataH paraM ! suNiveDhA purI jai to kimataH paraM ! jai vA aNo suveso to kimataH paraM! jai vA hiMDAmi bhikkhaM to kimataH param ! jai suNNe deule vasAmi to kimataH param ! / evaM bhAveu so kAlagajjo pArasakulaM gto| tattha ego sAhi tti rAyA bhaNNati / taM samallINo NimittAdiehi Auddeti / aNNayA tassa sAhANusAhiNA paramarAyANeNa kamhiyi kAraNe ruTeNaM kaTTArigA muddeuM pesiyA 'sIsaM chidaH' ti / taM AkoppamANaM AyAtaM soyaM(u) vimaNo sNjaato| tAhe kAlagajjeNa bhaNito-mA appANaM mArehi / sAhiNA bhaNiyaM-paramasAmiNA ruTeNa ettha macchiuM na tarai / kAlagajjeNa bhaNiyaM-ehi hiMdugadesaM vaccAmo / rANA paDissuyaM / tattullANa ya aNNesi pi paMcANautIe sAhiNo sabhaMkeNa kaTAriyAo muddeuM pesiyaao| teNa punvilleNa dUyA pesiyA-mA appANaM mArera, eha baccAmo hiMdugadesaM / te chaNNautiM pi surahamAgayA / kAlo ya NavapAuso vaTTai, barisAkAle Na tIrati gaMtuM / chaNNauiMbalAIka-vibhattiThaNaM / taM(ja)kAlagajo samallINo so sattha rAyAadhiyA (1) rAyA tthvito| tAhe sagavaMso uppnnnno|| For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjinadAsamahattaragaNiviracita-nizIthacUrNyantargataH vatte ya varisAkAle kAlagajeNa bhaNio gaddabhillaM rAyANaM rohemA tAhe lADArAyANo je gadabhilleNa avamANitA te melleuM bhaNNe ya tato ugjeNI rohitA / tassa ya gadabhillassa ekA vijA gaddahirUvadhAriNI asthi / sA ya egammi aTTAlage parabalAbhimuhA ThaviyA, tAhe parame Adhikappe gaddabhillo rAyA aTTamabhattovavAsI taM bhvtaareti| tAhe sA gaddabhI mahaMteNa sadeNa NAdati, tirio maNuo vA jo parabalIcco sadaM suNeti sa savvo ruhiraM varmato bhayavihalo NaTusaNNo dharaNitalaM NivaDai / kAlagajjo ya gaddabhillaM bhaTThamabhattovavAsiM gAuM sadavehINa dakkhANaM aTThasataM johANa NirUveti-jAhe esa gaibhI muhaM viDaseti jAva ya sahaM Na kareti tAva jamagasamagaM sarANa muhaM purejaha / tehiM purisehiM taheva kayaM / tAhe sA cANamaMtarI tassa gaddabhillassa uvariM haggiGa mutteuM ca lattAhiM ya iMtuM gtaa| so vi gadabhillo bhabalo ummuulio| gahiyA ugjennii| bhagiNI puNaravi saMjame uviyA / evaM adhikaraNamuppAeu bhatipaMtaM sAseMti / erise vA mahAraMme kAraNe vidhIe sudro, bhajayaNApaJcatiyaM puNa kareMti pacchittaM // 253 // sIso pucchati-idANiM kahaM catutthIe apavve pajjosavijnati / Ayario bhaNati-kAraNiyA cautthI ajjakAlagAyarieNa pvttiyaa| kahaM ! bhaNNate kAraNaM-kAlagAyario viharaMto ugjeNiM gto| tattha vAsAvAsaM dvito|ttth ya nagarIe balamitto rAyA / tesi bhagiNI bhANusirI nAma / tassa putto balamANa nAma / so ya pagatibhaddaviNIyatAe sAdhU pajjUvAsati / Ayariehi se dhammo kahito / paDibuddho / pncaavito| tehiM ya balamitta-bhANumittehiM sTehiM kAlagajo apajjosavite nivvisao ko| keyi AyariyA bhaNaMti, jahA-balamitta-bhANumittA kAlagAyariyANaM bhAgiNejjA bhavaMti / mAtulo tti kAuM mahaMtaM zrAdaraM kareMti abbhuTThANAdiyaM / taM ca purohiyassa appatiyaM bhaNati ya esa suddhapAsaMDo dheyAdibAhiro rano bhaggato puNo puNo ullavaMto AyarieNa nippaTTapasiNavAgaraNo kato | tAhe so purohito Ayariyassa paduho rAyANaM aNulomehimbipariNAmeti / ete risao mahANubhAgA jeNa paheNa gachaMti teNa paheNa yadi rano jaNo gacchati padANi vA bhakkamati to azreyaM bhavati / tamhA visajjehi, tAhe visjjitaa| aNNe bhaNaMti ramA uvAteeNa visajjitA, sacammi nagare kina raNNA asaNA kAravitA, tAhe te nimgatA / evamAdiyANa kAraNANaM aNNataraM aNNatameNa nimgatA viharatA pativANaM nagarateNa pttttitaa| patiTThANasamaNasaMghassa ya ajjakAlagehiM saMdiThaM jAva haM AgacchAmi tAva tunbhehi no pajjosaveyanvaM / tattha ya sAlavAhaNo rAyA / so ya saavdo| so ya kAlagajjaM etaM souM niggato abhimuho, samaNasaMgho y| tA vibhUtIe paviTTho kAlaganjo / paviThehi va bhaNiyaM bhadavayasuddhapaMcamIe pjjosvijti| samaNasaMgheNa ya paDiva / tAhe ranA bhaNitaM-tadivasaM mama logANuyattI [e] iMdo aNuA(gaM!)tavvo hohiMti, sAdhucetite na pajjoSAsesse, to chaTThIe pajjosavaNA phajau / bhAyariehiM bhaNitaM-na vati akkAmetuM / tAhe ranA bhaNitaM--to agAgataM. utthIe pajjosavijjau / mAyarieNa bhaNiyaM-evaM bhavau, tAhe cautpIe pajjosaviyaM / evaM jugappahANehiM cautthI kAraNe pavattiyA / sa ccevANumayA sambasAhaNaM / ranA ya aMtepuriyA bhaNiyA-tumme avarmasAe uvavAsaM kAu paDivadAe khajabhojjavihIhiM sAi uttarapAraNae paDilAmettA pAreha pajjosavamAe ra ti kAuM paDivadAe uttarapAraNayaM bhavati, taM ca savvaloeNa ya kayaM / tato pabhiti hi marahaTThavisa" - " ni chaNo pvtto| -nizIpacUpayA dshmnreshtH| For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAlikAcAryakathAsaMdarbhaH / [3] zrIbhadrabAhusvAmiviracita - bRhatkalpasUtra tanniryuktigataH zrIsaMghadAsagaNiviracita-tadbhASyAntargatazca kAlikAcAryakathAsaMdarbhaH / [ ] sAgariyamappAhaNa, suvanna suyasissa khaMtalakkheNa / kahaNA sissAgamaNaM, dhUlIpuMjovamANaM ca // 239 // Acharya Shri Kailassagarsuri Gyanmandir ujjeNIe nayarIe ajakAlagA nAma AyariyA suttatthovaveyA bahuparivArA viharaMti / tesi ajjakAlagANaM sIsassa sIso tatthovabeo sAgaro nAmaM suvannabhUmIe viharai / tAhe ajakAlayA citeMti - ee mama sIsA aNuyogaM na suti tao kimeesi majjhe ciTThAmi ?, tattha jAmi jattha aNuyogaM pavattemi, avi ya ee vi sissA pacchA lajjiyA socchirhiti / evaM citiUNa sejjAyaramApucchaMtika annattha jAmi ? tabha me sissA suNehiMti, tumaM puNa mA tersi kahejA, jaha puNa gADhataraM nibbaMdhaM karijjA to kharaMTeuM sAhejjA, jahA - suvannabhUmIe sAgarANaM sagAsaM gayA / evaM apAhittA ratti caiva pattANaM gayA suvaNNabhUmiM / tattha gaMtuM khaMtalakkheNa paviTThA sAgarANaM gacchaM / tao sAgarAyariyA ' khaMta ' ti kAuM taM nADhAiyA anbhuTTANAiNi / tao atthaporisIvelAe sAgarAyarieNaM bhaNiyA-saMtA ! tumaM evaM gamai ! | AyariyA bhaNati - AmaM / ' to khAiM suNeha ' pti pakahiyA / gavvAyaMtA ya kahiMti / iyare vi sIsA pabhASa saMte saMbhate AyariyaM apAsaMtA savvattha maggiuM sijjAya raM pucchati / na kahei, bhaNai ya-tubbhaM appaNo Ayario na kahei, mama kahUM kahei ! tato AurIbhUehiM gADhanibbaMdhe kae kahiyaM, jahA- tunbhaccaeNa nivveSaNa suvannabhUmIe sAgarANaM sagA gayA / evaM kahatA te kharaMTiyA / tabhA te taha ceva uccaliyA suvannabhUmi gaMtu / paMthe logo pucchaha-esa kayaro bhAyaribho jAi ? / te kahiMti - ajjakAlagA / tao suvannabhUmIe sAgarANaM leogeNa kahiyaM, jahA - ajjakA lagA nAma AyariyA bahussuyA bahuparivArA ihA''gaMtukAmA paMthe vati / tAhe sAgarA sissANaM purao bhaNaMti-mama ajjayA iMti, sigAse payatye pucchIhAmiti / acireNa te sIsA AgayA / tattha aggillehiM pucchijjeti kiM ittha AyariyA AgayA ciTThati ? / natthi, navaraM anne khaMtA AgayA / kerisA ! | vaMdiya nAyaM ' ee AyariyA' / tAhe so sAgaro lajjio - bahuM mae ittha palaviyaM, khamAsamaNA ya vaMdAviyA / tAhe avarahaSelAe micchA dukaDe karei 'AsAiya' tti / bhaNiyaM ca NeNa - kerisaM svamAsamaNo ! ahaM vAgaremi ! | AyariyA bhaNati - suMdaraM, mA puNa gavvaM karijjAsi / tAhe dhulIpuMjadita kareMti-dhUlI hattheNa ghettuM tisu ThANesu oyAreMti-jahA esa dhUlI ThavijjamANI ukkhiSpamANI ya savvastha parisass, evaM attho vi titthagarehiMto gaNaharANaM gaNaharehiMto jAva amhaM AyariyauvajjhAyANaM paraMparapUrNa AgayaM, ko jANai karasa kei pajjAyA galiyA ? tA mA gabbaM kAhisi / tAhe micchA dukkaDhaM karitA bhAratA -ajjakA liyA sIsapasIsANa aNuyogaM kaheuM // For Private And Personal Use Only - bRhatkalpasUtram-vibhAgaH 1 patram 73-74 //
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 bRhat kalpa-vyavahAra-AvazyakacUrNyantargataH [3] bRhatkalpacUrNyantargataH kAlikAcAryakathAsaMdarbhaH / rN jeNI NagarI, tattha aNilasuto javo nAma rAyA / tassa putto gardabho NAma juvarAyA / tassa raNNo dhUA gadabhassa bhaiNI aDoliyA NAma / sA ya rUpavatI / tassa ya juvaraNNo dIhapaTTo NAma sacivo / tAhe so juvarAyA aDoliyaM bhaiNi pAsitA ajjhovavaNNo dubalI bhavai / amacceNa pucchito NibbaMdhe siTThAM / amacceNa bhaNNai sAgAri bhavissati, to sattabhUmIghare lubhiu / tattha bhuMjAhi tAe samaM bhoe logo jANissai / sA kahi piTThA evaM hou tti kataM // - bRhatkalpacUrNitaH / [4] Acharya Shri Kailassagarsuri Gyanmandir vyavahAracUrNyantargataH kAlikAcAryakathAsaMdarbhaH / 4 ujjeNIe gAhA - yadA ajjakAlaeNa sagA ANItA so sagarAyA ujjeNIe rAyahANIe tassaMgaNiJjagA 'ahaM jAtIe sariso ' tti kAuM gaveNaM taM rAyaM Na suTThu sevaMti / rAyA tesiM virtti Na deti / avittIyA teSNaM ADhataM kAuM te gAuM bahujaNeNa viSNavieNa te NivvisatA katA, te aSNaM rAyaM alaggaNaThAe ubagatA // - vyavahAra cUrNi - dazamauddezataH // [4] zrIjinadAsamahattaraviracita - AvazyakasUtracUrNyantargataH kAlikAcAryakathAsaMdarbhaH / [ racanAsaMvat 733 samapavartI ] samyagvAdA samAvAdI - rutriNI nagarI, jitasattU rAyA / tassa bhajjA bijjAtigiNI / putto so ya datto nAmao ajjakAlao / mAulao tassa dattassa / so ya pavvaio / so ya datto jUyapasaMgI olaggiumAraddho, padhAnadaMDo jAto / kulaputtae parmidittA rAyA dhADito, so rAyA jAto / jaNNA NeNa bahU jaTThA | aNNadA taM mAmayaM pecchatituM ruTTho bhaNati dhammaM suNemi tti / jaSNANa kiM phalaM ? / so bhaNati - kiM dhammaM pucchasi ? / taM parikati, puNo vi pucchati, tAhe ruTTho bhati-nirayA phalaM jaNassa / so ruTTho bhaNati - ko paccato ! jathA tumaM sattame divase suNagakuMbhIpAke paccihisi / ko paccato ! jathA tumbhaM sattame divase saNNA muhammi atigacchihiti / tAhe ruTTo bhaNati tujyaM kA maccU ! / so bhaNati - ahaM suciraM kAlaM pavvajjaM kAtuM diyalogaM gacchAmi / tAhe ruTTho bhagati - ruMmaha, te daMDA tassa nivviNNA / tehiM socceva For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathAsaMdarbhaH / rAyA AvAhito, ehi jA te etaM baMdhittA appemo / so ya.pucchaNNe acchati / tassa divasA vissaritA / so sattamadivase te rAyapahe sodhAviya maNussehi ya rakkhAveti / ego ya deulio pupphakaraMDagahattho paccUse pavisati, so saNNAio vosirittA pupphehi ohaaddeti| rAyA vi sattame divase pae AsacaDagareNa jAti / ' taM samaNagaM mAremi,' vollito jAti jAva aNNeNa AsakisoreNa saha pupphehiM ukkhivittA khureNaM pAdo bhUmIe Ahato / saNNA tassa muhaM atigatA / teNa NAtaM jathA-saccaM mArijjAmi tti / tAhe daMDANaM aNApucchAe nniyttiumaarddho| te daMDA jANaMti, pUNaM rahassaM bhinnaM / jAva gharaM na jAti tAva NaM geNhAmo / tehiM gahito, iyaro rAyA jAto / tAe kuMbhIe muNae chubhittA bAraM baddhaM, heTThA bhaggI jAlito, te tAvijaMtA khaMDakhaMDehi chiMdati / esa saMmAvAdo kAlagajjassa / / -AvazyakasUtrapUrvabhAga-pR0495-96 taH / dazAcUrNyantargataH kaalikaacaarykthaasNdrbhH| kAraNiyA ca utthI vi ajakAlaehiM pavattittA / kahaM puNa ! ujjeNIe nagarIe balametta-bhANumettA rAyANo / tesi bhAiNejjo ajjakAlaeNa pavvavito / tehiM rAIhiM ( rAihiM ) padudvehiM bhajakAlao nibbisato kato / so paiTTANaM Agato / tattha sAtavAhano rAyA saavgo| tena samaNapUyaNaca(cha)go pavattito / aMteuraM ca bhaNitaM-aTThami mA pArijjaha / annayA pajjosavaNAdivase Asanne Agate ajjakAlaeNa sAtavAhaNo bhaNittA-bhavato( ya ! ) joNAha( hAssa) paMcamIe pajjosavaNA / raNNA bhaNito-tadivasa mama iMdo aNujAtavvo hohI ti, to na pajjuvAsitAni cetiyAni sAdhuNo ya bhavissaMti tti kAtuM chaTThIe pajjosavaNA bhavatu / AyarieNa bhaNittaM-na vattati atikametuM / raNNA bhaNiyaM-to cautthIe bhavatu / AyarieNa bhaNitaM-evaM hou tti / cautthIe kato pajjosavaNA / evaM cautthI vi jA kAraNitA // For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org kAlikAcAryakathAprAkRtavibhAgaH // [1] zrIdevacandrasUriviracita-mUlazuddhiTIkAntargatA kAlikAcAryakathA // ( racanAsaMghata 1146 ) tathAhi-kAlikAcAryeNe prapautragarvAt sAgaracandrAcAryapratibodhanAkAle pratipAdito'yamarthaH, sa ca kathAnakagamyaH, taccedam asthi iheva jaMbuddIve dIve bhArahe vAse dharAvAsaM NAma NagaraM / tattha vairivArasuMdarIvehavaidikkhAgurU vairisIho NAma rAyA / tassa ya samalaMteurapahANI surasuMdarI NAma devii| tIse ya sayalakalAkalAvapArago kAlagakumAro NAma putto / so aNNayA kayAi AsavAhiNiyAe~ paDiNiyatto sahayAravaNojjANe sajalajalaharArAvagaMbhIramahuraNigghosamAyaNNeUNa kougeNa tannirUvaNatthaM paviTTho tattha, jAve pecchai sasAhujaNaparivAriyaM bahujaNANaM jiNapaNNattaM dhammamAikkhamANaM bhagavaMtaM guNAyarAyariyaM / vaMdeUNa ya uvaviTTho tppuro| bhagavayA vi samADhattA kumAraM uddesiUNa visesabho dhammadesaNA, avi ya(1) yathA caturbhiH kanakaM parIkSyate, nigharSaNa-cchedana-tApa-tADanaiH / tathaiva dharmoM viduSA parIkSyate, zrutena zIlena tapo-dayAguNaiH // 1 // tA(2) jIvo aNAiNihaNo, pvaaho'nnaaikmmsNjutto| pAveNa sayA duhio, muhio puNa hoi dhammeNa // 2 // (3) dhammo carittadhammo, suyadhammAo to ya niyameNa / ___kasa-cheya-tAvasuddho, so ciya kaNagaM va viNNeo // 3 // (4) pANavahAIyANaM, pAvaTThANANa jo ya paDiseho / jhANa-'jjhayaNAINaM, jo ya vihI esa dhammakaso // 4 // (5) bajjhANuvANeNaM, jeNa Na bAhijjaI vaiyaM NiyamA / saMsaI ya paMDisuddhaM, so uNa dhammammi cheu ci // 5 // *Na svapautra *CD / 2 * vaidhavya / 3 degNA muMdarI AB | 4 deg yApaDi * CD 1 5.va piccha * E1 deg seseNa ghadegCDF | 7 api ca CDEFI C * thAhi-ABEF 1 9 * bho uNa 1. 3 CDEF I" taya CDEFI 12 saMbhavai CDBFO / 13 parisuddhaM CDEFO / For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA (6) jIvAibhAvavAo, baMdhAipasAhago ihaM tAvo / eehi suparisuddho, dhammo dhammattaNamuvei // 6 // (7) eehi jo na suddho, annayarammi vi na suTu nnivvddio| so tArisao dhammo, NiyameNa phale visaMvayai // 7 // (8) eso ya uttamo jaM, purisattho etya vaMcio NiyamA / vaMcejai sayalelaM, kallANesuM na saMdeho // 8 // (9) etya ya avaMcao Na hi, vaMcijjai tesu jeNa jeNa tenneso| samma parikkhiyabvo, cuhehi sai niuNadiTThIe // 9 // (10) iya guruvayaNaM souM, kumaro vigailatakammapanbhAro / saMjAyacaraNabhAvo, evaM bhaNiuM samADhatto // 10 // (11) micchattamohio hai, jabaTiyadhammarUvakahaNeNa / padivohio mahAyasa !, saMpai Aisasu karaNejja // 11 // (12) to bhagavaM tabbhAvaM, NAuM Aisai sAhuvaradhamma / so vi tayaM paDivajiye, gao to NivasamIvammi // 12 // (13) aha mahayA kaTeNaM, moyAviya jaNaya-jaNaNimAIe / bahurAyauttasahio, jAo samaNo samiyapAvo // 13 // (14) aha gahiyaduvihasikkho, gIyatyo jAva bhAvio nAo / to guruNA Niyapae, Thavio gacchAhivatteNa // 14 // (15) paMcasayasAhuparivAraparighuDo bhaviyakamalavaNasaMDe / paribohito kamaso, patto ujjeNiNagarIe // 15 // (15) nayarassa uttaradisausaMThiyavaNasaMDamajjhayArammi / AvAsio mahappA, jaijogge phAmuyapaese // 16 // (17) taM NAUNaM logo, baMdaNaivaDigAi Niggao jhatti / paNamettu sUripAe, uvaviThTho suddhamahivaDhe // 17 // (18) to kAlayamarIhiM, duhataruvaNagahaNadahaNasAriccho / dhammo jiNapaNNatto, kahio gaMbhIrasadeNa // 18 // (19) taM soUNaM parisA, savvA saMvegamAgayA ahiyaM / vaNNaMtI sUriguNe, NiyaNiyaThANesu saMpattA // 19 // 14 dhammo p.H| 15 viyalaM * EFGH | 16 * ya, jAi tao CDEFI 17 * yaputta * EFOHI CDOI 19 degya ujjANamA * CDEFH | 20 *NapaDiyAe~ CD I to For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdevacandrasUriviracitA evaM ca bhaviyakamalapaDibohaNaparANa jAva voliMti kayaivi diyahA tAva bhaNiyavvayANioeNNa samAgayAo tatthaH sAhuNoo / tANaM ca majjhe sarassai vva potthiyAvaggahatthA; na yAkulINA, gori bva mahAteyanniyA, na ya bhavANurattacittA, sarayakAlanai vva sacchAyA; na ya kuggAhasaMjuyA, lacchi vva kamalAlayA; Na ya sakAmA, caMdaleha vva sayalajANoNaMdadAiNI; Na ya vaMkA, kiM bahuNA ! guNehiM rUveNa ya samatthaNArIyaNappahANA sAhuNIkiriyAkalAvujjayA kAlayasUrilahu~bhaiNI sarassaI NAma sAhuNI / viyArabhUmIe NiggayA samANI diTThA ujjheNiNagarisAmiNA gaddabhilleNa rAiNA bhajjhovaNNeNa ya(20) hA ! suguru ! hA! sahoyara !, hA! pavayaNaNAha! kAlayamurNida / / caraNadhaNaM hIraMta, rakkheha aNanjaNaravaiNA // 20 // iccAivilavaMtI aNicchamANI balAmoDIe chUDhA bhNteure| taM ca sUrIhiM NAUNa bhaNio jahA-mahArAya ! (21) pramANAni pramANasthai rakSaNIyAni ytntH|| viSIdanti pramANAni, pramANasthairvisaMsthulaiH // 21 // kizca rAyarakkhiyANi tavovaNANi huMti, yataH(22) narezvarabhujacchAyAmAzrityA''zramiNaH sukham / nirbhayA dharmakAryANi, kurvate svAnyanantaram // 22 // tA visajjehi eyaM mA niyakulakalaMkamuppAe~hi, uktaM ca(21) gottu gaMjidu malidu cArittu, suhaDattaNu hAravidu ajasapaDahu / jagi sayali bhAmidu masikucca o, dinnu kuli jeNa keNa paradAra hiMsirdu // 23 // tA mahArAya ! ucciTTakAyapisiyaM va virudrameyaM, tao kAmAurattaNao vivarIyamaittaNao ya Na kiMci paDivaNaM rAiNA, yataH-- (24) dRzyaM vastu paraM na pazyati jagatyandhaH puro'vasthitaM, rAgAndhastu yadasti tat pariharan yannAsti tat pazyati / kundendIvara-pUrNacandra-kalaza-zrImallatApallavA naropyAzucirAziSu priyatamAgAtreSu yanmodate // 24 // (25) tA muMca rAya! eyaM, vavassiNaM mA kairehi aNNAyaM / tai aNNAyapavatte, ko anno nAyavaM hoi ? // 25 // (26) evaM bhaNio rAyA, paDivajai jAva kiMci No tAhe / cauvihasaMghaNa tao, bhaNAvio kAlagajjehiM // 26 // (27) saMgho vi jAva teNaM Na bhaNNio kahavi tAva murIhiM / kovavasamuvagaehi, kayA paiNNA imA ghorA // 27 // 21 kavi CD I, kaivi vAsarA tA * H22 * yAniyogeNaM CDH I 23 * dayAriNI CDEHI 24 vehi sama* ABI 25 * huyabha * CDEFH I 26 taM maha rakkha a * EFHI 2. * eha u* AB | 28 *hi bata krim: CDEFH I 29 0 pratAvadhiko'yaM pAThaH-appahaM dhUlihi melaviu, sayaNahaM dinnu chAru / divi divi matthADhaMkaNau, viSi joIu paradA // , E pratAvadhiko'yaM pAThaH- anatthI AsattamaNa je ittilaDaM kariti / taha saMgAmi mahanbhaDaha, karathakA na vahati // 30 kareha * ABEHI For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| (28) je saMghapaJcaNIyA, pavayaNauvadhAyagA narA je ya / saMjamauvadhAyaparA, taduvikkhAkAriNoM je pa // 28 // (29) tesiM baccAmi gaI, jai evaM gaddabhillarAyANaM / ummUlemi Na sahasA, rajAo bhaTTamajjAyaM // 29 // ___kAyavvaM ca eya, jao bhaNiyamAgame(30) tamhA sai sAmatthe, ANAbhaTTammi no khalu uvehA / aNukUlearaehi ya, aNusaTThI hoi dAyavvA // 30 // tathA(31) sAhUNa ceiyANa ya, paDiNIyaM taha avaNNavAiM ca / jiNapavayaNassa ahiyaM, savatthAmeNa vArei // 31 // tao evaM paiNNaM kAUga ciMtiyaM sUriNI jahA-'esa gaddabhillarAyA mahAbalaparakkamo gaddabhIe mahAvijjAe balio tA uvAeNa ummUliyaco 'tti sAmattheUga kao kabaDeNa ummattayaveso tiya-cauka-caccara-mahApahANesu yamaM palavaMto hiMDai-yadi gardabhillo rAjA tataH kimataH param !, yadi vA ramyamantaHpuraM tataH kimataH param :, yadi vA viSayo ramyastataH kimataH param !, yadi vA suniviSTA purI tataH kimataH param !, yadi vA janaH suveSastataH kimataH param !, yadi vA karomi bhikSATanaM tataH kimataH param !, yadi vA zUnyagRhe svapnaM(panaM) karomi tataH kimataH param ! / (32) iya evaM japaMtaM, sUri bhaNai puralogo / ahaha Na juttaM raNNA, kayaM jao bhagiNikajammi // 32 // (33) mottUNa NiyayagacchaM, hiMDai ummattao nayarimajjhe / sayalaguNANa NihANaM, kamaho ! kAlagAyario // 33 / / (34) govAla-bAla-lalaNAisayalaloyAoM eyamaipharusaM / soUNa niMdaNaM puravarIi niyasAmisAlassa // 34 // (35) maMtIhi tao maNio, naraNAho deva ! mA kuNasu evaM / muyasu tavassiNimeyaM, avaNNavAo jo garubho // 36 // (36) kiMca guNINa aNatyaM, jo mohavimohio naro kuNai / so'Natyajalasamudde, apaNiM khivai dhuvameyaM // 36 // (37) taM maMtivayaNamAyaNiUNa roseNa bhaNai NaraNAho / re re aiyaM sikkhaM, gaMtUNaM deha niyapiuNo // 37 // (38) taM souM tuNDikA, saMjAyA maMtiNo imaM hiye| kAuM keNa Nisiddho, jalahI sImaM vilaMghato // 38 // 31 * vAyaM ca ABHI 32 sUrIhiM jadeg CDEHI 33 * maMvila H / 34 *m :, viSayo yadi vAra. CD // , viSayA yadi vA ramyAstataH / / 35 *m ! suniviSTA purI yadi vA tataH CDH | 36 imabho kA * CDI 3. evama deg CDEH I 18 *Na Thavai AB | 39 evaM CDEHI For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khodevacandrasariviracitA taM ca kuo vi NANa Niggo gayaromo sUrI / maNavarayaM ca mato patto sagakUlaM NAma kUlaM / tattha ke sAmaMtA te sAhiNo bhaNNaMti / jo ye sAmaMtAhivaI sayalenareMdavaMdacUDAmaNI so sAhANusAhI bhaNNai / tao kAlayasUrI Thio egassa sAhiNo samIve / Avajio ya so maMta-taMtAIhiM / io ya aNNayA kayAi tassa sAhiNo sUrisamaNNiyassa harisabharaNinbharassa gANIvihaviNoehiM ciTThamANassa samAgamo paDihAro, viSNattaM ca teNa jahI-sAmi ! sAhAgusAhidUo duvAre ciTTai / sAhiNA bhaNiya-lahuM pavesehi / pavesio vaiyaNAMtarameva / NisaNNo ya dinnnnaasnne| to eNa samappiyaM uvAyaNaM / taM ca daLUNa navapAusakAlaNahayalaM va aMdhAriyaM vayaNaM sAhiNo / tao citiyaM sRriNA-haMta ! kimeyamapuvakaraNa uvalakkhejai jao sAmipasAyamAgayaM daLUNa jaladadaMsaNeNaM piva sihiNo harisabharaninbharA jIyaMte sevayA, eso ye sAmavayaNo tA pucchAmi kAraNaM ti / etthaMtarammi sAhipurisadaMsiyaviDahare gao duuo| tamo pucchiyaM sUriNAhaMta ! sAmipasAe vi samAgae ki viggo viya lakkhIyasi ! teNa bhaNiyaM-bhagavaM ! na pasAo kiMtu kovo samAgao; jao amha pahU jassa rUsai tassa NAmaMkiyaM muddiyaM churiyaM paTTavei, tao keNai kAraNeNa amhovari rUseUNa pesiyA esA churiyA, eIe ya'ppA amhehiM ghAiyavvo, 'uggadaMDo' tti kAUNa Na tavvayaNe viyAraNA kAyazvA / sUriNA bhaNiyaM-kiM tujhaM ceva ruTo uyohu aNNasa vi kassai ! sAhiNA bhaNiyaM-mama vajiyANamaNNesi pi paMcANauIrAyANaM, jao dIsaha chaNNao imo imIe sasthiyAe aMko tti / sUriNI jaMpiyaM-jai evaM tA mA appANaM viNAsehi / teNa bhaNiyaM-na pahuNA ruTeNa kulakkhayamantareNa chuTTe jai, mae~ uNa mae Na sesakulakkhao hoi / sUriNA bhaNiyaM-jeI evaM tahA vi vAharasu NiyadUyapesaNeNaM paMcAgauI pi rAyANo jeNa hiMduMgadesaM vnycaamo"| tao teNa pUcchio dUo jahA-bhadda ! ke te" aNNe paMcANauI rAyANo jesi kuvio devo / teNa vi savve NivejhyA / tao dUyaM visajjiuNa savvesi" pesiyA patteyaM NiyadUyA jahA-samAgacchaha mama samIve, mA niyajIviyAI paricayaha, ahaM savvattha bhalissAmi / tamo duparicayaNIyattaNao pANANaM savvasAmaggi kAUNa AgayA~ jhaDi tti tassa saMmove / teya samAgae daLUNa pucchiyA sUriNo-bhagavaM 1 kimamhehiM saMparya kAyavvaM ! sUrIhiM bhaNiyaM-sabalavAhaNA uttareuNa siMdhuM vaJcaha hiMdugadesaM / tao samAruhiNa nANavattesu samAgayA suravisae / itthaMtarammi samAgao pAusasamayo / tao 'duggamA magga' ti kAuM suravisayaM chanauivibhAgehiM vibhagjiUNa TThiyA tattheva / etthaMtarammi ya mahArAo va rehirapuMDarIbho garuyasamarAraMbhasamao vva ullaraMtabahugovo paDhamapAuso nva dIsaMtasiyabalAhao, muNivai nva rAyahaMsasaMsevio, pahANapAsAo vva saMcavejjatamattavAraNo samAgao sarayakAlo / jattha ya suyaNacittavittIo va sacchAo mahAnaIo, sukavivANIo va nimmalAo disAo, parama jogisarIraM va nIrayaM gayaNaMgaNaM, muNiNo nya sumaNobhirAmA sattacchayataruNo, varathavainimmiyadevaulapaMtIo va sutArAbho rayaNImo ti, avi ya(39) niSphaNNasavvasAsA, jatya mahI apiyarehirA jAyA / DikaMti dariyavasahA, pamuiyagoviMdamajhagayA // 39 // .CD " * masuriMdacU - HI, * panariMdacU 0 45 Thito .. HIv3 * riNo(gA) pama * AB | 1 *NAviNo * AB | 45 'hA-pahA * AB | 4 bho bhava* CDEHI . *Na aNNaoe sAmaMtANa mahArAeNa pesiyA(ya)muvASaNaM ti bhaNikaNa pm0| 48 * raNamavalakvina *CDI 45 ti se * CDEO | 5. * so puNa sA * E / 5. mi ya sA * CD | 52 kimuvaggo viya, tao H / 52 * vari * CDEH | 54 tujA CDEH I 55 * kassa vi E / 56 zatrikA-rI' bhASAyAm / 5. mA bhaSiyaM 01 58 ra puNa maraNa revAsa semaM bhavai / sa.CDEOHI 59.vi evaM CDEHI hiMga * ABI mo / veNa HI te paMcA* ABI 63 *si piEI ( niyaniyayA / 15 bhaNisvAmi 0 pavvaM pA * CDEHI 1. pAti ABIC mI CDEH TES H.. tejAbi puE gateca.HI" *tarika EHI evaM* EHIMbatpadinchaHI - bora' CDOI For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / (40) pIUsapUrasarisA, sasaharakiraNAvalI tamissAmu / paJcAchei asesaM, ahiyaM bhuvaNoyaraM jasya // 40 // (41) sALivaNarakkhavaNojayapAmarigijjatamahuragIehi / pabijhaMtA pahiyA, paMthAo jatya bhassaMti // 41 // (42) iya bahujiyatosayare patte sarayammi navari vihANo / patti rahaMgo bhavacittarUvasaMsAiNatyaM va // 12 // evaMvihaM ca sarayakAlasirimavaloiUNa NiyasamIhiyasiddhikAmeNa bhaNiyA te kAlyasUriNA jahA-bho! kimevaM NirujjamA ciTThaha ! tehiM bhaNiyaM-Aisaha kiM puNa karemo ! / sUriNA bhaNiyaM-geNhaha ujjeNi, jao tIeM saMbaMddho pabhUo mAlavadeso, tattha pajjattIe tumhANaM NinvAho bhavissa~i / tehiM bhaNiyaM-evaM karemo, paraM Nasthi saMbalaya, jamhA eyammi dese amhANa bhoyaNamettaM ceva jAyaM / tao sUriNA jogacuNNacahuMTiyAmettapakkheveNa suvaNIkAUga savvaM kuMbhArAvAha bhaNiyA-eyaM saMbalayaM geNhaha / tao te "taM vibhajjiUga savvasAmaggIe pa~yahA ujjeNi pai / avaMtare ya je ke vi lADavisayarAyANo te sAhittA pattA ujjeNivisayasaMdhiM / tao gaddabhillo taM parabalamAgacchaMta soUNa mahAbalasAmaggIe niggao, patto ya visayasaMdhi / tao duhaM pi dappuddharaseNNANaM laggamAohaNaM, avi ya(43) nivadaMtatikkhasaranbhasarasella-cAvalla-savvalarauddo, khippaMtacakka-paTTisa-moggara-NArAyabIbhaccho / asi-parasu-kuMta-kuMgI-saMghadRTuMtasihiphuliMgoho, bhaMDapukkAraravaTTo syachAiyasUkarakarapasaro // 43 // (44) evaMvihasamarabhare, vahate ghbhillnnrvinno| seNNaM khaNeNa NaTuM, vAyAhayamevaMdaM va // 44 // (45) taM bhaggaM daTTaNa, valiUNaM puravarI' NaraNAho / __pavisittu tao ciTTai, rohagasajjo NiyabaleNa // 45 // iyare vi nissaMcarivalayabaMdheNa Nayari roheUNa tthiyaa| kuNaMti ya paidiNaM DoyaM / annammi divase jAva DhoeNa uvaSTiyA tAva pechaMti sugNaya koI / tao tehiM pucchiyA sUriNo-bhagavaM ! kimajja suNNaya koTTaM dIsai ! tao parihiM sumareUya bhaNiyaM jahA-aja ahamI", tattha ya gabhillo uvavAsaM kAuNa gaddabhiM mahAvijja sAhai tA nirUvaha katthei aTTAlovaTTiyaM gaddabhi / niruvaMtehiM ya diTThA, dasiyA ya sUrINaM / sUrohiM bhaNiyaM nahA-esA gaDabhillajAvasamattIe mahaimahAlayaM sadaM kAhisa~i, taM ca parabalasatiya"jaM dupayaM cauppayaM vA suNessai te savvaM muheNa ruhiraM uggiraMta nissaMdehaM bhUmIe nivaDessai, tA savvaM sajIvaM dupayaM cauppayaM ghettaNa dugAu~ryamittaM bhUmAgamosaraha bhaTThottarasayaM ca sevehINaM 75 parivajjatA 01 *e paDibudo CDEHT 77 do bahuo HI *ssai / jamhA H9 of pALaNaM / / .. kuMbhakArAvAhaM CD I, kuMbhakArAcahaM / 1 balaM giNDa CDEHI .2 teNaM vibha* CD I, te vibhaMjikrama H3 paDiyA CDEHT ON bhatarA va EHI 85 te vi mA. H14 * tatuMgI *HI, * takuMgI | 7 bhADavAraravado CDEOI 4 * havidaM / / 9 cAra va*CDEHI 9. * bhI, gaha H / .tya vi mahAlae uSiyaM CDEO I, 'tya va bhAra Thiya H / 92 * kavite * CDE | 93 * hiMha, te CDO / 94 * pahariSa * EH | 95 * pasaratiya H // * yametaM H97 * mama CDE 1 For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 zrIdevacandrasUriviracitA mahAjohANaM mama samIve Theviha / tehiM vi* taM taheva savvaM kayaM / te ya sahavehiNo bhaNiyA sUrIhi-jayA imA rAsahI sahakaraNathaM muhaM NivAei tayA akayasadAe ceva eyAe tubbhe nArAehiM muha bharejjaha, kayasadAe uNa tumme vi na sakesaha pahariuM, tA appamattA AyaNNapriyasairA ceTThaha / tehiM vi taha ceva savvaM kayaM / to ya yaNNAyaDDhidhaNuvimukkasarapUrapuNNavayaNAe tIe tirikkhIai pIDiyAe na ya caiyamArasiuM paDihayasatti ti, tao vijjA tasseva sAhagassuvari kAuM mutta-purIsaM lattaM dAUNa ati gyaa| tao sUriNA bhaNiyA te jaihA-geNhaha saMpayaM ittiyaM ceva eyassa balaM ti / tao te pA~gIraM bhaMjiUNa paviTThA ujjeNIai / gahio sajIvagAhaM gaddabhillo / baMdheUNa samappio sUripAyANaM / (46) sUrIhi tao bhaNio, re re pAviTTha ! duDha ! nillajja ! / aiNajjakajjaujjamasajja ! mahArajjapanbhaTTa ! // 46 // (47) jamaNecchaMtIe sAhuNIi viddhaMsaNaM kayaM tumae / na ya maNNio ya saMgho, teNa'mhehiM imaM vihiyaM // 47 // (48) mahamohamohiyamaI, jo sIlaM sAhuNIi bhaMjei / jiNadhammabohilAbhassa so naro dei mUlagi // 48 // (49) niNNahabohilAbho, bhamihisi nUNaM tumaM pi saMsAre / re'NaMtadukkhapaure, kiM. ihaM ceva jaM jamme // 49 // (50) patto bNdhnn-taaddnn-avmaannnnjnniyvivihdukkhaaii| saMghAvamANaNAtaruvarassa kusumoggamo eso // 50 // (51) naraya-tirikkha-kumANusa-kudevagaigamaNasaMkaDAvaDio / jamaNaMtamave bhamihisi, taM puNa virasaM phalaM hohI // 51 // (52) jo avamaNNai saMgha, pAvo thevaM pi mANamayalitto / so appANaM bolai, dukkhamahAsAgare bhIme // 52 // (53) sirisamaNasaMghAsAyaNAi pAveMti jaM duhaM jIvA / taM sAhiuM samattho, jai para bhagavaM jiNo hoi // 53 // (54) jeNa mahaMtaM pAvaM, kayaM tae Neya maNi o saMgho / saMbhAsassANariho, amhANaM jai vi re tahavi // 54 // (55) bahupAvabharakaMtaM, duhajalaNakarAlajAlamAlAhi / AliMgiyaM tumaM pAsiUNa karuNAi puNa bhaNimo // 55 / / (56) niMdaNa-garihaNapuvvaM, AlAeUNa kuNasu pacchittaM / dukkaratavacaraNarao, jeNajja vi tarahi duhajalahi. // 56 // (57) iya karuNAe sUrIhi jaMpiyaM muNiya gaddabhillo so| aisakiliTukammo, gADhayaraM damio citte // 17 // 98 Thaveha / 59 degvi taheva CDEHI 100 jahA iyaM rAdegHI, jayA iyaM rAdegCDEI 1.1 . yadhaNusa G / 102 taheva E / 1.3 e paDi deg H / 104 ' hA-ujjeniM ge* H / 105 pAyAraM EH | 106 ujjeNi | 10. *Na ya sa deg CDE | 104 kiMci i. AB] 1.9 to tADaNabaMdhaNa wdegCD / 11. * sumugga * EHI For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAra kaalikaacaarykthaa| (58) damiyacittaM gAuM, kAlyasUrIhi sI to bhaNio / mukko'si egavAraM, saMpai re jAhi Nivvisao // 58 // (59) taM rivayaNamAyaNNiUNa puhaIsarehi so tehiM / desAoM dhADiUNaM, mukko duhio paribhamai // 59 // (60) bhamiuM mao samANo, caugaisaMsArasoyare bhIme / bhamihI"aNaMtakAlaM, takkamavivAgadoseNaM // 69 // (61) to mUripajjuvAsayasAhiM rAyAhirAyamai kAuM / bhuMjaMti rajasokkhaM, sAmaMtapaiyaTThiyA sesA // 1 // (62) sagakUlAo jeNaM, samAgayA teNa te sagA jaayaa| evaM sagarAINaM, eso vaMso samuppaNNo // 62 // (63) jiNasAsaNoNeIparANa tANa kAlo suheNa parigalai / ripayapaumaganbhe, chappayalIlaM kuNaMtANaM // 63 // (64) kAlaMtareNa keNeI, uppADetA sagANe' taM vaMsaM / jAo mAlavarAyA, NAmeNaM vikamAicco // 64 // (65) puha~Ie egavIro, vikkamaaktabhUriNairaNAho / acchariyacariyaAyaraNapattavarakittipanbhAro // 65 // (66) niyasattArAhiyajakkharAyasaMpattaveratiyavaseNa / avigaNiyasattu-mittaM, jeNa payaTTAviyaM dANaM // 66 // (67) payarAvio dharaue~, riNaparihINaM jaNaM viheUNa / gururitthaviyaraNAo, Niyao saMvaccharo jeNa // 67 / / (68) tassa vi vaMsaM uppADiUNa jAo puNo vi sgraayaa| ujjeNipuravarIe, payapaMkayapaNayasAmaMto // 6 // (69) paNatIse vAsasae, vikkamasaMvaccherAo boliinne.| parivattiUNa Thavio, jeNaM saMvaccharo NiyagI // 69 // (701 sagakAlajANaNatthaM, eyaM pAsaMgiyaM samakkhAyaM / mUlakahAsaMbaddhaM, payagaM vi ya bhaNNae iNDiM // 70 // (71) kAlayamUrIhi tao, sA bhagiNI saMjame puNo tthviyaa| AloiyapaDikaMto, sUrI vi 'sayaM gaNaM vahai 71 // 111 * sAgare / 112 bhamihi aNataM kA H / 113 paiTiTha * CDEHI 114 jNayapa * ABI, *NNaikarA * H / 115 *Naya, u * AI, degNa u u .C / 116 degNa taha vaMsaM H / 117 puhavIe GHI 118 * bhUminara deg F 119 tapavaravibhaveNaM / 120 *e, ka(RNa * ABI 121 * yayo saM* CDI 122 * ccharassa vo * CDOI, vatsarassa vo * EHI 123 niyato HI, niyao E1, 124 sarga CD, (samasvakam ) / , samaM EHI For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 zrIdevacandrasUriviracitA (2) io ya asthi bharuyacchaM NAma NagaraM / tattha ya kAlayaribhAINejA kalametta-bhANumettA bhAyaro rAya-juvarAyANo / tesiM ca bhagiNI bhANusirI / tIse putto balabhAN NAma kumaro / tao tehiM balamitta-bhANumittehiM parakulAo samAgerai sUriNo soUNa pesio maisAgarA gAma Niyamahatao ujjeNiM / teNa ya tattha gaMtUNa sagarAiNo mahANibaMdheNa visajjAvega vaMdiUNa ya viSNattA sUriNo, avi ya(72) balametta-bhANumettA, bhayavaM ! bhUluliyabhAla-kara-jANa / bhattibharaninbharaMgA, tuha payakamalaM paNivayaMti // 1 // (73) karakamalamaulamaiu~laM, molimmi Thavittu viSNevaMti jahA / tuha virahataraNikharakiraNaNiyarapasareNa sayarAhaM // 2 // (74) saMtAviyAi~ dhaNiyaM, jo sarIrAi~ amha tA sAmi / / niyadasaNamehobbhavadesaNaNIreNa nivvavasu // 3 // (75) kiM bahuNA karuNArasasamudda! amhANamuvari kAruNNaM / kAUNaM pAvaharaM, vaMdAvasu niyayapayakamalaM // 4 // tao kAlayasUriNo sagaraNNo sarUvaM sAhiUNa gayA bharuyacche / pavesiyA ya mahayA vicchaDDeNaM / vaMdiyo' bhAvasAraM balametta-bhANumetta-bhANusiri-balabhANUhi~ / samADhatA ya bhagavayA bhavaNivveyajaNaNI dhammadesaNA, avi ya tusarAsi vva asAro saMsAro, vijulayAo va caMcalAo kamalAo, appahagAmuyabolAvaNayasAmaNNaM tAruNNaM, dAruNaduhRdAirogA bhogovabhogA, mANasasArIriyakheyanibaMdhaNaM dhaNaM, mahAsogAiregA iTThajaNasaMpaogA, NiraMtaraperisaDaNasIlANi AuyadalANi, tA evaM Thie bho bhanyo ! lavaNa kulAijuttaM mANusattaM niddaleyavvo pamAo, kAyabvo savvasaMgacAo, baMdaNIyauM devAdidevA, kAyavvA sugurucailaNasevA, dAyavvaM supattesu dANaM, Na kAyavvaM NiyANaM, aNuguNeyanvo paMcaNamokAro, koyamyo jiNAyayaNetu pyAsakAro, bhAviyavAo duvAlasa bhAvaNAo, rakkheyavAo pavayaNohAvaNAo, dAyavvA sugurupurao NiyaduzcariyAloyaNA, kAyavvA savvasattakhAmaNA paDivajjeyatvaM pAyacchittaM, na dhAriyanvamasuhacittaM, aNuTTiyadhvANi jahAsattIe tavaccaraNANi, damiyanuvANi 'duItANi iMdiyANi, zAeyavvaM suhadmANaM, bocchejjae neNa saMsArasaMtANaM kiM bahuNA ! evamAyaraMtANaM tumhANaM bhavessaha acireNeva nivvANaM ti / (76) iya mUrivayaNamAyaNNiUNa saMjAyacaraNapariNAmo / __so balabhANU kumaro, romaMcocaiyasavvaMgo // 5 // (77) karakorayaM viheDaM, sirammi aha bhaNai erisaM vayaNaM / saMsAracAragAo, NityArehi gAha ! maM duhiyaM // 6 // (78) bhavabhayabhIyassa mahaM, uttamaNaraseviyA imA sAmi / / dijau jiNedadikkhA, jai joggo mA cirAveha // 7 // 125 * bhAyaNe * ABE | 126 *e so * H / 12. *mama* EHI 120 *, mau H I 29 *NaviMti CDO I 13. *thA ya bhA* CDEHI 131 * passeDaNa * ABI 2 bA! evaM viprAya jvana bAika HIR3 maNuyasa CDEHI 1 vaMdeyanvA de B1, dipamyA .EHI 115. caraNa * CDEHI * yambA niNesa pUyA * EHI 13. duiMtakaraNAgi mA*CDEHIR.repani * ABIR rasa nATIEHI For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / (79) iya kumaraNicchayaM jANiUNaH sUrIhi tavaNaM ceva / __ApucchiUNa sayaNe, vihiNA aha dikkhio eso // 8 // (80) rAyAI parisA vi ya, namiuM sUriM gayA niyaM ThANaM / muNiNo vi NiyayasaddhammakammakaraNojayA jAyA // 9 // (81) evaM ciya paiIdiyaha, muNivaipayapaMkayaM NamaMtete / NaraNAhe daTTaNaM, bhattibharaNibhare dhaNiyaM // 10 // (82) savvo vi Nagaralogo, jAo jiNadhammabhAvio ahiyaM / saccamiNaM AhANaM, jaha rAyA taha payA hoi // 11 // ___ taM ca tArisaM purakhohamavaloiUNa accatardumiyacitteNaM rAyapurao sUrisamakkhaM ceva bhaNiya rAyapurohieNa jahA-deva ! kiehiM pAsaMDipahiM taIbajjhAyaraNaNirepoha~ asuiehiM ! ti / evaM ca vayaMto so sUrIhiM aNegovavattIhiM jAhe Niruttaro ko tAhe dhuttimAe aNulomavayaNehiM yANo vippariNAmeI / avi ya(83) ee mahAtavassI, nIsesaguNAlayA mhaasttaa| sura-asura-maNuyamahiyA, goravA tihuyaNassAvi // 12 // (83) to deva ! jeNa ee, paheNa gacchaMti teNa tumhANaM / juttaM na hoi gamaNaM, akkamaNaM tappayANa jao // 13 // (85) gurupayaakamaNeNaM, mahaI AsAyaNA o hoi / duggaikAraNabhUyA, ao visajjeha pahu! guruNo // 14 // tao vippariNayacittehiM bhaNiyaM rAIhi-saccameyaM paraM kahaM visibjijati ! tao purohieNa bhaNiyaM deva ! kIrau samvattha Nagare aNesaiNI, tIe ya kayAe asujhaMte bhattapANe sayameva viharisaMti / tao rAIhiM bhaNiyaM-evaM karehi / tao parUviyaM savvastha Nagare purohieNaM jahA-evaM evaM ca" AhAkammAiNA payAreNa dejjamANaM mahAphalaM bhavai / tao logo taheva kAumAraddho / taM ca tArisamaubdhakaraNaM daLUNa sAhiyaM sAihiM gurUNaM / te vi samma viyANeUNa rAyAbhipAya apajosavie ceva gayA marahaTThavisayAlaMkArabhUyaM paiTThANaM NAma NagaraM / tattha ya sUrIhiM jANAviyaM jahA na tAva pajjosaveyavvaM jAva vayaM NAgayA / tattha uNa paramasAvago sAyavAhaNo gAma rAyA / so ya sUriNo samAgacchaMte NAUNa jalayAgamukkaMThiyasihi vba harisaNibhero jAo / kameNa ya samAgayA tattha sUriNo / tao sAIvauhaNarAyau~ sUri samAgayA NAUNa sapariyaNo caundhihasirisamaNasaMghasamaNNio Niggao abhimuhaM, baMdiyA ya bhAvasAraM sUriNo / avi ya(86) bhaviyakamalAvabohaya !, mohamahAtimirapasarabharasUra / / dappidairduparavAikuMminihalabeleMsiMha ! // 1 // 14. payadi deg ABI, paridi. EHT 1 .caMta CDE | 142 * raehi ti E 143 rAiNo CDI, rAyAilo O N * meti, bhaEHI45 to de. EHIM bho ivaha CDEH I 47 jismati ABI 14. *NA, jahA- HI49 ca ahoka * CD / 15. *ga dejjamANaM sAhUga madeg ABI, mAhUNa dija degEHI 151 .sabharaninma HI 152 sAyavA * E1153 * yA sa* H54 dappiDu * EHI155 masIha ICDEHA For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdevacandrasUriviracitA (87) paNayaNaravisarapaMhu~maulimauDamaNikiraNaraMjiyasupAya ! / jiNamAsaNoNaIpara !, kalikAlakalaMkamalasalila ! // 2 // (88) kAlANuruvaparivaTTamANamuyajalahipArasaMpatta ! / sappaMtadappakaMdappasappakAparaNaparaparasu ! // 3 // (89) iya nIsesaguNAlaya !, karuNApara ! paramacaraNa ! raNarahiya / / mugahiyanAma ! naruttama !, tujjha Namo hou muNiNAha ! // 4 // ___evaM ca paNayasa NaravaiNo diNNA bhagavayA dhammalAbho, avi ya-- (90) kalikAlakalilamalabahalapaDalapakkhAlaNegeMsaliloho / sayaladuhAcalakuladalaNajaliyabalasUyaNatyasamo // 5 // (91) ciMtAmaNi-kappaduma-kAmiyaghaDa-kAmadheNumAINa / jiyau~jjiyamAhappo, bhavaNNavottAraNataraMDo // 6 // (92) saggA-'pavaggaduggamanaraga'ggalabhaMgamoggarasamANo / tuha hou dhammalAho, nareMda ! jiNa-gaNaharochiTTo // 7 // evaM ca mahAvicchaDDeNaM paviTThA Nagare sUriNo / vaMdiyAI samatthaceiyAI / AvAsiyA ya jaijaNajoggAsu mahAphAsuyAsu basahIsu / tao paidiNaM sirisamaNasaMgheNa bahumaNNejjamANANaM sAryavAhaNaNarideNaM samANejamANANaM viusavaggeNa pajjuvAsejamANANaM NIsesajaNeNa vaMdejjamANANaM bhaviyakamalapaDibohaNepairANaM samAgao kamaso pejosaNAsamao / tattha ya marahaTThayadese bhaddavayasuddhapaMcamIe iMdassa jattA bhavai / tao viSNatA sUriNo rAiNA jahA-bhayavaM ! paijosaNAdivase loyANuvattIe iMdo aNugaMtavyo hohI, teNa kAraNeNa vAulattaNAo ceIyayA-NhavaNAiyaM kAuM na pahuppAmo, tA mahApasAyaM kAraNa kareha chaTThIe pajjosavaNaM, tao bhagavayA bhaNiya" amha guruNo avi ya(93) avi calai merucUlA, suro vA uggameja avarAe / na ya paMcamIeN rayaNi, pajjosavaNA aikkamai // 8 // jao bhaNiyamAgame___"jahA NaM samaNe bhagavaM mahAvIre vAsANaM savIsairAe mAse vaikate vAsAvAsaM pajjosavei, tahA NaM gaNaharA vi / jahA NaM gaNaharA tahA gaM gaNaharasIsA vi / jahA NaM gaNaharasIsA tahA NaM amha guruNo vi / jahA NaM amha guruNo tahA NaM amhe vi vAsAvAsaM pajjosavemo, no" taM rynnimikkmijjaa"| rAiNA bhaNiyaM-jai evaM to cautthI, havai / surIhiM bhaNiyaM-evaM hou Nasthittha doso, jao bhaNiyamAgame ___ "AreNA vi pjjosveyvvmiti"| 156 * bahudegA | 157 degNAyara ! CD / 158 *Nekasa degCDEHI 159 jaya udeg EH 1. jiNau * CDI 16. sAivA degCD; sAlivA * GHI 161 ujamANANaM NIse deg E / 162 * haNaM kuNatANaM sadegCDEHI 163 josava(vasa CD)NAsa deg CDEH I 164 josavaNA * CDEH I 165 deg iyANaM pUdeg CDEH I 116 degNiyaM-avi ca degEHI 165 na ta CD / 168 deg e bhavau ( bhagavao CD ) sU. CDEHI For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / to harisavasupphulchaloyaNeNa naMpiyaM rAiNA-bhagavaM / mahApasAo, mahaMto amhANamaNuggaho nao mama maMteuriyANaM pavvovavAsapAraNae sAiNaM uttarapAreNaiyaM bhavessai / to|gihe gaMtUNa samAITThAo bhaMteuriyAo-tumhANamamAvAsAe uvavAso hohI, pAraNae ya sAiNaM uttarapAraNayaM bhavessai, tA tattha ahApavattehiM sAhuNo paDhiloheha, jao bhaNiyamAgame-- (94) pahasaMta-gilINesu ya, AgamagAhIsa taha.ya kayakoe / uttaravAraNagammI, dANaM, tu bahupha(pha)laM hoi // 9 // pajjosavaNAe aTTamaM ti kAUNa paDivae uttarapAraNayaM bhavai / taM ca daLUNa tammi diNe logo vi sAiNaM tahevo pUrva kAumAdatto / tappabhiI marahaTTavisae samaNapyAlao NAma chaNo pvtto| evaM ca kAraNeNa kALagAyariehiM cautthIe pagnosavaNaM pavattiyaM, samatthasaMgheNa ya bhaNumaniyaM / + tathA cAvAci(95) kAraNIyA ya cautthI, ceiya-jaisAhuvAsaNanimittaM / radisiya sALavAhaNa, payaTTiyA kAliyajjeNa+ // 10 // ka tavvaseNa ya pakkhiyAINi vi cauddasIe AyariyANi aNNahA AgamottANi puNimAe tti / evaMvihaguNajuttANa vi kAlayasUrINaM kAlaMtareNa viharamANANaM kammodayavaseNaM jAyA dubviNIyA sIsA / tamo coiyA sarIhiM tahA vi Na kiMci paDivajjati, to puNo vi bhaNiyA jahA(96) bho bho mahANubhAvA !, uttamakuLasaMbhavA mahAparisA / / iMdAINa vi dulahaM, chahu~ sAmaNNamakalaMkaM // 1 // (97) evamaviNIyayAe, guruANAikamaM viheUNa / dukkaratavacaraNamiNaM, mA kuNaha NiratyayaM vaccha / // 2 // + etAdaglAJchanAntarvatI pATha: CD pustakayoH samasti / svastidvikamadhyagataH pAThaH CD pustakayo itaH, bhatra pUrNimAyAmeva pAkSika-cAturmAdhikaparvaniyatadharmakAryANi vidheSAnIti gacchAntarAmaha eva prAyaH hetuH saMbhAvyate / tathA asvaiva svastikayugalasya pAThasyopari AcAryazrIhIrasUripAdainimnonizcitaM TippanakaM B pratilekhana svapustake niGkitam, taccedam-" trizatImitavopari likhitabahuSvAdazeSu cAummAsiyANi causIe bhAyariANi iti dRzyate, tathA 'cAummAsaM cauIsIe' iti saMdehaviSauSadhyuktAnusAreNApItyameva dRzyate, tasmAt saMbhAvyate'tra kenApi pAThaH parAvartitaH, tattvaM tu kevaligamyamiti" etaTTIpanakaM yadyapi B pratilekhakena pUrvAdazoMlikhitaTippanatayopalabdhAvena svapustake TippaNIrUpeNaiva nyAsIkRta tathApi tasya TippanabhUte'pi tasya visaMvAdaH, yena tasyopari tena nimnollikhitaM TippanakaM kRtam, tacedamU-"trizatImita. ityAcakSarANi tattvaM tu kevaligamyamiti etadantAni zrIpattananagare kuNagirau saMvata 1630 varSe hIravijayAcAryeNa pUrvAdaze'radhAnyapi matyA livi(pi)sA kRtAni, kaizcit paralokabhIrubhizvaciMte tacchAddhapRSTenocAryeNApItthamevoktaM yad-asmAbhireva likhitAni / iti dhyeyam / shrii|" punarupayuktaTippaNIdvayayukta 86 tama patra pharagu kartukAmena B pustakalekhakenaiva nIcainirdighaTippaNIyuktamaparaM 88(1) tamaM patraM likhitam, taTippaNI yathA-"zrI puNyasAgaramahopAdhyAyAdezAt pUrvamadaH pUrvAdAlaSi(likhi)taM patram , tadanu pUrvAdazeM trizatImita. ityAdi likhitaM hRdayotpAditam, atastedapramANam / " evaMbhUte'pi B pratyAdarza ve bhapi patraM surakSite suSTutayA parivartate / / 199 yaM habissa deg / 17. *o bhamhANamaNuo tu|| 11 lAmeha / / 172 pANammitha, bhAgamagahaNe ya loyakayadANe (karaNe ya E) / uttarapAraNagammi ya, dANaM tu bahupha(pphalaM bhaNai CDEOH I For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 zrIdevacandrasUriviracitA yata uktamAgame(98) chaTha-ma-dasama-duvArAsehi mAsa-'damAsakhaSaNehi / aMkarito guruvayaNaM, aNaMtasaMsArio hoi // 3 // (99) guruANAbhaMgAo, raNNe pharsTa tarva pi phAUNa / tahavi hu patto naragaM, so kuLayavAlao sAhU // 4 // (100) guruaNAikkamaNe, AyA-to karei jai vi tavaM / tahavi na pAvai mokkhaM, puThavabhave dobaI ceva // 5 // evaM pi bhaNiyA teNa mucaMti duSiNIyayaM, Na kareMti guruvayaNaM, na vihiti parivati, japati umachaThavabaNAI, kuNaMti secchAe tavaM, AyaraMti NiyayAmippAraNa sAmAyAriM / tao guruNA ciMta(101) "tArisA mama sausAu, jArisA galigabhI / galigAme caittANaM, dadaM gehada saMjayaM // 6 // tathA(102) deNa gaA chaMdeNa bhAgao ciTThae ya chaMdaNa / uMde ye vaTTamANo, sIso chaMdeNa mottavyo // 7 // tA pariharAmi ee dunviNI yesIse tao aNNAmi diNe rayaNIe pAsAyaM sAhilo pennAyarasma paramatthA bahA-bhamhe niyasissasissANaM sAgaracaMdasUrINaM pAse vaccAmo, vaha kahavi AuTA NinbaMdheNa puti tamo bahu kharaSTimaNa bhesikaNa ya sAhejjasu tti bhaNiUNa nniggyaa| pattA ya aNavarayasuhepayANehi, tatva paniDA nisauhayaM kAraNa / 'yero ko'vi ajao' tti kAUga arvgjaae| (103) apuvvaM daNaM, abbhuTANaM tu hoi kAyavvaM / sAhummi didvapuvve, jahArihaM jassa meM bhognaM // 8 // iti siddhatAyAramasumareUga na anmuvibho sAgaracaMdasariNA / bakkhANasamattIe ya mANaparIsahamasahamANeNa puniyA sAgaracaMdeNa-ajayA ! kerisaM mae vakkhANiya ! kAlayasUrIhiM bhaNiyaM-mudaraM / tabho puNo vi bhaNiyaM sAgaracaMdasariNAmajjaya ! pucchehi kiMpi / kAlagasarIhiM bhaNiyaM-jai evaM to vakhANeha maNizcayaM / sAgaracaMdeNa bhaNiyaM-bhaNaM visamapayatthaM vakkhANAvesu / teNa bhaNiyaM-na visamapayatthamavagacchAmi / to samAdatto vakkhANeuM 'natya bhammaha kiM na ciMteha' iccAi / atrAntare bhaNitaM kAlikAcAryaiH-nAsti dharmaH pratyakSAdipramANagocarAtikAntatvAt saraviSANavaditi, uktaM ca-- (104) pratyakSeNa aho'rthasya, nizcitena prazasyate / . tadabhAve'numAnena, vacasA tavyatikramaH // 9 // 153 akarato BI11 pahA CHI 175 bhaCDEHI 16 * pasis CDEH 1.. pavA(CD) gaehiM CDEH | 178 avamAe EHI. *cciyaM sA* CDEH I 10 tatti dhammaha kina ciMteu, yu pariyA jyaNu aNu, pavaNazubhaSaNapaDhalavinbhamu, tAkana i H) naya( H)vegasamu, bIviya pi janunaovamu; navanihinibaDiyarayaga jimma dulahana mANupajammu; niguNahu nimukhA bhaviyaNahU biru para jiNabaravammu // bhatrA. EOHI For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| nanu pratyakSAdinA pramANenAsau gRhyata ityalaM tadviSayayatnena / 'avvo piyAmahANukArI kovesa khaDekkaro' maNNamANeNa bhaNiyaM sAgaracaMdeNa-tatra yaduktaM nAsti dharmastAna pratijJApadayorvirodhaM prakaTameva lakSayAmo, nAsti ceddharma iti katham ! dharma ced nAstIti kathamaparairdharmasyAbhyupagatatvAdevamucyate, tarhi bhavantaM pRcchAmaH parakIyo'bhyupagamo bhavataH pramANamapramANaM vA ! yadi pramANa siddha naH sAdhyam , athApramANaM tarhi sa eva doSaH, yaccoktaM pratyakSAdipramANagocarAtikrAntatvAta nadapyasat , yataH kAryadvAreNI pi dhau dhau pratyakSeNa gRhyate ' iti uktaM ca(105) dharmAjjanma kule zarIrapaTutA saubhAgyamAyudhanaM, dharmeNaiva bhavanti nirmalayazo-vidhA-'rthasamparichyaH / kAntArAJca mahAbhayAca satataM dharmaH paritrAyate, __dharmaH samyagupAsito bhavati hi svargApavargapadaH // 10 // anyacca(106) niyasvohAmiyakhayerarAya-mayaNa vva kevi dIsaMti / maMgularUvA aNNe, purisA gomAusAricchA // 11 // (107) parimuNiyAsesasamatyasatthasuramaMtivimbhamA kevi / aNNANatimirachaNNA, anne aMdha vva viyaraMti / / (108) saMpattativaggasuhA, 'eMge dIsaMti jaNamaNANaMdA / parivajjiyapurisatyA, ubviyaNejjA visahara vva // 12 // (109) dhariyadhavalAyavaicA, caMdiyaNogghuTThapayaDamArappA / vaccaMti gayAkhDhA, aNNe viti siM" purao // 13 // (110) paNaIyaNapUriyAsA, nimmljsbhriymhiylaabhogaa| aNNe u kalaMkellA, poI pi bharaMti kaha kahavi // 14 // (111) aNavarayaM detANa ci, vaDDi davvaM suyaM va kesiMci / aNNesimaidaMtANa vi, gheNpada bharaNAha-corehiM // 15 // (112) iya dhammAdhammaphalaM, paJcakkhaM jeNa dIsae sAha / mottUNamahammaM AyareNa dhamma ciya karesu // 16 // io ya te duTThasIsA pabhAe AyariyamapecchamANA io tao gavasaNa" kuNaMtA gayA sejjAyarasamIvaM, pucchio ya jahA-sAvaya ! kahiM guruNo ! teNa bhaNiyaM-tubbhe ceva jANaha NiyaM guruM, kimahaM viyANAmi !! tehiM bhaNiya-mA evaM kahehi, na tujjha akahiUNa vaccaMti / tao sijjAyareNa bhiuDibhAsuraM vayaNaM kAUNa bhaNiyA-'are re duisehA ! Na kuNaha guruNa ANaM, coijjaMtA vi na paDivajjaha sAraNa-vAraNAINi, sAraNAivirahiyassa Ayariyassa mahaMto doso, jao bhagiyamAgame(113) naha saraNamuragayANaM, nIvANa Nitie sire jo u / evaM sAraNiyANaM, AyarioN asArao gacche // 17 // 18. dinAsau gR00| 182 degga pratyakSeNAdegCDEHI 183 dhamoM gRkhate 201 184 degauN gR. CD 185 ranAmaha deg EHI 186 ke dIdegCDEHI 187 lAiva * ABI 188 dhArviti CD | 189 se pudeg EHA 190 gaIgaHI 11 maditA degCDEHI 192 gavesayatA gdegE| For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 zrIdevacandrasUriviracitA ( 114) jIhAe vi lihato, na maddao sAraNA jahiM Natthi / DaMDeNa vi tADeMto, sa bhaddao sAraNA jattha // 18 // (115) sAraNamAi jiuttaM, macchaM pi ya guNagaNeNa parihINaM / parivattaNAvaggo, caijja iha suttavihaNAo || 19| 'tubbhe yaduvviNIyA, ANAe avaTTamANa tti kAUNa paricattA tA pAvA ! osaraha mama diDIpahAo, aNNahA bhaNesaha Na kahiyaM 'ti / tao bhIyA sejjAyaraM khamAvettA bhaNati / avi ya parsIeDaM / (116) daMsehi egavAraM, amha gurU jeNa taM AmANisaparA, jAvajjIvaI vaTTAmo (117) kiM bahuNA surINaM, saMpai hiyaicchiyaM to kuNasu dayaM sAvaya 1, sAhehi // 20 // karessAmo / 934 kahi gayA ' gurupo ! // 21 // Acharya Shri Kailassagarsuri Gyanmandir tao 'sammaM uvaTTiya ' tti nAUNaM kahiya sambhAvaM pesiyA tattha / gacchaMtaM ca sAhuvaMdaM logo pucchara ko esa vahe ? te bhAMti - kAlagasUrI / suyaM ca savaNaparaMparAe sAgaracaMde sUriNA piyAmahAgamaNaM / pucchio kAlagasUrI - ajjaya ! kiM mama piyAmaho samAgacchai ! teNa bhaNiyaM - ammAhi" vi samAyaNNiyaM / tao aNammi dine tayaNumaggalaggaM pattaM sAhuvaMdaM / anbhuTThiyaM sAgaracaMdeNa / tehiM bhaNiyai uvavisiha tumbhe, sAhuNo caiva ee, guruNo uNa purao samAgayA / ANi bhaNiyaM ko vi itthA'gao vaDekaramegaM motUNa / itthaMtarammi samAgayA biyArabhUmIo kAlagasUriNo / abbhuTTiyA ya pAhuNairgesAhuvaMdeNa / sAgaracaMdeNa bhaNiyaM - kimeyaM / sAhUhiM bhaNiyaM bhagavaMto kAlagasUriNo eetti / tao lajjieM unmaTThittA khAmiyA, bahuM ca jhUriyamAdatto / gurUhiM bhaNiyaM mA saMtappa, na tujjha bhAvadoso kiMtu pamayedoso | aSNayA ya vAluyAe pacchyaM bharAvettA egavtha puMjAvio, puNo vi bharAvio puNo vi puMjAvio, evaM ca bhariovvireyaNaM kuNaMtassa sesIhUo pacchao gurUhiM jahA - bujhiyaM kiMci ! teNa bhaNiyaM Na kiMci / gurUhiM bhaNiyaM - " jasa vAluyApacchao paDipuNo tahA suhammasAmissa paDipuNNaM suyanANaM sAisayaM ca tayavikkhAe jaMbUsAmissa kiMcUrNa appAisa ca, tatto vi pabhavassa appataramappatarAisayaM ca jao chaTThANa gayA te vi bhagavaMto suvvaMti / evaM ca kamaso hiyamANaM jAva maha sayAsAo tuha guruNo aDhINaM, tassa vi sayAsAo tuha hINataraM ti, kiMca pAeNa paNaDhAisayaM appaM ca dUsamANubhAvAbho suyaM tA mA evaMviNa vi sueNa gavvaM ubvahasu, bhaNiyaM ca -- ( 198) AsavvaNNumayAo, tara tamajogeNaM' huMti mahavibhavA / mA vaha ko vi gavvaM, ahameko paMDio ettha ||22|| (119) iya acche yacario, gAmA-''gara-nagaramaMDiyaM vahaM / ANAvacchbihusissa parivuDo viharaI bhayavaM ||23|| ( 5 ), (120) aha aNNayA sUriMdo bhAsurairbudI palaMbavaNamAlo / hAra-'ddhahAra-tisaraya-pAlaMbo cchayavacchayalo ||1|| 193 sAhe AB 194 0 vAya ciTThAmo CD, bAe ceTThAmo GH / 195 " heha kadeg AB | 196 197 * caMdasUCDEH 198 * mhehiM samA AB 1990 nagehiM sA H | 200 * te EH anbhuTTi * EH 201 yassa, a * AB / 202 " Na hoti EH | 203 buMdI -zarIram / For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| (121) varakaDaya-tuDiyayaMbhiyabhuyAjugo kuMDailullihiyagaMDo / varaiyararayaNakarukaDakirIDarehaMtasirabhAgo // 2 // (122) kiM bahuNA siMgAriyasayalaMgo vimalavatthaparihANo / sodhammaimurasabhAe, tiNhaM parisANa majjhammi // 3 // (123) sattaNDaM aNiyANaM, aNiyAhibaINa taha ya sattaNhaM / tAyattIsayaaMgAbhirakkhasAmANiyamurANaM // 4 // (124) sohammanivAsINaM, aNNesiM logapAlamAINa / sura-devINaM majjhe, sake sIhAsaNavarammi // 5 // (155) uvaviTTho lalamANo, vridvtiysaahivttriddhiie| AloiyalogaI, viuleNaM ohiNANeNaM // 6 // (126) to08 pecchai sImaMdharasAmijiNaM samavasaraNamajjhatyaM / kuNamANaM dhammakaI, puvvavidehammi parisAe // 7 // (127) udvittu tao sahasA, tattha Thio ceva vaMdaI bhagavaM / muraNAyagaridIe, tao gao sAmimUlammi // 8 // (128) vaMdittu sae ThANe, uvavisio jA muNai jiNavayaNaM / tA patyAveNa jiNo, sAhai jIve nigoyakkhe // 9 // (129) taM soUNa muriMdo, vihmayaupphullaloyaNo evaM / sirikayakayaMjaliuDo, japai parameNa viNaeNaM // 10 // (130) bhagavaM ! bharahavAse, iya suhumanigoyavaNNaNaM kAuM / ki muNai koI saMpai, niraisaye dUsamAkAle 1 // 11 // (131) to bhaNai jiNo suravai !, kAlagasUrI NigoyavakkhANaM / bharahammi muNai bajja vi, jaha vakkhAyaM mae tumha // 12 // (132) taM souM vajjaharo, koUhalleNa itya AgaMtuM / kAuM baMbhaNarUvaM, vaMdettA pucchaI mUriM // 13 // (133) bhagavaM ! NigoyajIvA, paNNattA je jiNehi samayammi / taM vakkhANaha majjhaM, aIva koUhalaM jamhA // 14 // (134) to bhaNai muNivareMdo, jlhrgNbhiirnnigyoso| jai kougaM mahaMtaM, suNasu mahAbhAga ! uvautto // 15 // (135) golA ya asaMkhejA'saMkhanigoo ya golao bhaNio / ekekammi Nigoe, aNaMtajIvA muNeyavvA // 16 // 204 * lAlahi 'C / 205 vararayaNakarukka(ka EH)DakirIDa * ABEH | 206 sohamma * EHI 207 *Nesi vi lo *CPEH | 208 tA CD / 209 ko vi saM degCDEH | 21. bA, asaMkhaNiggoyago CEHI For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 zrIdevacandrasUriviracitA (116) iccAivitthareNaM, cakkhAe sUriNA sahassakkho / savisesaNANajANaNaNimittamaha pucchae puNa vi // 17 // (137) bhagavaM ! aNAsagamaI, kAuM icchAmi vuDDhabhAvAbho / tA maha - kettiyamAGa, sAhehi jahaTThiyaM gAuM // 18 // (138) to suyaNANeNa gurU, jvauttA jAva tAva vadati / divasA pakkhA mAsA, vAsA vAsassayA paliyA // 19 // (139) ayairI u duNi tassA''umANamavaloiUNa to sUrI / savisemuvaogAo, jANai vajjAuho eso // 20 // (140) iMdo bhavaM ti sUrIhi japie laliyakuMDalAharaNo / jAo NiyasveNaM, puraMdaro takkhaNaM ceva // 21 // (141) bhUluliyabhAlakarayala-jAN romNckNcuijjto| bhattibharaNinbharaMgo, paNamai sUrINa paiyakamalaM // 22 // (142) aisakiliTThadUsamakAle vi tae jiNAgamo jeNa / dhario guNagaNabhUsiya ! tujjha Namo hou muNiNAha ! // 23 // (143) giraisae vi hu kAle, NANaM vipphurai nimmalaM jassa / vimhAviyatiyailokaM, tassa Namo hou tuha sAmi ! // 24 // (144) jeNoNNaI tae pacayaNassa saMghassa kAraNe vihiyA / aJcanmayacarieNaM, payapaumaM tassa tuha namimo // 25 // (145) iya thoUNa sRriMdo, mumaraMto mUrinimmalaguNohaM / AyAseNuppaiu~, patto sohammakappammi // 26 // (146) sUrI vi ya kAleNaM, jANettA NiyayaAuparimANaM / saMlehaNaM viheuM, aNasaNavihiNA divaM patto // 27 // iti kAlikAcAryakathAnakaM samAptamiti // anyAgram 360 ||ch| 21 maNasaNama EH I 212 * rA vi doNi CDEOHIsApaka. CDHIM For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| 23 mUlazuddhiTIkAkAraprazastiH AsIcandrakulAmbaraikazazini zrIpUrNatallIyake, gacche durdharazIladhAraNasahai: saMpUrite saMyataiH . niHsambandhavihArahAricaritazvazvacaritraH zuciH zrImarimalavarjitojitamatizcAmridevAbhidhaH // 1 // tacchiSyaH zrIdatto, gaNirabhavat sarvasattvasamacittaH / naranAyakAdivittaH, sadvRtto vittanirmuktaH // 2 // sUristato'bhUd guNaratnasindhuH, zrImAn yazobhadra itIdasaMbaH / vidvAn kSitIzai tapAdapadmaH, sanaiSThiko nirmalazIladhArI // 3 // nIrogo'pi vidhAnato nijatattaM(na) saMlikhya sAMdarAta , sarvAhAravivarjanAdanazanaM kRtvojjayante girau / kAle'pyatra kalau trayodazadinAnyAzcaryahetujane, zasya pUrvamunIzvarIyacaritaM saMdarzayAmAsa yaH // 4 // tacchiSyo bhUribuddhirmunivaranikaraiH sevitaH sarvakAlaM, scchaastraarthprbndhprvrvitrnnaallbdhvidvtsukiirtiH| yenedaM sthAnakAnAM viracitamanaghaM sUtramatyantaramyaM, zrImatpradhumnasUrijitamadanabhaTo'bhUt satAmagragAmI // 5 // raaddhaant-trk-saahity-shbdshaastrvishaardH| nirAlampavihArI ca, yaH zamAmbumahodadhiH // 6 // siddhAntadurgama mahodadhipAragAmI, ___ kandarpadarpadalano'naghakIrtiyuktaH / dAntA'tidurdamahaSIkamahAturamaH, zrImAMstataH samabhavad guNaseNasUriH // 7 // jagatyapi kRtAdharya, surANAmapi durlabham / nizAkarakarAkAraM, cAritraM yasya rAjate // 8 // tacaraNareNukalpaH sUrizrIdevacandrasaMzo'bhUt / sacchiSyo gurubhaktastadvidhaSiSaNo vinimuktaH // 9 // zrImadabhayadevAbhidhasUreyoM saghusahodaraH sa ha / sthAnakavRtti cakre pariH zrIdevacandrAkhyaH // 10 // mativikalenApi mayA, gurubhaktimeritena raciteyam / tasmAdiyaM vizodhyA, vidvadbhirmayi kRpAM kRtvA // 11 // For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdevacandrasUriviracitA Avazyaka-satpustakalekhana-jinavandanA'rcanodhaktaH / zayyAdAnAdirataH, samabhUdiha vIhakaH zrAddhaH // 12 // tadguNagaNAnuyAyI, zrIvatsastatsutaH samutpannaH / tadvasatAvadhivasatA, raciteyaM stambhatIrthapure // 13 // rasa-yuga-rudai (1146)Itaivikrama saMvatsarAt samApteyam / phAlgunasitapazcamyAM, guruvAre prathamanakSatre // 14 // aNahilapATakanagare, vRttiriyaM zodhitA suvidvadbhiH / zrIzIlabhadrapramukhairAcAryaiH zAstratattvajJaiH // 15 // sAhAyyamatra vihitaM, nijaziSyAzokacandragaNinAmnA / prathamapatimAlikhatA, vizrAmavivarjitena bhRzam // 16 // pratyakSaraM nirUpyAsyA granthamAnaM vinizcitam / anuSTubhAM sahasrANi saMpUrNAni trayodaza // 17 // aGkato'pi sahasra 13000 // u // zubhaM bhavatu // A saMjJakamUlazuddhipratiprazastiH -- pA[imA]daiGgiko'yaM pikakularasito(tai)gitagAyI vasanto, hemanto dantavINApaTuratha ziziro vAtavidhmAtavaMzaH / zrImadvIrasya kIrti nA ... TutarA(?) candrasUryA (yau) ca sbhyau| yAvat saGgItamAste bhuvi vijayatAM pustkstaavdessH||1|| rAjahaMsAvimau yAvat krIDataH pRthupusskre| sastAvadayaM nanyAnnataH . [ tIrthakarAdimiH ] ... // 2 // B saMjJakapratiprAnte puSpikeyam saMvat 1509 kArtika suda 7 bhaume / maM0 vAchAkena likhitam // zrIH // zrIkharatara sA0 dhannA mannA sA0 bhojA mANagadezrAddhailekhiteyaM kathA / sAsapuravAstavya sA0 madA sA0 mAlhaNade tayoH suta ja-vanA sA0 bhUcarAbhyAM siddhAntabhaktyA mahAkSepeNa .... vichoyapi bheyaM (1) kalpapustikA dravyanyayena / saMjJakapratiprAnte puSpikeyam-- saMvat 1330 zrAvaNavadi 11 rakho likhitapattananagarIya-bRhatzAlIyabhANDAgArasthitatADapatrIyapustakAllikhitamidaM For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2] maladhAri-zrIhemacandrasUriviracita-puSpamAlAntargatA kaalikaacaarykthaa| [ racanAsaMvat 12 zatAbdi ] nanu pratiSiddhaM sevamAno'pyasau kathaM na doSabhAgityAha paDisiddhaM pi kurNato, ANAe davva-khitta-kAlannU / mujjhai vimuddhabhAvo, kAlayasUri vva jaM bhaNiyaM // akSarArtha pazcAdapi vakSyAmaH, bhAvArthastu kathAnakena tAvadudhyate-- nAmeNa dharAvAsa, atthi puraM jattha savvabhayamukke / vesamaNeNaM nAsIkaya vva dIsaMti dhaNanivahA // 1 // sIho dhva vaMirasIho, verimahAkarighaDANa duppeccho / taM pAlai naranAho, devI surasuMdarI tassa // 2 // kAlo nAmeNa muo, tesiM cAlattao vi' saguNehi / siyapakkhasasaharo iva, kalAvisesehi vitthario // 3 // vayaNassa paMkayaM kuvalayAiNo loyaNAi uvamAe / jujima jie kahamavi, samudAyasirI puNo'NuvamA // 4 // ki bahuNA amarIo vi, laMghiuM jIe rehae ruyaM / sA nAmeNa guNehi ya, sarassaI Asi se baihiNI // 5 // patto ya jovaNabharaM, rAgaddosAnaleNa panjaliyaM / ujjhaMtasucariyajaNaM, nAUNa mavADavi kumaro // 6 // tappasamanIrapUraM va, gihae jiNamayaM vayaM paMcaraM / paMcasayanivasuajuo, guNasuMdarasUripAsammi // 7 // pahiNI vihu paDibuddhA, giNDai dikkhaM karei uggatavaM / iyaro vi thevadiyahehi, ceva paDhiUNa bahumuttaM // 8 // gIyatyo saMjAo, aNeyavijjAiaisayasamaggo / mUripae uvaviThTho, viharaMto aha kayAi imo // 9 // P Adarza zloko'yamadhiko dRzyate-aNusari AgamavayaNaM, sisikAlayasUrijugapahANehiM / pajjosavaNacautthI, jaha bhAyariyA taha sunneh| 2 vayarasiMho C 3 vi jo saguNo M | 4 su je ekeka M | 5 bhagiNI C 6 parama C . nivehiM juo C 8 vi thova *CPI For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 maladhArizrIhemacandasUriviracitA ujjeNi saMpatto, sarassaI vi hu kehaM pi ei tahiM / ujjeNirAiNA, gabhillanAmeNa kaiyA vi // 10 // samaNIvideNa samaM, viyArabhUmi gayA imA divA / aha saMkiliTThakammodaeNa so ciMtae evaM // 11 // " jai haMta ! imA vi vayaM, karei paricattaraisuhA bAlA / to vihalapurisayAro", kiha ajja vi vammaho jiyai " // 12 // iccAi ciMtayaMto, mayaNAnaladaDDhaguruviveyadumo / ghettuM haTeNa aMteurammi taM sAhuNiM khivai // 13 // pokarai dadaM ca imA, nayaNaMsupavAhasittadharaNiyalA / vilavai ya hA sahoara !, hA pavayaNanAha ! muNisIha ! // 14 // sirikAlagasUri ! nivAhameNa eeNa majjha hIraMtaM / caraNadhaNaM parirakkhaha, na tuma mottUNa mahai saraNaM // 15 // aha kAlaganarI vi hu, nAUNaM kaha vi vaiyaraM eyaM / / gaMtuM nariMdapAse", pamaNai taM komalagirAhiM // 16 // tArayagaNANa caMdo, iMdo jaha suragaNANa naranAha ! / taha loyANa pamANaM, taM ciya tA kaha imaM kuNasi // 17 // iyaro vi akajjAo niyattiyavvo pamANapurisehiM / jai te vi kuNaMti imaM to jAyaM sacameyaM" pi // 18 // jatya rAyA sayaM coro, bhaMDio ya purohio / gheNe bhayaha nAgarayA !, jAyaM saraNao bhayaM // 19 // annANa vi parajubaINa, rAya ! saMgo duhAvaho" ceva / jo liMgiNINa saMgo, so puNa garuyaM mahApAvaM // 20 // bahunaravaradhUyAsaMgame" i, jai niva ! gao si na hu tosa / to cattavihUsAe haDheNa gahiyAi dINAe // 21 // liMgiNimittAi imAi, rAya ! ko tujjha hoja parioso / naravaiNo ya risINaM, dhamma baiMDdati na musaMti // 22 / / jeNa nivarakkhiyAI", suvvaMti tavovaNAI savvAiM / . to ciMtiUNa emAi, muMceM sayameva maha bahiNiM // 23 // iccAi juttijuttaM, sUrIhiM narAhivo pamaNio vi| saMjAyavivajjAso, jA na muyai sAhuNi kaha vi // 24 // kahipi P | 10 deg bhUmI C / 11 ro maha'CI 12 me sadegC13 degse, bhaNai ya ta CI4 . tiC15 disaM bhdegC| 16 degho bhviC| 15 meNa, jadegC 18 vadati M | 19 0I bujA.C 2.muMgasu bhayameva maha bahiNi CI For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 kAlikAcAryakathA / to miliUNaM bhaNio, saMgheNa imo vi jA avaNNAe / diTTho narAhiveNaM, tao ya kovaM go mUrI // 25 // je saMghapaJcaNIyA, pacayaNauvadhAyagA narA je ya / saMjamauvaghAyaparA, taduvekkhAkAriNo je ya // 26 // tesi vaccAmi gaI, .nai evaM gaddabhillanivarukkheM / ummUlemi na pavaNo bva, baddhamUlaM pi puhaIe // 27 // eyaM kuNai paiNNaM, tatto ciMtaha mahAvalo esa / gaddamivijjAe~ nivo, tA ghetanvo uvAeNa // 28 // evaM ca vimRzya tataH kaitavena kRtonmattakaveSo nagaramadhye idamasaMbaddhaM pralapan paribhrAmyati-yadi gardabhillo rAjA tataH kimataH param !, yadi ramyamantaHpurai tataH kimataH param , viSayo yadi vA ramyastataH kimataH param / , yadi vA karomi bhikSATanaM tataH kimataH param !, yadi vA zUnyagRhe svapnaM karomi tataH kimataH param / iya evamAi ummattaceTiyaM tassa mUriNo TuM / bhaNai sadukkhaM savvaM, sabAla-vuDDhAulaM nayaraM // 29 // AsannanivAoM nUNa, esa rAyA muNINa vayabhaMga / jaM kuNai imassa ya, muNivaissa guNarayaNajalanihiNo // 30 // ummattayAe heU, jAo so ceva nigghiNo pAyo / na gaNai muNijaNavayaNaM pi kaha vi aisaMkiliTThamaNo // 31 // Iye jaNaavaNNavAyaM, ummataM jANiUNa sUriM ca / sAmaMta-maMtivaggo bhaNai payatteNa naranAhaM // 32 // deva ! viruddhaM evaM pi, tAva jaM liMgiNIeN pribhogo| jaM puNa sUrI avamANio vae hoi ummatto // 33 // eyaM tu viruddhayaraM, taheca avahIraNaM bahujaNassa / to ettiyammi vi gae, muMca imaM sAhuNiM jamhA // 34 // vanjai akIttipaDaho, tuhmANaM deva ! sayalanayarammi / dIsaMti etya kajje, iha-parabhavaAvaIo ya // 35 // iya soUNaM rAyA, kuvio nibhatyae ime savve / mohaggahAbhibhUo, na gaNei hiyaM pi uvaiTuM // 36 // loyAo imaM nisuyaM ca, suriNA nicchaeNa to nivaI / nAUNa daMDasajhaM, aha nayarIo viNikkhato // 37 // kamaso ya tao patto, sagakUlaM nAma siMdhuparakUlaM / tatya ya je sAmaMtA, te savve sAhiNo bhaNiyA // 38 // " ttaciti * M / 22 nAstIdaM pay C prtau| 23 tA itti * M / For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 28 www.kobatirth.org maladhAri zrI hemacandrasUriviracitA sAhA sAhinAmeNa, bhannae tANa ahivaI rAmrA / aiMkassa sAhiNo aha, purammi gaMtuM Thio sUrI ||39|| . vijAe aisa erhi, dhammakahAe ya sUriNA eso / Avajjio tao anayA ya eyassa sAhissa ||40|| annarasa ya paMcANau sAhivaggassa uvari parikuvio / sAhasAhirAyau, aha savve maraNabhayatasiyA // 41 // bhaNiyA sUrIhi ihaM, niratthayaM caiva maraha kiM tubbhe 1 / siMdhuM UttariUNaM, hiMDaha AhiMDa (du) gattAe || 42 || tA tuhmANaM savvaM, hohI sutthaM ti evamAhiM | tavvayaNehiM te vi hu, kameNa pattA suradvAra // 43 // to channauI bhAge, kAUNaM jaNavayaM ThiyA tattha / batte vAsArate, bhaNiyA te sUriNA savve // 44 // giore mAlavadesaM, iNhi ujjeNinaravaI vetuM / vilammi tammi ciTThaha, savve vi suheNa jaM tubbhe // 45 // to te bhAMti ahmaM, daviNaM natthi tti teNa na tarAmo / tattiyadUraM gaMtuM, to sUrI cuNajutI ||46 // pauDittu viulakaNayaM, samappara tANa te vi to hiTThA / lADavisaMyanivavaragaM, givhaMtA savvamaNukamaso // 47 // ujjeNivisayasaMdhi, pattA gaddabhillanaravaI taM ca / souM Agaccha taitthu caiva niyabalabharasamaggo // 48 // asi satti sela-vAvala-bhalla - kuMtAisatthabhImAI | kari turaya-rahasamArUDhamiliyabahusuhaDacaMDAI ||49|| AbhiTTA balAI, donni vi avarodhparaM sakovAI | aha hAriyaM khaNadveNa, tattha gaddabhillasenneNaM // 50 // to gaddabhillarAyA, palAirDa pavisiUNa ujjeNi / rogasajjo jAo, parasennAI ca savvatto // 51 // AvAsiyAI savappaNA ya DhoyaM kuNaMti paidiyahaM / aha annadiNe diTTho no koTTo tao sUriM // 52 // pucchiti saganariMdA, sariUNa kahei so vi jaha ajja / aTThamidiNo tti rAyA, gadabhillo vihiyajavavAso // 53 // 33 * 0 24 ekassa'viddaNo M / 25 *MI 27 hohi su * M M / 32 io paP 28 yA te savve maraNabhayabhIyA C 26 hi tao, nidegC, deghiM iha, ni * NA evaM C | 29 payatu M / 300 rohayasa * M 34 samaggaM C 31 tattha, bho kuTTo ta P / 35 * imadiTThotti P / 35. * * dahilo P | Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / sAhai gaibhivija, katyai aTTAlagammi to ThaviyaM / joeha rAsahiM taha, kae ya diTThA ya sA tehiM // 54 // to bhaNiyaM sUrIhi, esA kira jAvaparisamattIe / muMcihiI mahAsadaM, to ya parasennamajjhammi // 55 // dupayaM cauppayaM vA, jaM kici vi taM suNei taM prati / ruhiraM samuggiraMtaM, muheNa nivaDei dharaNIe // 56 / / tamA sajIvadupayaM, cauppayaM vA dugAuyapareNa / neuM Thaveha savvaM, majjha samIvammi ainiuNaM // 57 / / muMcaha dhaNuddharANaM, aTThahiyasayaM ca sahavehINaM / taha ceva kae tehiM, dhaNuddhare bhaNai to sUrI // 58|| eyAe rAsahIeN, nivAiyaM ceva vayaNamakayasaraM / nArAyANa bharijaha, apamattA hAriyaM iharA // 59 // taha ceva kayamimehiM, na niggao rAsahIe to saho / paDihayasatti tti tao, tasseva ya uvari naravaiNo // 60 // mutta-purIse mottuM, palAi sA gayA mahAvijjA / to bhaNiyaM sUrIhiM, edahamittaM balamimassa // 61 // iya taM pi viNiggahiyaM, to bIsatthA kareha niyakajja / aha tehiM purI bhaggA, rAyA vi hu baMdhiuM gahio // 62 // to" bhaNio sUrIhi, re pAva ! haDheNa tIeN samaNIe / jaM cukko'si alajjira !, iha-parabhavaduniravekkha // 63 // tityayarANa vi pujjo, aNajja ! AsAio ya jaM saMgho / tassAvarAhataruNo, patto kumumuggamo tumae // 64 // jaM puNa aNaMtabhavasAyarammi bhamihasi aNeyaduhabhIme / taM bhuMjihisi phalaM pi hu, tA ajja vi givha jiNadikkhaM // 65 // pIvAI ki pi nirasi jeNa iccAi jAva karuNAe / pabhaNai sUrI dummijjae, nivo tAva ahiyayaraM // 66 // to sUrI bhaNai tarhi, samuvajjiyagaruyadusahabhavadukkhA / tumhArisA vi ko sokkhabhAyaNaM sakai viheuM ? // 67 // jIvadayAmUlo ciya, dhammo amhANa teNa na hosi / iccAi bahuM nibhacchiUNa moyAvio eso // 68 // 3. to cahiuM C1, to Thaviu P / 38 mucciihI P1, muMcihI MI 39 tA ma * P / 4. * giya sU. CP | 41 vekkho MDI 42 *o tae saMgho MI 43 pAvAu M I, pAvAI P / 44 *si bhivapanvajjAe mA * MI 45 ko mokkha * P / 46 bhatyika * MI For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maladhArizrIhemacandrasUriviracitA sagapatthivehiM visayAu tADio bhamai to imo dINo / saMsAraM ca aNaMtaM, mamihI takammadoseNa // 69 // aha jassa sAhiNo, paDhamameva sUrI Thio puravarammi / so ujjeNIrAyA, jAo sesA u sAmaMtA // 7 // AloiyapaDikaMtA, bhagiNI sUrIhiM saMjame ThaviyA / sagakUlAo patta ti te ya sagapatthivA jAyA // 71 // jiNapavayaNappabhAvaNaparammi aha saganariMdavaMsammi / vaTTate" to kAlaMtareNa siri vikkamAico // 72 // sagavaMsaM iNiUNaM, nAo rAyA ko jaNo niriNo / saMvaccharo ya niyo, esa payaTTAvio jeNa // 73 // tassa vi vaMsaM uppADiUNa jAo puNovi sagarAyA / paNatIse vAsasae (135), vikamakAlasaikvaMte // 14 // parivattiUNa jeNaM, loe saMvaccharo nio ThaviA / kAlagasUrI uNa lADavisaya-bharuyacchapamuhesu // 75 // ThANesu viharamANo, patto kAleNa paiTThANammi / tatya ya rAyA sirisAlavAhaNo sAvao paramo // 76 // sUrINa kuNai garuyaM, bhattiM tattha viya bhadavayamAse / muddhAe paMcamIe iMdamaho havai to rAyA // 77 // viNaeNa bhaNai sUri, pajjosavaNaM kareha chaTThIe / jaM paMcamIe loyANuvittinirayassa maha pUyA // 7 // kAyavvA hoi na ceiyANa sUrI vi bhaNai na kayAi / pajjosavaNA paMcamirayaNimaikkamai naranAha ! // 79 // to bhagavayA bhaNioM(1) ityaM ya paNagaM paNagaM, kAraNiyaM jA savIsaI mAso / muddhadasamITThiyANaM, AsADhI punnimosaraNaM // 80 // (2) cAummAsukkoso, sattarirAiMdiyA jahanno ya / therANa jiNANaM puNa, niyamA ukosao. ceva // 81 // ittha ya aNabhiggahiyaM, sIsai rAI savIsaI mAso / teNa paramabhiggahiyaM, gihinAyaM kittiyaM jAva // 82 / / (4) iya sattarI jahannA, asInauI cImuttarasayaM ca / ___ jai vAsai maggasire, dasa rAyA tinni.. nakosA // 83 // 40 matami kA * M / 48 *ga purapaiDANe, M 49 rI u ma * M / For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / (5) AsADhacaummAsA, paDikamaNAo, ya paDikkameyavvaM / pajjUsaNapaDikkamaNaM, pannAsadiNehi niyameNa // 44 // (6) avi calai merucUlA, sUro vA uggamejja avarAe / no paMcamIe rayaNI, pajjUsavaNA - aikkamai // 85|| (86) to kuNaha cautthIe, iya maNie sUriNA vi paDivana / jaM kAraNeNa bhaNiyaM, AreNa vi paMjjusaviyacaM // 86 // teppabhiI saMjAyA, pajjosavaNA cautthidiyahammi / pAsaMgiyaM ca eyaM, saga-vikkamavaMsakahaNaM ca // 8 // (88) AloiyapaDikkato, muddho sur-nrvriNdnyclnno| pAliya cirapariyAo, sUrI vi gao amaraloyaM // 8 // (89) saMkhevaNaM kahiyaM, kALayamUriNa saMvihANamiNaM / vittharao puNa neyaM, niuNamaIhiM nisIhAo // 89 // iti kAlikAcAryakathAnakam // [P Adarza CDM AdarzAnAM pazcasaptatitamazlokasya pAdadvayamAdRtya 'Aloiya paDikato' (88) ityato'ntaparyanto pATho'dhikaH samasti(1) parivattiUNa jeNaM, loe saMvaccharo nio ucio| Aloiyapadikkato niyagacchadhUraM vahai sUrI // 5 // (2) itto ya atyi nayaraM, bharuyacchaM nAma tatya balamitto / rAyA tassa ya bhAyA, juvarAo bhANumittu ci // 76 // (3) ee ya bhAyaNijjA, kAlayamUrissa tesi bhaiNI ya / bhANusirI tIeN suo, balabhAH rAiNA sacivo // 77 // (4) maisAgaro avaMtIe, pesio sariNo sayAsammi / teNAhUo sUrI, bharuyacchammI samAyAo // 7 // (5) muyadhammo balabhANa, pancaio dhammaujjayA jaayaa| rAyAI asahato, purohio sUrisahiyanivaM // 79 // (6) bhaNai suIvasse (jje?)hiM, eehiM kiM ti sUriNA vi imo / vihio niruttaro muttayAe(?) to vayai aNulomaM // 8 // (7) ee mahAtavassI, pahu! jeNa paheNa jaMti no teNaM / tumhaM gamaNaM juttaM, akkamaNaM tappayANa jao // 81 // C bhAdaroM 89 svastikadvikalAJchanavI SadazlokAzmakaH pATho'dhika: samasti, saca DM bhAdarzayonAkhataH / 5. pajjubasiyacaM M | 51 * bhiI saM M / For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maladhArizrIhemacandrasUriviracittA (8) vippariNao nivo to, jaMpai saccaM ti kaha puNo ee / vIsajjijjati tao, purohio bhaNai savvatya / / 82 // (9) kIrai aNesaNAu, niveNa dinno imassa aaeso| AhAkammAi jaNAu dAvae so bahu phalaM ti // 83 // (10) kahiyaM sAhahiM garUNa, te vi nAUNa nivaiNo cittaM / jaMti apajjosavie, ceva paiTThANanayarammi // 44 // (11) jANAviyaM ca sUrIhi, tattha no jAva AgayA amhe / tAva na pajjosaviyavvameva tatya ya para[ma] saDDho // 45 // (12) nivasAlavAhaNo atyi, so vi nAUNa kAlagAyarie / AgacchaMte saMgheNa saMjuo abhimuho jAi // 86 // vicchaDDeNa paviThThA, nayare . . . . . . . / pajjosavaNAsamao tatya ya marahaTThadesammi // 8 // (14) bhaddaSayasuddhapaMcamidiNammi iMdassa jAyae jattA / tA sUriNo niveNaM, vinattA jaha imaM bhaya ! // 88 // pajjosavaNAdivase, aNugaMtavyo jaNANuvattIe / iMdo teNaM amhe, ceiyaNhavaNAiyaM kAuM // 89 // (16) na pahuppAmo tatto, pajjosavaNaM kareha chaTThIe / sUri vi Aha paMcamirayaNImeyaM naikkamai // 90 // jao bhaNiyamAgame jahANaM bhagavaM tahANaM gaNaharA vi / jahA NaM gaNaharA tahA NaM gaNaharasIsA vi / jahA NaM gaNaharasIsA tahANa amha gurUNo vi / jahA NaM amha guruNo tahANaM amhe vi vAsAvAsaM pajjosavemo / no te paMcamirayaNi bhaikkamijjA / (17) to bhaNiyaM naravaDaNA, jai evaM [hoi ?] to cautthIe / havau tti Aha sUrI, evaM hou ti no doso // 11 // jao bhaNiyamAgame AreNA vi pajjosaveyavamiti / (18) to hido bhaNai nivo, mahApasAo mamaM kao jeNaM / mama devINaM pavyovavAsapAraNayadivasammi // 12 // (19) hohI muNINa uttarapAraNayaM to nivo gihe gaMtuM / devIo bhaNai jahA, tumhANamamAvasApavve // 13 // (20) hohI uvavAso tassa, pAraNe hunja sAhubaggassa / uttarapAraNayaM to, dANaM dijaha mahaphalaM ti // 14 // For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / (21) to muddhacautthIe, ceiyapUyA paMbhAvaNA ya kyaa| ramA tava-desaNa-muNaNa-posahAvassayA 'vihiNA // 95 // (22) iya kAraNeNa kAlayasUrIhiM pavattiyaM cutthiie| pajjosavaNaM aNumabhiu(ya) ca saMgheNa evaM ti // 16 // (27) (23) kAlaMtareNa tesi, viharaMtANaM guNanniyANaM pi| kammodayAu sIsA, jAyA dunviNI(vvINi?)yA teNa // 17 // (24) tehiM paruviyA jaha, guruANAikamaM viheUNaM / dukkaratavacaramiNaM mA kuNaha niratyayaM vacchA! // 98 // yata uktamAgame(25) chaha-'hama-dasama-duvAlasehiM mAsa'-ddhamAsakhamaNehiM / akiraMto guruvayaNaM, aNaMtasaMsArio hoi // 19 // (26) guruANAbhaMgAo, rane kahaM tavaM pi kAUNa / taha vi hu patto narayaM, so kUlayavAlao sAhU // 10 // guruANAikkamaNe, AyAvito karei jai vi tavaM / taha vi na pAyai mukkhaM, puvvabhave dobaI ceva // 101 / / (28) evaM bhaNiyA vi ime, guruvayaNaM jAva no pavaja ti / ghaTTati ya sicchAe, to guruNA ciMtiyaM evaM // 102 / / (29) tArisA mama sIsAu, jArisA galigadahA / galigadahe caittA NaM, darda giNhAmi saMjamaM // 103 // tathA(30) chadeNa gao chaMdeNa Ago ciTThae ya chaMdeNaM / chaMde a vaTTamANo, sIso chadeNa mottavyo // 104 // (31) annadiNe muttANa, tesi sijjAyarassa paramatyo / kahio jaha vaccAmo, amhe niyasissasissANaM // 10 // (32) sAgaracaMdANaM muNighaINa pAsammi jaI ya pucchaMti / to te kharaNTiUNaM, sAhijjamu iya maNittA te // 106 // (33) vacaMti tattha nissIhiyaM kAUNa jAva pavisaMti / rajau ti kAuM na, teNa abbhuTiyA te u // 107 // (34) vakkhANasamattIe ya pucchiyA ajja ! kerisaM hi mae / kkhANiyaM imehi, vuttaM jaha suMdaraM puNa vi // 108 // (35) teNaM bhaNittA sUrI, pucchaha kiM pitya tehiM to bhaNiyaM / pakkhANesu aNicciyameso vakkhANi laggo // 109 // For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 35 maladhArizrIhemacandrasUriviracitA (36) savvamaNicaM dhammo, nico ti sa Aha jAva to suurii| jaMpai na atyi dhammo, na gijjhae japamANehiM // 110 // (37) mukulAikajjau ciya, teNaM dhammo payahiu itto / sari apicchamANA, te dussIsA ya pucchaMti // 11 // sijjAyaraM imeNa vi, bahuhA nibhacchiyA tao tehiM / savvaM khamAviuM so, sabbhAvaM kahiya teNaMte // 112 // (39) pahaviyA tattha tao, gacchaMti jaNo ya pucchae esa / ko gacchai ti to te, maNaMti jaha kAlagAyariyA // 13 // (40) sAgaracaMdeNa suyaM, loyamuhAo piyAmahAgamaNaM / tatto puDho thero, piyAmaho me kimAyAi ? // 114 // (41) teNuttaM iya suvvai, anammi diNammi tayaNumaggeNa / saMpattaM muNiviMdaM, abbhuTTai sAgaramaNido // 115 // (42) tehi bhaNiyaM tumbhe, uvavisaha muNI ime mao puro| guruNo samAgayA sUtrariNA vi bhaNiyaM na ko vi ihaM // 116 // (43) AyAo pottUNaM, theraM ityaMtarammi AyAyA / taM muNiyAo(?) kAlayasUrI pAhuNayasAhUhiM // 117 // (44) abbhuDhiyA to so, sAgaracaMdo khamAvae sUri / jhuraMto ya sa guruNA, bhaNio no bhAvadoso ti // 118 // (45) kiMtu pamAyassa vibohaNaTThameyassa annayA suurii| dasai vAlayapatthayadiLeMtaM tahaya kahiyamiNaM // 119 // Asa[dhvannupayAo, taratamabhAveNa maivihavA / mA vaha]u ko vi gavvaM, ahamiko paMDio itya // 120 // (47) iya accheraya cario, gAmAgaranagara[maMDiyaM vasuhaM / ANAvadicchabahusissaparivuDo viharaI maya]ve // 121 // (48) aha annayA suriMdo, vaMdai sImaMdharaM jiNavariMdaM / muNiu nigoyajIve sa vi.................... // 122 // ........................................mio ime koi / jANai vakkhANeu kAlayasUri tti iya kahai // 123 // . . . . . . yA teNaM sako pucchai me kittiyaM Au / uvautteNaM dosAgArAImAUNamAuyaM ..... // 124 // (51) ... ciya kAleNaM jANittA, niyayaAuparimANaM / saMchehaNaM vihe aNasaNavi[hiNA divaM pttaa].||125|| // 3 // zloka 164 // maMgalaM // 3 // For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| M Adarzata uddhRtA pranthakRtprazastiH zrIpraznavAhanakulAmbunidhiprasUtaH kSoNItalaprathitakIrtirudIrNazAkhaH / vizvaprasAdhitavikalpitavasturuccai zchAyAzritapacuranirvRtabhavyajantuH // 1 // jAnAdikusumanicitaH, phalitaH zrImanmunIndraphalabandaiH / kalpadruma iva gacchaH, zrIharSapurIyanAmA'sti // 2 // etasmin guNaratnarohaNagirirgAmbhIryapAyonidhi___ stutvAnukRtakSmAdharapatiH saumyatvatArApatiH / samyagjJAnavizuddhasaMyamapatiH khAcAracaryAnidhiH, zAntaH zrIjayasiMhasarirabhavaniHsaGgacUDAmaNiH // 3 // ratnAkarAdivaitasmAt , ziSyaratnaM babhUva tat / sa vAgIzo'pi no manye, yadguNagrahaNotsukaH // 4 // zrIvIradevavibudhaiH, sanmantrAdhatizayapravaratoyaiH / yairduma iva saMsiktaH, kastadguNakIrtane vibudhaH 1 // 5 // tathAhi AzA yasya narezvarairapi zirasyAropyate sAdaraM, ___ yaM dRSTvA'pi mudaM vrajanti paramAM prAyo'tiduSTA api / yadvaktrAmbudhiniyaMdujjvalavaca pIyUSapAnodhatai gIvANairiva dugdhasindhumathane tRptina lebhe janaiH // 6 // kRtvA yena tapaH suduSkarataraM vizvaM prabodhya prabho stIrtha sarvavidaH prabhAvitamidaM taistaiH svakIyairguNaiH / zuklIkurvadazeSavizvakuharaM bhavyairnibaddhaspRhaM, yasyAzAsvanivAritaM pracarati zvetAmbugauraM yazaH // 7 // yamunApravAhavimalazrImanmunicandrasUrisaMparkAt / amarasariteca sakalaM pavitritaM yena bhuvanatalam // 8 // visphUrjatkalikAladustaratamaHsaMtAnalaptasthitiH, sUryeNeva vivekabhUdharazirasyAsAdha yenodayam / samyagjJAnakaraizcirantanamunikSuNNaH samudyotito, mArgaH so'bhayadevasariramavat tasya prasiddhomibhiH // 9 // nijaziSyalavazrIhemacandrasUrermukhena vitiriyam / sUtrayutA taireva hi, vihitA zrutadevatAvacanAt // 10 // For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 zrIbhadrezvarasUriviracitA pratyakSara gaNanayA, sarvagranthAgramasya jAtAni / prayodazasahasrANyaSTaSaSTiyutAnyaSTazatAni (13868) // 11 // pra0 13868 // kalyANamastu / pranthaprazastiH zrIkRSNarSigacche tapApakSe bha0zrIpuNyavardhanasUrayasteSAM paTTe bhaTTArakazrIzrIjayasiMgha(ha)sUrayastapaTTe bha0 zrIzrIvinayacandrasUrIzvarANAM ziSyagaNigorApaThanArtham // zrIbhadrezvarasUriviracitA-kathAvalyantargatA kAlikAcAryakathA / [ lekhanasaMvat 1497-racanAsaMvat 12 zatAbdhi ] (1) dhamma kahiuM sIlaM, assa ti ruttio (?) ya dhmmkhii| sAyasayaM ti visesiyA (ya), vAo ya tavo ya jassa ti // 1 // (2) so vAI ya tavassI, vijAbalIu(lio) ya nAma vijja ti / pAyalevAisiddho, sukavvakattA kavi(vI) nAma // 2 // (3) eya guNA ya purisA, aTThapabhAvagA parayaNassA (2) / eko vi ya puNNappA, koi jahA kAlagajjo ti // 3 // kAlagAyariyakahA bhaNNai avaMtIvisa(e) ujjeNInayarIe dappaNo nAma rAyA / tassa ya kira keNAvi jogieNa dinnA gadahInAma vinA / sA ya jattha sAhaganiuttA tassamuhA houM viunviya gaddabhIrUvA nAhe(de)i, jo ya tirilo maNubho vA riva(bu)saMtio tassadaM suNei so savvo ruhiraM varmato bhayavihalo naTThasanno nivaDai / siddhA, ya vihisAhaNeNaM dappaNaraNNo gaddabhIvijja tti gadahillo nAma so pasiddhi gao / palaMbatayAti jiNasAsaNamujjeNI (8), tanmajjhe pavayaNapuriso sarisamaNNio kAlagAyario nAma, avi ya-- (4) saMviggo majjhattho, saMto mauo rijU musaMtuTTho / gIyatyo kaDajogI, bhAvaNNa laddhisaMpaNNo // 1 // (5) desaNiyAo deo, maimaM viNNANio kavI vAI / nemittio ya sIo, uvayArI dhAriNI(raNA) baliyA // 2 // For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| (6) bahudihro nayaniuNo, pioyacau (piyaMvao ?) sussarA(ro) taonirao / susarIro suppaiho, vAI ANaMdao vokkho // 3 // (7) gaMbhIro aNuvattI, paDivannapAlao thiro| uciyaNNU sUrINaM, chattIsaguNA [ime] hoti // 4 // atthe(sthi) ya tattheva kAlagAyariyabhagiNI rUvavaI va nimmalasIlA sIlamaI nAma tavassiNI / sA ya kayAi baccaMtI bAhi tappaesagAmiNA didA gahillaraNNA / ajjhovavaNNeNa ya aNicchaMtI vi balA nevi(nIyA) aMteuraM / sAhiyA tavassiNe(NI)hiM kAlagasUrINaM vattA / tehi vi gaMtuM sayaM bhaNiu rAyA jahA-na juttaM puhavIpAlANamerisaM vavasiuM tA muMcaha tavassiNi / raNNAvi karissa ciMtiuttaM nivvatte (1) / sUrIhiM mellitta sAhiyaM taM saMghassa / teNAvi bahuhA bhaNio rAyA / na yA(ya) kiM pi paDivajai to darisaNakajujjao ruTTho / bhai(ja)kAlao paiNNaM karei jahA-jai gaddahalli(hilla)rAyANaM rajao na ummUlemi, to pavayaNasaMjamovaghAyagANaM taduveskhagANa ya gaiM gacchAmi / tAhe kAlagajjo kavaDeNummattalIhUo tiga-caukka-(ca)JcaramahAjaNaTANesu imaM [palavaM] to hiMDai / jai gahillo rAyA to kiM ! jai suniviTThA purI to kiM ! jai jaNo suveso bhA(to) kiM ! jai hiMDAmo vayaM bhikkhaM [to ki !], jai suvanadese vasAmi to kiM ! evaM ca bahuppayAraM jaNaM bhAveuM kA[ga] jo pArasakUlaM go| tattha ya sAhANusAhiNo mahArAyassa sevago sAhI nAma rAyA / taM ca samallINo sUrI nimittAIhiM AvajeI / aNNayA ya sAhissa sAhANusAhiNa(NA) kamhi hiM (vi) kAraNe ruTeNa kaTTArigA suTeo pesiyA (1) lehehiM tama(mma)jye bahA sA(sI)sameyAe niyaMchidiyadhvaM ti| daTTuM cemaM vimA(ma)No saMjAo sAhI / sa(pa )rUvei kAlagajassa / teNAvi bhaNio mA appANaM mArehi(hi) / sAhiNA bhaNiyaM-paramasAmiNA ruTeNa ettha asthiu na tIrai / kAlagajjeNa bhaNiyaM-rohemo gahillarAyANaM / tAhe je gaDahilleNo(NA)vamANiyA lADaro(rA)yANo aNNe ya te miliuM savvehiM pi rohiyA ujjeNI / tatyaMtarammi ya gaDahilleNa ya suibhUiNA houM sa(su)mariyA gaddahivijjA / avayariyA ya sA gadaha(hI)rUvadhAriNI / ThaviyA egammi mahArago(TTAlage) prklaabhimuho(haa)| tanvisesArohaNA(Na)tthaM cegastha vi gaDahillo bhaTThamabhattovavAsI / taM ca tahArAhagaM nAuM kAlagajjeNANAgayameva niroviyaM gadahisaMmuhaM dakkhANaM sahavehi (hi)johANamaThuttarasaraM, bhaNiyaM ca jayA(hA)esA gaddahI nAni(:)hiukAmA tayA muhaM pasArehI, jAva ya saI na karei tAva samakAlameIe muhaM sarehiM tumme purijjaha / tehi vi johi (he)hiM taheva kayaM / tAhe sA vANamaMtarI tattha gaDahillassovari hagiu~ lattAhiM ya hetuM gayA saTTANaM / tanvirahio abali tti omUlli(li)o garahillo / gahiyA ujjeNI / evaM ca puNNapaiNNo kAlagasUrI taM bhagiNiM puNaravi saMjame ThavittA vihari[o] ma(annavu(tthu)jayavihAreNaM // . sAhippamuharANaehiM cAhisitto ujjo(je)Noe kAlagarima(bhA)Nejjo gha(ba)lamitto nAma raayaa| takani?bhAyA ya bhANume(mi)tto nAmAhisitto juvraayaa| tesiM ca bhagiNI bhANusirI nAma | tIse putto bala(la)bhANa nAma / so ya pagayabhaiviNI[ya]yAe sAi pajja(jju)vAsai / patto puNo viharato barisayAlAsaNNamujjeNiM kAlAsUrI / bahumaNimo rAyAIhiM tammajhe jogo ti visemau(o) sAhiu sUrIhiM bila]bhANuNo dhammo / taM ca souM saMbuddho, panyAvibho For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 zrIbhadrezvarasUriviracitA ya / na ya pucchiyA balamitta-bhANumitta tti / ThehiM tehiM pasa(ccha :)nnamANatto nigvisio kAlagajjo / so vi nattayAsaMghaeNaM (2) niggahatta(ta)NeNa ya tesi vayaNamavamanniUNa Thio na ya pajjosavaNaM kuNai / balamitto vi bhANusirIe 'kiM na jANaha gadaha(hi)lavuttataM !, jeNAvamANeha mAula(la)ga'miti / bhaNiyA pacchattAviyA puNo mAmayassa kuNaMti mahaMtamAyaraM abbhuTThANe(NA)i / pataM :) ca sahiumassa(sa)kaMto ma(ga)gAharo nAma purohio bhaNai-deva ! suddhapAsaMDo eso veyaaivaahiro| evaM ca raNNo purao puNo puNo ulla(llovaMto sUriNA nippaTTA(da)pasiNavAgaraNA(No) ko / tAhe kharayaramAviTTho purihio na daMDeNemesi kiMci puNissa(rissa!) ti ciMtiya rAyANumaMDalovo(rAyANamaMDalo)maehiM vippariNAmei, jahA-eerise mahAgubhAgA tA jeNa paheNa me(te) gacchaMti teNeva jassa raNNo (1) jaNo gacchai payANi vA aikkamei tassAseyaM mahaMtaM havai / tA visajjejjaMtu niyavisayAo srinno| souM meM kammadoseNAisugi(Ni)yA balamitta-bhANumittA / karAviyA sarinIsaraNathaM tehiM savammi nagare bhttpaannaannesnnaa| taM ca nAuM paDhamapAo(u)si cciya niggayA o(u)jjeNIo kAlagasUriNo / bahuparivArA ya te na nahiM tahiM na(ni)vvahaMti tti paTThiyA paiTThANapuraM / jANAviyaM cANAgayameva tahaM te cciya saMghassa jAvAhamAgacchAmi tAva tubmehi na kAyavvaM pajjosavaNaM / __tattha ya sAlavAhaNo raayaa| so ya sAvago tti / kAlagavva(jja)meM souM niggau~(o) samuho samaNasaMgho ya / tau mahAvibhUIe paviTTho paiTANaM kAlagajjo / bhaNiyaM cANeNa-bhaivayasuddhapaMcamI[e] korao(u) pajjosavaNaM / paDivannaM ca taM samaNasaMgheNa / sAlavAhaNo ya rAyA paramasAvao pajjosavaNAi dhammadivase visesao jiNavaMdaNAi kiccaM kuNai / io ya tattha desarUDhIe kIrai bhaddavayasukkapaMcamIe pddhmmiNdmhaarNbho| taM ca jaNo nidhi (na viNA NivaM kuNai tti, tassa na hoi pajjosavaNu(Na)dhammANuTThANaM / tao sAlavAhaNeNa bhaNio kAlagasUrI-bhayavaM ! calio loyavavahAro tti, cAliu na tIrai i(I)damahAraMbho, na ya maM viNA kuNaMti loyA, tANuggahaM kAuM kuNaha chaTTIe pajjosavaNaM, jeNAhamavi pahuccAmi / sUrIhiM bhaNiya-mahArAya ! na juttameyaM / jao AsADhapuSiNamAe kAyavvaM tAva pajjosavaNaM / aha keNAvi rAyavidugarANeNa tAe na kayaM tA kAyavvaM purao kaNhadasamIe / tao viyalitaM sAvaNasuddhapaMcamIe / tao vi puraM puSiNamAe, tao vi kaNNa(Nha)dasamIe / tao viTThAliyaM kAyavvamavassaM bhaddavayasuddhapaMcamIe, na parao ti jinnaannaa| tao raNNA bhaNiyaM-bhayavaM ! tA kIrau cautthIe pajjosavaNaM / sUrIhiM bhaNiyaM-evaM hou / tAhe cautthI[e] ceva kayaM pajjosavaNaM / evaM ca jugappahANA(Ne)hiM kAlagajjehiM kAraNeNa jA pavattiyA cautthI sA cevANumayA savvasAhaNaM jANa[ha !] tti| [tao] raNNA bhaNiyAo aMteuriyAo, jahA-tumbhe pakkhiyapaDikamaNatthamamAvasAe kAUNovabAsaM pA(pa)DivavA(yA)e savvakhajabhojavihIhiM sAhavo uttarapAraNae paDilAbhettA pArejjaha / tAhiM pi taheva 'kae pajjosavaNAe aTTammi (aTThamamiti) kAuM paDivayAe jAyamuttarapAraNayaM / taM ca savvalogehiM kayaM ti tappabhiI marahaTThavisae samaNamUhavo(samaNapno) nAma chaNo pavatto tti / pavattiyaM ca bhaNissamANeNaM bha[va] virahariNo(NA) saMpayasAhUNaM aTThamatavakaraNAsatti pecchaMteNa taiyAe uttarapAraNayaM / kiM ca-- asthi ujjeNIe bahusIsaparivAro kAlago nAma sUrI / na ya se sA(sI)se coiyA. vi paDhaNasavaNAikiriyAsu pavartate / tao sUrI rAIe pasuttI(ttA) ceva te mottuM sejAyarassegassa sAhiyasabbhAvo payaTTo suvaNNabhUmi / jattha ya kira For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / te taM (tesiM) sIsassa sIso sAgaracaMdo nAma sUrI samattho viharai / patto ya pottiyANamaMtiyaM kameNa kAlagasUrI / teNAvi tahiM vi sammApubva tti pAhuttIo so sAmaNNajjagapaDivA(vaM) kAla[ga]sUrI bholauviva (bholavio) sAgaracaMdo vakkhANaM / so vi nANama[pa]rIsahamANo puNo kAlagaM pucchai-kerisa me vakkhANaM ! / so bhaNai-suMdaraM / io ya kAlagasIsehiM savvatthagottiyA sUriNo / na ya kahiM pi laddhA suddhI / tao te lajjA(ggA) sejjAyarassa / teNAvi nimbaMdho tti paDisAhio tesiM smbhaavo| tao savve vi kAlagasIsA suvanabhUmi jau cliyaa| taM va vRMda vajaMtaM logo pucchai / te bhaNaMti-kAlagAyariyA suvanabhUmi gamissaMti / saMpattA ya sigghayarajaMtA''vaMtagja(ja)NaparaMparA sAgaracaMdassa vattA, jahA-kAlagAyariyA AgacchaMti / to sAgarakhamaNo bhaNai-ajjayA ! kiM saccaM jaM ga(sa)mAgai piyAmaho ! / teNa bhaNiyaM-na jANAmi mae vi surya / jo(sA)garo bhaNai-ajjayA ! suTu paMDiyao summai so me piyaamho| kAlago bhaNaha-kiM me ya(ee)NaM, paMDiyA ceva viyANaMti paMDiyaM / ajjha(jja) mama tAvANiccaya(ya) vakkhANesu / sAgaro bhaNai-annaM kiMci visamapayatthaM vakkhANAvesu / kAlageNa bhaNiyaM-na visamapayatthamavagacchAmi / sAgaro bhaNai-jai evaM tA suNesu / taM ciya sAhemi---- (8) dhamma(mmu) karehu ma mUDhA acchahuM(hu), caMcala(lu) jIviu jovvaNu pecchaha / dhammu ji karaNu kammuhu datthuGa, __ mokkhahuM taM puNu guruyaNu pucchahu // 1 // souM cemaM bhaNiyaM kAlagaNa-natthe(sthi)ttha dhammo pamANarahio tti ve(kha)ravisANaM va, paJcakkho jeNa na so, tayabhAvenANumeo bi / tao ajjo piyAmahANukArI e[sa] khalu ko vi Dokaro tti / saMjAyAsaMko sAgaro bhaNai-nasthi dhammo tti vottuM jujjai jIhAe, na 'uNa juttIe jeNa pakkhakajjA dhamma(mmA)dhammA vi paJcakkhA / avi ya(9) rUpamai muhasamiddhI, dANAi visesao sapuNNANaM / vipphurada va sakAro, niyanivvA(?) te vi nannesi // 2 // (10) iya dhammAdhammaphalaM, paJcakha jeNa dIsae sAhu / tA motta[ma] hammaM AyareNa dhammaM ciya karesu // 3 // evaM ca satthaM (tya)viNoeNa. ciTThati te jAva kaivayavAsarANi tAva saMpattA tattha kAlagasIsA / te ya daLUNa bhabbhuSTio sAgaracaMdasUrI / pucchio ya so tehi-AgayA sakha(kha)mAsamaNA iha kei na va / souM saMkio so bhaNai-na nANAmi khamAsamaNA, ajjao puNa ekkao Agao, teNAgaMtukAmo siTTho sUrI / ___etyaMtarammi ya viyArabhUmIo Agao kAlagasUrI / abbhuhiu~ ca pAhuNayasAhiM vaMdio bhAvasAraM saMjAyasaMke bayasthiyAle sAgaracaMde keNa-(saMjAyasaMkeNa ya pucchiyA te sAgaracaMdeNa ! )-ko eso ! / tehiM maNiya-kAla[ga]sarI / tao sasaMbhamaM pAyAvalatto(ggo) sAgaracaMdo sUrI-micchAmi dukkaDa jaM mae AsAiyaM ti bhaNaMto samma piyAmahe khAmei / bhaNai savilakkho-bhagavaM | jai vi mu(su)kkho haM tahA vi kerisaM vakkhANemi / kAlagasUrIhiM vilaThTha, kiM tu mA gavvaM vi(va)hejjAsu tti bottuM karAvio so(sA)maM, ThAviUNegaccha (ttha)vAlayApatthulajja(ga), tao vi uddhariuM pakkhevAvio For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIbhadrezvarasUriviracitA bhannatya mamAvio jatteNo kiM vi so / evaM ca vAraMvAreNa UNayaro UNatamo tti saccavAviuM bhaNio sUrIha (hi) potta(o) -bhada ! vAlagApatthasarisaM suyaM gaNaharANaM ceva saMpuNNaM, sesANaM puNa kamakameNa parihIyamANaM / jao codasapubvadharA vi bhagavaMto chaTThANa yaDiyA kahijjati kiM puNa sesA / tA na jutto kAusayANaMsunao ( kAuM suyaNANamao !) / bhaNiyaM ca(11) mA pahau koi gavaM, etya jae paMDio ji(a)haM gheva / Asava(ba)NNumayAo, taratamajogeNa maivibhavA // 4 // evaM ca suyasamiddho vicittavara(cari)ehiM Agamapasiddho kAlagasUrI sakkeNa vaidio, ettha bhaNiyaM ca(12) sImaMgharabhaNaNAo, ni[go]yakahaNeNa rakkhiyabvo vva / kAlagasUrI vi darda, sacimhayaM vaMdio hariNA // 1 // kiM ca asthi iheva bhArahe vAse turamiNInayarIe jiyasattU raayaa| tassa ya kAlagasUribhagiNIe bhadAbhaNIe subho datto nAma / u(o)laggai(ya)teNa ya savvadosanihiNA vasIkayA savve vi jiyasattusevagA / tao uvvAsimo raayaa| samahiDiya se rajja mahArajjalAbhAinimittaM ca pAraddhamaNo(NA)vihA jnno| aNNayA ca viharamANo aNegasIsaparivAro samosario se mAmago kAlayajjo hi / pAraddhaM cANeNa vakkhANaM / dhammasaTTA(dA) koUhalAIi(hi) ya saMpattA nAgarayA, logaevaM(paraM)parAe bhAuNo AgamaNaM soUNa bhaNio datto bhagAevaScha / tuha mAulao paDivanasAhuliMgo ihage(hAga)o tA taM gaMtuM paNamattu (su) / avi ya-- (13) ekka(ka) so tuha mAmo, vIyaM Thio(viu)sehi puio puNNo / taiyaM saMgahiyavao, tA putta(ya ! ?) nayana(nama)sa taM sAhuM // 1 // jaNaNIuvarAho(rohe)Na ya payaTTo datto patto tamuddesa, pucchio kAliyajjo jaNNANa phalaM / bhagavayA vi sAhiyaMpaMcaM(ciM)diyavaheNaM naragagamaNaM / puNo jaNNANa phalaM duyarA(vA)rAe pucchiyaM ca / bhagavayA vi sAhio-ahiMsAlakkhaNo dhammo / taiyAvArAe puDheNa sAhiyaM-pAvakammANa narayAiphalaM / cautthavAraM ruSTeNa bhaNiyaM datteNa-kimeva(ma)samaMjasaM palavasi ! / jai kiMci vi muNasi tA jaNNANa phalaM sAhesu / bhagavayA bhaNiyaM-jai evaM tA narayaphalA nannA jaNamahAraMbhayAe pariggahiyAe UNimAhAreNaM paMcavi(paMciM)diyavaheNaM jIvA narayAuyaM kammaM nivvatteti / eyANi ya jaNNakaraNe saMpajjati / souM cemaM saMjAyaroseNa bhaNiyaM datteNa-kahaM viyANasi jahA-naragaphalA jannA ! bhagavayA bhnniyN-naannaaismaao| datteNa bhaNiya-sattamadiyahe kuMbhIpAgeNa paccihisi tuma, teNa bhaNiyaM-ettha vi ko pacco ! sAhuNA bhaNiyaM ca-tammi ceva sattamadiNe padama asuiNA vijalijjihisi / samuppaNNakAubAnaleNa ya, puNo vi bhaNiyaM datteNa-katto muhamunva(tuha mccu!)| muNiNA bhaNiyaM-niruvasaggaM vihariUNAI kayakAlo devaloga gamissAmi / souM cemaM kuvio datto pavvaiyAhamameyaM suasuvvayaNaM (!) surakkhiyaM karejjaha, jeNa sattamavArasa(sara)e [e]ya ciya kuMbhIe ya(pa)yAni(mi.) tti jojiUNA''rakkhiyanare paviTTho dhavalAdavAviu paDaho jahA-na sattavAsarANi jAva nayarIe purIso uniyanvo / sattamadiNe ya nirohAsahinnuNA mAlieNegeNa rAyamagge ujjhiUNa purIsaM ThaiyaM pusspkrNddenn| For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| volINANi ya sattavAsarANi tti sammamayANato datto sattame cciya nyA(vA)sare AsayaDapareNa payahI sAhuvahAo turiyakhurakharaNayaamu[]NA hasaMto vittttaalio| to aho saMvaio pAvasamassAeso tti maNNamANo so bhayabhIo payaTTo niyagehAbhimuho / tattha ya pavaTTho dusajjo tti maNNamANA(Ne)hiM virasacittehiM sa sabhaDehiM vaMciUNa punvANIya jiyasattuNo samuvaNIu datto / teNAvi tellA cUriyai suNaha saNAyA ekavallIe(pa)chodUNa ekko dukkhamaccuNA ya mao samaNo so gao naragaM ti / kAlayasUrI vi vihiNA kAlaM kAUNa gao devalogaM // kAligAyariu ti gayaM ||ddaa| pAlittayasUrIkahA bhaNNai - - granthaprAnte pranthApram 12600 / saMvat 1497 varSe vaizAkha vadi 12 budhe agheha stambhatIrthe mahaM mAlAsutasAMgAlikhitam // ajJAtasUrikRtaM kAlikAcAryakathAnakam // namaH sarvajJAya // jo kuNai sasattIe, saMghassa samunnaI sayAkAlaM / lIlAisagaimukkhaM, kALayasari vya jaso lahai // 1 // tathAhi asthitya gharAvAse, nayare [naya] rahire naravariMdo / nAmeNa vayarasiMho, devI surasuMdarI tassa // 1 // sayaLakaLAgamakusalo, putto tANaM ca kAlayakumAro / so annayA turaMge, vAheuM padiniyatto jA // 2 // sahayAravaNullANe, tA picchai sajalajalayavANIe / dhammakaI kahamANaM, nAmeNa guNAyaraM sUriM // 3 // taM daTTaNaM gaMtUNa, vaMdae muNai dhammamairammaM / phaNagaM va parikkheLa, cauhA taM jiNaha(va)rAbhihiyaM // 4 // saMjAyacaraNamAvo, kiccheNaM moiUNa praNayAI / bahurAyanaMdaNajuo, jAo samaNo samiyapAlo // 5 // For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAtasUriviracitA saMgahiyaduvihasikkho, kAleNaM guruguNehiM jA caDio / tA Thavio sUripae, guruNA gacchAdivatteNaM // 6 // sUra dhva bhavvakamale, paDibohito kameNa ujjeNiM / saMpatto pariyario, sAhahiM paMcahi sarahiM // 7 // ujjANamajhayAre, samosaDho tIi uttaradisAe / nivapamuho savvajaNo'bhiraMjio dhammakahaNeNa // 8 // bhaviyakamalAvaboiM, tANa kuNaMtANa jAva kaivi diNA / voliMti tAva tattheva, sAhuNIo [vi] pattAo // 9 // bhaviyanvayAniogA, tANaM majme sarassaI nAma / samaNI saMpattaguNA, sUrINa sahoyarI bahuI // 10 // sAhuNi viyArabhUmIi, niggayA gabhillarAeNa / ujjeNinayaripahuNA, sA dihA jAyakAmeNa // 11 // aMteurammi khittA, vilavaMtI jAva tAva sUrIhiM / komalagirAi gaMtUNa, so sayaM bhAsio evaM // 12 // tathA ca-- pramANAni pramANasthai rakSaNIyAni yatnataH / sIdanti hi pramANAni, pramANasthaivisaMsthUlaiH // 13 // anyazca narezvarabhujacchAyAmAzrityAzramiNaH mukham / nirbhayA dharmakAryANi, kurvanti svAnyanantaram // 14 // niyakulakalaMkabhUyaM, tA evaM naravariMda ! mellesu / vipphurai ayasapasaro, ahannahA jeNimaM bhaNiyaM // 15 // guttu gaMjidu malidu cArittu, muhaDattaNu hAravidu ayasapaDahu / jagi sayali bhAmidu masikucau, dinnu kuli jeNa keNa (teNa jeNa ?) paradAra hiMsid // 16 // tA milesu tavassiNimeyaM no manmae tayaM jAva / saMghavayaNAo pacchA, bhaNAvio bhaiNikajjammi // 17 // saMgho vi jAva teNaM, na manio tAva garuyakopavasA / vihiyA tattha painA, sUrIhiM tao imA ghorA // 18 // tathA ca je saMghapaJcaNIyA, pavayaNauvadhAyagA narA je u / saMjamauvadhAyaparA, taduvikkhAkAriNo je ya // 19 // tesiM vaccAmi gaI, jai eyaM gaddabhillarAyANaM / ummUlemi na sahasA, rajjAo mahamajjAyaM // 20 // For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / kAyanvaM ca eyaM, jo bhaNiyamAgame-- sAhaNa ceiyANaM, paDaNIyaM taha avanavAyaM ca / jiNapavayaNassa ahiyaM, savvatthAmeNa vArei // 21 // ciMtei tao citte, ummUleyacao kai Nu eso / vila(bali)o ya gakSIe, vijjAe mahAbalAi jao // 22 // huM nAyamuvAeNaM, evaM kAhAmi ciMtiuM mUrI / kayaummattayaveso, hiMDai vilavaMtao evaM // 23 // "yadi gardabhillo rAjA tataH kimataH param !, yadi vA ramyamantaHpuraM tataH kimataH param !, viSayo yadi vA ramyastataH kimataH param ! suniviSTA purI yadi vA tataH kimataH param !, yadi vA janaH suveSastataH kimataH param :, yadi vA karomi bhikSATanaM tataH kimataH param !, yadi vA zUnyagRhe svapnaM karomi tataH kimataH param / / " to vArisarUvadharaM, mUri daTThaNa bhaNai puriloo / ahaha ajuttaM rabA, kayaM jao bhaiNikanjammi // 24 // mottaNa niyayagacchaM, hiMDai ummattao nayarimajjhe / sayalaguNANa nihANaM kaTTamaho ! kAlagAyario // 25 // niyapahuNo aipharusaM, nidaM soUNa sayalaloAo / maMtIhiM nivo bhaNio, egaMtahi(Thi ?)ehiM saMgha(sappa ?)NayaM // 26 // muyasu tavassiNimeyaM, avanavAo jamitya tumhANaM / taM soUNa sarosaM, tajjai te pharusavayaNehi // 27 // re ! re ! erisasikkha, gaMtUNaM deha niyayabappANa / mA bhaNida(i ?)ha maha purao, iya nAumasajjha(bha)yaM tassa // 28 // te vi ThiyA tuhikkA, eyaM savvaM kuo vi nAUNa / muttUNa tao nayariM, sUrI vi tao sagakUlamaNupatto // 29 // tatya ya je sAmaMtA, te savve sAhiNo tti bhannati / jo sAmaMtAhivaI, so uNa sAhANusAhi tti // 30 // kAlayasUrI vi tao, Thio tarhi egasAhiNo pAse / maMtatAiehi, dhaNiyaM Avajio so u // 31 // aha anadiNe sAhANusAhiNo pAhuDhaM sa picchaMto / jA jAo sAsamuho, tA bhaNio mariNA samae // 32 // patte vi hu supasAe, pahuNo uvveyakAraNaM kimiha / so maNai mahAkovo, na pasAo Agao esa // 33 // jao rUsai jassuvari paha, pesai nAmaMkiyaM tao churiyaM / tIe teNaM appA, ghAeyanvo na saMdeho // 34 // For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAtasUriviracitA jai na iNijjai appA, tA sayalakulaM pi nei khayameso / appANameva haNilaM, tamhA kularakkhaNaM juttaM // 35 // ruTTho ya pahU amhaM, kAyanva maNaM ca (?) eyamamhehiM / sUrI vi bhaNai tumhaM, annassa va ahava so ruTo ? // 36 // so bhaNai jeNa dIsai, [i]mIe churiyAe channabai aMko / tA annesi vi manne, paMcANauInariMdANa // 37 // soUNa sUriNA [2], bhaNiyaM mA maraha iha mileUNa / baccaha hiMdugadesaM teNAvi taha ti taM vihiyaM // 38 // te rAyANo yAu, jANiyaM mileUNa saMcaliyA / hiMdUgadesa savve, niyaniyasa(si)nnehiM saMjuttA // 39 // siMdhuM samuttarittA, suradRdesaM samAgayANa tao / patto pAusakAlo, iva virahijaNANa [ saMjalaNoM 1] // 4 // duggamamaggattaNao, surahavisayaM tao vihaMjeuM / channalaIbhAehi, savve vi ThiyA tahiM hiTThA // 11 // aha niyakajujjayamANaseNa vilasaMtasarayakAlammi / bho! kiM nirujjama ciya, ciTThaha iha sUriNA bhaNiyA // 42 // savve vi sAhiNo te, bhaNaMti Aisaha kiM puNa karemo / jaMpai sUrI giNhaha, ujjeNiM tassa paDivaTTho // 43 // bahuo mAlavadeso, nincAhe tumha te tao biti / natthIha saMbalaM sUriNA vi to jogacunneNa // 44 // ikaM iTTAvAyaM, kAuM navajaccakaMcaNamayaM ti / maNiyaM giNhaha eyaM, saMbalayaM te vi taM hiTThA // 45 // bhAgIkAuM giNhittu, patthiyA mAlavammi sAhitA / aMtaradese kamaso, pattA ujjeNivisayammi // 46 // soUNa gaddabhillo, patto sImAe saMmuho juDio / saMgAme hayadappo, valiu~ pavisittu niyanayariM // 47 // jAo rohagasajjo, te vi hu taM puravariM samaMteNa / veDhittu valayabaMgheNa, niyayasinneNa ciTThati // 48 // kuvvaMti paidiNaM ciya, DhoyaM annammi vAsare munna / pekkhittA pAgAraM, sUri pucchaMti kiM ajja ! ? // 49 // dIsai sunnaM korTa, to nAUNaM payaMpae suurii| jaha ajamahamIe, sAhai so gami vijaM // 50 // For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / adyAlayammi ThaviyaM, kammi vi tumbhe nieha tA khariyaM / joyaMtehiM dakhUNa, daMsiyA tehiM sUrINaM // 51 // bhaNiyaM sUrihiM tao, jAva samattIe tassa pAvassa / sadaM kAhI esA, garuyaM riusebhakhayakaraNaM // 52 / / tA turiyaM turi(1)yAI, tubbhe sennaM dugAuyapareNa / dhAraha maha pAse uNa, aTThasayaM saddavehINaM // 53 // johANa tao tehi vi, taha vihiyaM tayaNu sUriNA jAha(johA?) / bhaNiyA marijaha muha, eIe akayasahAe // 54 // [ mItikeyam(:)] apamattehiM tehiM tahavihie jA na sakae rasiuM / paDihayasatti ti tao, tasseva ya sAhagassuvari // 55 // muttuM muttapurIsaM, dAuM lattaM sirammi to pacchA / sA rAsahI paNaThA, payaMpiyaM suriNA tatto // 56 // giNhaha saMpaimeyaM, baLameyassAvi ittiyaM ceva / tehi vi taM nayariM maMjiUNa jIvaMtao gahio // 17 // paMdhittu to gADhaM, mukA purao murNidapAyANaM / rAyA hu gabhillo, tao'NukaMpAe purIhiM // 18 // bhaNio evaM re pAvaciTTha ! jaM gaMjiyA tae samaNI / balamoDIe annaM, na mannio jaM puNo saMgho // 59 // tasseva pAvataruNo, eso kusumuggamo phalaM pacchA / pAvihasi bhavamaNaMtaM, tA ajja vi dhammamaNusaram // 60 // evaM so maNio vi hu, na bujjhae jAva tAva sAhIhiM / sUrivayaNAu mukko, bhamihI bhImaM bhavamaNaMtaM // 61 // aha sUripajjuvAsayasAhiM rAyAhirAyamaha kAuM / muMjaMti rajasokkhaM sAmaMtapayar3hiyA sesA // 62 // kAlayasUrIhiM tao sA bhaiNI saMjame puNo ThaviyA / AloiyapaDikaMto sUrI vi sayaM jaNaM vahai // 6 // io ya calamitta-bhANumittA, bharuyacchapurammi rAya-jubarAyA / nivasaMti bhAyaro bhaiNinaMdaNA kAlagajANa // 6 // bhANusirI uNa tesi, bhagiNI bhANu tti tIe paraputto / to te sagakUlAo, viyANi sariNo patte // 6 // niyayamahaMtAo tao, rAyANaM moiUNa bharupacche / . niMdaMti daDhaM saMtuTTA, tatto sUrI kahai dharma // 66 // + ataH paraM kiyAnapi pAThaH patito dRzyate // For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAtasUriviracittA taM dhamma muNiUNaM bhANukumAro bhavanabunniggo / sayaNehi aNunao padhvaio tatya suyavihiNA // 67 // rAyAijaNo mato daNuvarohio hurIsAe / vAeNuvaDio sariNA vi jA so parAjito // 6 // to dhuttimAi savrva, vippariNAmei nivaipamahajaNaM / / iya komalavayaNehi, ee hu mahAmuNI pujjA // 69 // to jeNa paheNee, gacchati na gammaI pahA teNa / gurucaraNakamaNeNaM, mahaI AsAyaNA jeNa // 7 // AsAyaNAe jIvo, duraMtadukkhANa bhAyaNaM hoi / akamiuM gurucaraNe, hiMdijjai tA kaha nayare / // 1 // taM souM vippariNayacittehi payaMpiyaM nariMdehi / savvaM ciya saccamiNaM, paramikaM kAraNaM garuyaM // 72 // kahaNu visajjijaviha, guruNo soUNa maNai vo viyo / kIrau aNesaNA iha, purammi to bhattapANehiM // 7 // rahiyA viharissaMtiha, sayaM pi annatya to nariMdehi / so maNio kuNam imaM, teNAvi taheva te vihitaM // 4 // tamo AhAkammAIyaM daTuM, sAhahiM sAhiyaM guruNo / te vi hu sammaM nAuM, rAyAhippAyamaha tatto // 75 // appajjosaviya ciya, saMcaliyA puravara pAhANaM / marahaThe saMghassa vi, bhaNAviyaM tAvimaM paDhamaM // 76 // tumhehi na kAyavvA, pajjosavaNA na jAva amhetya / saMpattA taM suNilaM, so vi jaNo to samAvanno // 7 // tatya vi rAyA sirisAlavAiNo paramasAvago soI / sUrINa samAgamaNaM, saMtuTTho tAca jA pattA // 78 // kamajogeNaM guruNo, taM nAuM tosaninbharo rAyA // sirisamaNasaMghasahio, saMpatto sammuho sahasA // 79 // paramavibhUIi puraM, pavesae tayaNu dhammanirayANaM / kamaso pajjosavaNA, pattA tattaM kahatANaM // 8 // satya marahaTTadese, iMdamaho hoi bhadavaimAse / siyapaMcamIi tatto, rAyA vinnavai sUrINa // 8 // bhayavaM ! pajjosavaNAdivase loyANuvattaNAe u / iMdo aNugaMtavyo, kahaNu jiNidapaDimANaM // 82 // For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / nhavaNAI kAuM je, sakke so tA kareha chahIe / pajjosavaNA tatto, soUNaM bhayavayA bhaNiyaM // 43 // avicalai merucUlA, sUro vA uggamei abarAe / na ya paMcamIi rayaNI, pajjosavaNA aikamai // 6 // jo bhaNiyamAgame jahA NaM bhayavaM mahAvIre vAsauNaM savIsairAe mAse viiko vAsAvAsa pajjosabei, jahA NaM bhayavaM mahAvIre tahA gaM gaNaharA vi, jahA gaM gaNaharA tahA gaM gaNaha[ra]sIsA vi, jahA NaM gaNaharasIsA tahA NaM amha guruNo vi, jahA se bhamha guruNo tahA NaM ame vi [vAsAvAsa] pajjosavemo, no taM rayaNi aikkamijjA / taM souM bhaNai nivo, tAva cautthIi kijjaU bhayavaM / / pUrI vi bhaNai evaM pi, hou natthitya domu ti // 85 // jahA AreNApi pajjosaveyavvamityAgamavacanAt // to pabhaNai puhaivaI, saMjAyaM sohaNaM ihamhANa / aMteuriyANa jao, tammi diNaM pacapAraNayaM // 86 // hohI sAhUNa puNo, uttarapAraNayamahamatavasA / evaM maNiUNa gihe, gaMtUrNatareuraM bhaNai // 7 // pavvovavAsapAraNadiNammi tumhANa tammi sAhUNaM / uttarapAraNayadiNaM, pajjosavaNAtave(vo ?) hohI // 48 // tA tumhe paDilAbhaha, muNiNo asaNAiNA vimudreNa / tammi diNe jayaguruNA, bahephalameyaM jo bhaNiyaM // 89 // pahasaMta-gikANesu ya AgamagAhIsu taha ya kayakoe / uttarapAraNagammi ya, dinaM tu bahupphalaM hoi // 90 // pajjosavaNAe aTThamaM ti kAUNa paDivayadiNammi / sAhUNuttaravAraNamaha tammi diNammi to logo // 11 // sAhUNa deha dANaM, tappibhiI ceva tammi marahaTe / samaNapUyAlau tti ya, nAmeNa chaNo pavityario // 12 // evaM pajjosavaNA, kayA cautthIi kAraNavaseNa / sirikAlayasUrIhiM saMgheNa'NumaniyA taha ya // 13 // esA pajjosavaNA, samaNANa hiesiNANa kajjeNa / pubdhi pahINadosehi, bhAsiyA jiNavariMdehi // 14 // jo evaM paDivajjara, ANaM so dharai tihuyaNagurUNa / jiNANajANajogeNa, tarai mabasAyaraM jIvo // 15 // samaNo vA samaNI vA, saDDho vA sadiya vva samabhAvA / chuvvaMto khAmaNayaM, khayaMkaro hoi pAvANaM // 16 // For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAtasUriviracitA jo khAmai khamai tahA, so iha ArAhago viNighiTo / nANAINaM sammaM, anno u virAhago jANa // 97 // sA eyaM nAUNaM, sammaM savvANa pAvakammANa / ajjadiNe khamiyavvaM, khAmeyanvaM paratteNa // 98 // iya vayaNAo saMgheNa, tayaNu savvANi pakkhiyAINi / AyariyANIha cauhasIi tavaniyamakajeNa(jANi) // 19 // AsADhapyumimAe, ahannahA AgamANusAreNa / AyaraNA vi hu saMgheNa, hoi hu pamAeNaM // 10 // evaMvihANa sUrINa, annayA puvakammadoseNa / jAyA ya dunviNIyA, sIsA na kuNaMti se vayaNaM // 101 // to ciMtai sUrivaro, ee galigahaha va maha sIsA / / na hu joggA sikkhAe, viNicchiu~ niyamaNe evaM // 102 // to mutte mottUNaM, kahiyaM sejjAyarassa taccariyaM / rayaNIe saMcaliyA, niveiyaM niyayagamaNaM ca // 103 / / niyasissasissapAse, sirisAgaracaMdasUrinAmassa / pattA ya kameNa tao, pavisaMti nisIhiyaM kAuM // 104 // anbhuTANamavanAe, no kayaM ko vi ajjao thaviro / iya kaliuM niyacitte, sirisAgaracaMdasUrIhiM // 105 // appuvvaM daT ThUNaM, anbhuTThANaM tu hoi kAyavvaM / iccAi samAyArI, sariyA no nANagavAo // 106 // vakkhANasamattIe, to sAgaracaMdasUriNA bhaNiyaM / vakkhANiyaM mae iha, kerisayaM ajjayA! bhaNam // 107 // kAlayasUrIhiM tao suMdaramii jaMpiyammi suyagavvaM / vahamANo so jaMpai, ajjaya! pucchesu kici mamaM // 108 // vakkhANemu aNiccayamii bhaNie kaha puNo vi so Aha / annaM vi samayavatthu, vakkhANAvesu kiMci tao // 109 / / jaMpai kAlayasUrI, visamapayatthaM Na?] muNemi aha so / japei kiM na ciMtaha, tatto dhammassa icAi // 11 // atrAntare bhaNitaM kAlikAcArya:nAsti dharmaH pratyakSAdipramANagocarAtikrAntatvAt kharaviSANavaditi, uktaM ca pratyakSeNa graho'rthasya, nizcitena prazasyate / vadabhAve'numAnena, vacasA tadvyatikramaH // 111 // For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / nanu pratyakSAdinA pramANenAsau gRhyata ityalaM sadviSayayatnena / anvo mama piyAmaisariso koi khaDikkaro esa / mannatehi bhaNiyaM, iya sAgaracaMdasUrIhi // 112 // tatra yaduktaM nAsti dharmaH' tatra pratijJApadayorvirodhaH prakaTamevopalakSayAmo, yato dharma iti katham ! dharmazcenAstIti katham ! atha parairdharmasyAbhyupagamAdevamucyate tarhi bhavantaM pRcchAmaH parakIyo'bhyupagamo bhavataH pramANam , apramANaM tataH siddha naH sAvyam / atha pramANa tataH sa eva doSaH / yaccoktam-pratyakSAdipramANagocarAtikrAntatvAt tadapyasat / yataH kAryadvAreNa prapyakSeNApi dharmAdharmoM gRhyate iti uktaM ca pAMjanma kule zarIrapaTutA saubhAgyamAyudhanaM, dharmeNaiva bhavanti nirmalayazovidhArthasaMpacchyiH / kAntArAca mahAbhayAcca satataM dharmaH paritrAyate, dharmaH samyagupAsito avati hi svargApavargapradaH // 113 / / annaM ca ete savvamuhANaM, ThANaM aneu savvadukkhANaM / iya dhammAdhammaphalaM, nAuM dhammaM kuNamu sAhU ! // 114 // evaM ti pamaNiUNaM, bhayavaMto ceva kAlagAyariyA / kammavaseNaM keNa vi alakkhiyA teNa ciTThati // 115 // aha te vi duTThasIsA, pabhAyasamae guruM apecchaMtA / sambatya gavasaMtA, pattA sejjAyarasamIvaM // 116 // pucchaMti kahiM guruNo, so bhaNai muNeha niyagurU tumme / kimahaM jANAmi tao, bhaNaMti taM te vi viNaeNa // 117 // tuha akahiUNa vattaM na, gayA guruNu ti so puNo bhaNai / bhiuDIbhAsuravayaNo, sigyaM muMha maha vasahi // 118 // ayaM ca duTThasehA, na kuNaha ANaM guruNa to tumbhe / mukA teNa ajoggA, osaraha kahuM mahagihAo // 119 // evaM bahuppayAraM, kharaNTae jAva tAva te viti / daMsehi ekavAraM, guruM tao taM pasAeuM // 120 // ANAnidesaparA, jAvajjIvAe jeNa vaTTAmo / tA kuNasu dayaM sAvaya !, sAheha kahi gayA guruNo // 121 / / nAUNa sammamA tesiM, to so bhaNei paramatthaM / taM soUNaM caliyA, gurupAse jAva gacchati // 122 // puTThA kogeNa bhaNaMti, itya paJcaMti kAlagAyariyA / chogAo te nisarya, sirisAgaracaMdapurIhiM // 123 // For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAtasUriviracitA puTTho kAlayasUrI, ajjaya ! kiM mahapiyAmahA iti / nimuyaM amhehi vi, teNa japie annadiyahammi // 124 // pattaM samaNasamUhaM , [daTuM !] sahasa tti sAgaramuriMdo / abbhuTThai jAva tao, biti muNI aggao guruNo // 125 // saMpattA samaNa ciya, ee soUNa jaMpae sUrI / itya na patto ko vi hu, muttUNa khaDikara egaM // 126 // ityaMtarammi pattA, viyArabhUmIo kAlagAyariyA / sAhUsamuhie da, jaMpae sAgaramurNido // 127 // ki eyaM te jaMpahi(i), bhayavaMto iMti kAlagAyariyA / taM soumamuTheuM, sAgarasUrI vi caraNamaNulaggo // 128 // vaMdeuM parikhAmai, jhUrai bahuyaM ca lajjio jAva / tAva ya siNehasAraM, kAlayasUrIhiM so bhaNio // 129 // eso pamAyadoso, na tujjha leso vi attha naNu vaccha ! / to mA karesu kheyaM, maNammi muNipuMgava ! iyatthe // 130 // annadiNe puMjAvai, vAluyapatyaM bharAviyaM(u!) bhayavaM / kakkhaDabhUmIi puNo, bharAcitraM kArae ritaM // 13 // evaM sesIbhUo, kameNa so patthao tao bhaNai / kAlayasUrI bho vaccha !, bujhiyaM ki pi itya tae ? // 132 // so japei na kiMci, taM souM bhaNai kAlayamurNido / vaccha ! jaheso pattho, suhammasAmissa taha nANaM // 133 // paripunnaM sAtisayaM, jaMbUsAmissa tayaNuvikkhAe / kiMcUNamaNAisayaM, tattoppabhavassa appataraM // 134 // evaM kameNa hINaM, tuha guruNo maha sayAsAo / tassa sayAsAo tuhaM, hINaM natthitya saMdeho // 135 // nANAisayAhINA, dasamamAveNa huMti jIvANa / tA eyaM nAUNaM, mA muyagavvaM samunvahasu // 136 // bhaNiyaM ca mA vahau koi gavvaM, itya jae paMDio ahaM ceva / AsancannumayAo, taratamabhAveNa maivihavA // 137 // evaM taM bohitA, puNo musIsehiM saMjuo bhayavaM / dhamma payAsamANo, viharai gAmAgarAIsu // 13 // abhayA muriMdo, sImaMgharasAmiNo smosrnne| so nigoyajIvANa, bannaNaM vinnavA evaM // 139 // For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / bhayavaM bhArahavAse, kiM ko vi hu iya nigoyavakkhANaM / jANai ajja vi kAo, bhaNaI jiNo kAlagAyariyA // 140 // anja vi jANaMti jahA, parUviyA jiNavarehiM te jIvA / taM souM vajaharo, baMbhaNarUveNa saMpatto // 141 // sUrisamIvaM koUhaleNa puccheNa paNamiuM bhayavaM / gajhaM nigoyajIvA, vakkhANaha je jiNuviThThA // 142 // tao golA ya asaMkkhejjA, assaMkhanigoyagolo bhnnio| ikvikkammi nigoe, aNaMtajIvA muNeyavvA // 143 // iccAi samakkhAe, guruNA iMdo visesanANatyaM / pucchai puNo vi sUri, bhayavaM ! maha kittiyaM AuM ? // 144 // parikahaha jeha giNhAmi, aNasaNaM taM suNevi uvaogaM / sUrI muyanANeNaM, nA dei tao pavaDveti // 145 // divasA pakkhA mAsA, varisA paliyA ya jAva saMjAyA / do ayarA paDipunnA, tassAuyamANamaha daTTuM // 146 // to savisesuvaogAo, jANiya(u) bhaNai taM muNiMdo vi / iMdo tumaM ti taM soumaha harI harisio saMto // 147 // vararayaNakirITadharo, houM mnnirynnbhuusiysriiro| sUrINa pAyakamalaM, paNameuM thuNai bhattIe // 148 // jaya murarayaNamahoyahi !, jaya pavayaNagayaNabhUsiyamiyaMka ! / jaya paramatthapayAsaNa !, jaya kALayamUri ! gayarAya ! // 149 // iya dUsamAe jeNaM, pabhAvaNA pava' ............... / ............ // 15 // ................................................ sirasA namasAmi / sAhujaNapavvayatyaM, to harI vasahidAruma ........ // 151 // ...[...] va pi hu viharaMto, kaliu~ kAlaM bhavassasvaM ca / kAUNa gaNAhivaI, gacche to aNasaNaM viDiyaM // 152 // khAmito sattagaNaM, mumaraMto samayasAraparamiTiM / muttumasArasarIraM, sAraM suraloyamaNupatto // 153 / / iya pavayaNappamAvaNaphaLamaulaM nisaNiUNamaDarammaM / jiNapavayaNassa samaM, pabhAvaNaM kuNaha bho nizca // 154 // iti kAlikAcAryakathAnakaM samAptam // granthAnam 211 // bhatra patramekapradeze truTitam / For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [5] zrIdharmaghoSasUriviracitA kAlikasUrikathA / [ lekhanasaMvat 1473 ] hayapaDiNIo kayatityaunnaI jayau kAlagAyario / vijANaM darisI NayadeviMdo dhammakittivaro // 1 // magahesu dharAvAsammi, vayarasIho nivo piyA tassa / surasuMdari ti putto [ya], kAlao sarassa(sa)I duhiyA // 2 // kumaro kayAi patto, sa vAiyAlIi cUavaNamajne / nisUNai guNadharAyariyapAsao dhammakahamevaM // 3 // varakaNagaM va parikkhiya, bahulahuguNaM kasAyacausudaM / dhammaM sivamuhakaraNaM, giNhaha dogaccaduhaharaNaM // 4 // tattha visaghAi-rasAyaNa-maMgalatya-viNie payAhiNAvatte / gurua-aDabja-akucche, kasAyacausuda phaNayaguNA // 5 // iya mohavisaM ghAyaha, nivyuikaraNA rasAyaNaM dhammo / maMgalamasivovasamA, viNIo guru-lahuaciMtAe // 6 // jiyaaNukULa payAhiNa, tikoDisuddho guru aDajho' a / kumayaggiNA cireNa vi, niyaphaladANA taha akuccho // 7 // aviruddha-mukiriya-uMtaramuni-dattAikaraNA dhamme / sua-sIla-tava-dayAI, kasa-cheaNa-tAva-tADaNayA // 8 // ahavA pAvaTThANaniseho, prANAivihIya dhammakasavaTTo / vAhiraNavANeNa u, suddhiabAhAi se cheo // 9 // jIvAibhAvavAo, baMdhAipasAhao ihaM tAvo / dhammadattaM baha AvaIsa iha dhammatAraNayA // 10 // bAlA gahati dhamma, aviyAria sAumoagaM piva je / tappaMti kaNayagAhi bva, te tao soumiya kumaro // 11 // . . .sabAha.P3 yo uP3 'mAyamiva PI For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAlikAcAryakathA | pavvaio bhayaNijuo, paDhiasuo aha sa paca sUripao / patto ujjeNi saMjamujjao bhUrisAhujuo ||12|| avi ya- saMviggo majjhattho, saMto mao rijU susaMtu ho / gIyattho kaDajogI, bhAvannU laddhisaMpanno // 13 // desainnU Aeso, maimaM vinnANio kavI vAI / nemittI oyaMsI, uvayArI dhAraNAbalio // 14 // bahudo nayaniuNo, piyaMvao sussaro tavonirao / susarIro suppaibho, vAI AnaMdao dekho || 15 // gaMbhIro aNuvattI, paDivannappAlao thiroM dhIro / uciyannU sUrINaM, chattIsaguNehiM ehiM juo // 16 // io ya- hA suguru ! hA sahoara !, hA patrayaNanAha ! hA suanihANa ! / mahacaraNaM hIraMtaM, imiNANajjeNa rakkhati // 17 // vilavaMti namiyaguruM iti tarhi da sarasaI samaNi / gahivijjo dappaNanivo balA khivara orohe // 18 // to sUriNA sayaM so, bhaNio maharAya ! jaha imaM muMca / jaM rAyarakkhiyAI, tavovaNAI ti bhaNiyaM ca // 19 // yataH - narezvaranacchAyAmAzrityAzramiNaH sukham / nirbhayAH sarvakAryANi kurvate svAnyanantaram ||20|| taha saMgheNa vi bhaNio, annAyapare pare vi pahurakkho / taM jar3a pahu kuNai sayaM, tA nayavattA vi ha naTThA // 21 // jao pramANAni pramANasyai rakSaNIyAni yatnataH / viSIdanti pramANAni, pramANasyairvisaMsthuH ||22|| avamanni tti saMgho" vi, nAu sUrI painnamiya kuNaI / jai ummUle na imaM tA gacche pacaNIyagaI // 23 // yadAgamaH jo pavayaNapaDiNIe saMte viriyammi no nivArijjA / so pAraMciyapatto, paribhamara anaMtasaMsAraM ||24| 4 maNi P / 5 saMpatto P padaM nAsti / 9 6 * sani (ji) bhAo deo P / * bho vaha abhayaparo paro vi, iti pATha: PS bhAdarzayoH / 14 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 7* bhocAI S 10 ina P11 53 * S Adarza 'thiro' * ghoDa, nA P1
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdharmadhoSasUriviracitA tammA sai sAmatthe, ANAmammi no khalu ukeza / aNukUle hiyareDiya, aNusaTThI hoi kAyaSyAH // 25 // tathA deva-guru-saMghakajje, cumijjA cakavaSTisi pi / kuvio muNI mahappA, pulAyaladdhIi saMpano // 26 // evaM ca karateNaM, avvucchittI kayau ya sisthammi / jai vi sarIrAvAo, taha vi ArAhao so u // 27 // so - jai nivaigarabhillo, orohA cArasaMcaro visao / pavarA purI muveso, jaNo tao kiM paramio me // 28 // iya sUrimmi tigAisa, gahila vva payaMpire aNaM dttuN| niyanivainiMdiraM to, matIhi vi iya nivo bhaNio // 29 // deva ! na juttamiNe, jaM naro avannaM muNINa kuNamANo / pAvai duidaMdoliM, saha desAIhiM jaM bhaNiyaM // 30 // yathA-- devatApatimAbhaGge, sAdhanAM ca vinAzane / dezabhaGga vijAnIyAd , durbhikSaDamarAzivaiH // 31 // avi ya-- avamanniA u hANiM, diti rIsI roiyavvayaM hasiyA / akosiyA u vaha-baMdhaNAi taha tADiyA maraNaM // 32 // sikkhavaha re ! sapiyari ti, nivRtte jAi sUrI sagakUlaM / rAyA sAhaNusAhI, bhannai jahiM sAhiNo sesA // 33 // pesahae ya churIe, sasirammi ya Agaimpi pahuchehe / maMtAiraMjiyaM sAhimegamaibhIamAha guru // 34 // jAmo hiMdugadesaM, teDhA pAnavasAhiNo sese / bhaha! mukayAiheU, appaM ravikhaja jaM bhaNiyaM // 35 // jIvan bhadrANyavApnoti, jIvan puNyaM karoti ca / mRtasya dehanAzaH syAd , mAdhuparayastayA // 36 // uttariya siMdhumaha te, ittu suravAsa pAusammiThiyA / guruNA kaNagI kayaiTadANao ca(cA)liyA sarae // 37 // 5.rati *PI 13 bare tiPI For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / to saha lADAinivehi, tehiM mAlavayasaMdhiraNamaggo / nAsiya ujjeNigao, saMruddho galliniko // 38 // phasiNaTamIi teNahameNa aha sumariAmayaM vija / rAsahiruvaM munne, kuTe'TAlayaDiyaM daTuM // 39 // osAriyasayalabale, dukosamaDhasayasadalahuvehI / bhaNiyA guruNA bANehimIi maraha muhamakayasaraM // 40 // sumbhe vi natyi annaha, jamimIi saraM suNei jo'riSale / tirio naro sa turiyaM, paDai vamaMto muhe ruhiraM // 41 // tehiM tahA paTihayA, nIidugaM kAu dattalattanive / vijjA gayA'ha "tehi u, niggahio gaddahillanivo // 42 // jappAse sUriThimao, sa'vaMtipahu Asi sevagA sesA / anne bhaNaMti guruNo, bhANijjA seviyA tehiM // 43 // jaM bhaNio nivapurao, sa gao tehi saha mUriNo a sgo| sagakUla Agayatti ya, seMgu ti to Asi tavvaMso // 44 // puNa saMjamammi bhaiNi, ThaviuM. pacchittadANao sUrI / niyagacchajuo hiraha, mahIi ujjaapihAreNa // 45 // kAlayasUricaritaM, tityunayakAri cicamii vuttaM / jaha jAyA pamjusavaNA, cauthIi bhaNAmi taha ahuNA // 46 // (2) ghanamitta-bhANumittA, Asi avaMtIi rAya-juvarAyA / viti pare bharuacche, kAlayasUrI vi tatya gao // 47 // dikkhai bhANusirimuaM, balabhANu so tayA apucchAe / sabhaiNisua nivaSalamitta bhANumittANa mANijjaM // 48 // taha kuNai dhammakhisiramuttararahiyaM purohigaMgadharaM / gurubhattiparo kavaDeNa, to nivaM bhaNai sa pauTTho // 49 // deva ! ime jaipujjA, bhamaMti jahiM tattha gachirammi jaNe / gurupayaakamaNakayA, hoi avannA duriyaheja // 50 // uktaM ca-- yatra devarSipUjAde:, kriyate'tikramaH ksavida / tacet saMsahate rAjA, ghoraM tatra mayaM bhavet // 51 // " tehiM va, ni . P I mano tti PM For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdharmaghoSasUriviracitA avi ya devaya-sAhuviNAsA'vanna'vamANAI jatya kIrati / viNasai dhuvaM sa deso, dubhikkhaDamarAsivAIhiM // 52 // to saMkiyA pure te", kAraMti aNesaNaM gurugamatyaM / taM nAu gao sUrI, bahuparivA~ru tti paiThANe // 53 // saMghajuyasAlivAhaNanivakayamahimo tarhi visai itto / pajjosavaNAsamae, bhaNiyaM rannA jahA bhayavaM ! // 54 // iha paMcamIi na kuNai, iMdamahaM maha viNA jaNo jaM to / chaTThIi panca kIrau, maha jiNanamaNAi hoi jao // 55 // Aha guru niva ! na ghaDai, iya jeNuttaM purAi alahaMto / ThAijja rukkhamUle, na ya taM rayaNiM aikamijjA // 56 // kica pajjusavai vIrajiNo, gaNahara tassIsaperaniggaMthA / amhAyariyAI jaha, savIsamAse tahamhe vi // 57 // yadAgamaH-- teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre vAsANaM savIsairAe mAse vaivate vAsAvAsaM pajosavei, tahA NaM gaNaharA vi| jahA NaM gaNaharA tahA NaM gaNaharasIsA vi / jahA NaM gaharasIsA tahA NaM amha guruNo vi 1 jahA NaM amha g2aruNo tahA NaM amhe vi vAsAvAsaM pajjosavemo, no taM rayaNimaikkamijjatti / tatazca sthitametat-- avi calai merucUlA, sUro vA uggamijja avarAe / naya paMcamIDa rayaNi, pajjosavaNA aikamai // 58 // tA hou cautthIe, nivabhaNie sUrirAha ghaDai imaM / jaM muttamaMtarA vi ya, kappai pajjosaveu ti // 19 // tatyevaM-- AsADhapunnimAe, sasakkhisAmaggi hoi pajjusaNA / tatto sAvaNapaMcamimAisa asivAikAraNao // 60 // yadAgamaH-- itya u paNagaM paNagaM, kAraNibhaM jA savIsaI mAso / muddhadasapIThiANa va, AsADhIpunnimosaraNaM // 6 // 'isthi' tti jAsAdapunnimAe, vAsAvAsnapAuggaM cittaM, AgamaThiANaM kAraNAnyevam asive omoarie rAyaDhe bhae bha gelnne| vAsAkhittAlaMbhe, buddhiabhAvAi bhadANe // 32 // 16 te kIrati P / 17 * vAro tti P / 18 * mAlavA * P / 9 nimAsavaNA PI For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 57 kAlikAcAryakathA / ittha puNa imA vihI itya u abhiggahiyaM, vIsairAI 'savIsaI mAso / teNa paramamiggahiraM, gihinAyaM kattio jAva // 63 / / 'ittha' tti AsADhapunnimAisu pajjosavie bi, aNabhiggahiyaM ti jAva vIsa painnAsaM vA diNA na gayA, tAva gihatthANaM pucchaMtANaM 'ittha Thiyaumu' tti niyamo na vattavyo / to harisieNa ranA, bhaNiyA aMteurI paDivayAe / dAu muNINuttarapAraNatthamannAi pAreha // 64 // to samaNapUaNachaNo, pavattio tattha vaha cautthIe / pajjosavaNA saMveNa, maniyA jugapahANakayA // 65 // yato bhaNitamapazcimazrutakevalinA zrIbhadrabAhusvAminA dvitIyAGganiryuktau avilaMbiUNa kajaM, jaM kiMci samAyaraM ti gIyatyA / thovAvarAha bahuguNa, samvesi taM pamANaM ti // 66 // vyavahAro'pyevam AyaraNA vi hu ANA, aviruddhA ceva hoi ANa ti / iharA titthayarAsAyaNa tti tallakSaNaM ceyaM // 67 // asaDheNa samAvannaM, jaM katyai kelaI asAvajja / na nivAriyamannehi, bahumaNumayamevamAyariaM // 68 // kaiA i avaMtIe, buDDho kAlayagurU bhaNai sIse / kiriyAisu pamAyaM, mA vacchA ! kuNaha bhavaheuM // 69 // yadAgamaH caudasaputrI-AhAragAi maNanANi-vIyarAgA ya / huti pamAyaparavasA, tayaNaMtarameva caugaIA // 7 // na taM corA vilupaMti, na taM aggI viNAsae / na taM jue vi hArijA, jaM dhammammi pamattao // 7 // iya jAvaNegahA sAriyA vi galigaiha vva te kahavi / no ujjamaMti siDhilA, viNayAisu ciMtai gurU to // 72 // chaMdeNa gao chaMdeNa, Agao cii a chadeNa / chaMde avaTTamANo, sIso chaMdeNa muttavyo // 73 // iya citiya taha nAuM, uvayAraM tesi kahiya reyassa / coittA pesijja ti, niggao aci racIe // 54 // 2. paMcAsa / 21 yAmo tti P / 22 itaH kiyAnapi pAThaH P Adarza patitaH / 23 zayyAtarasya ityarthaH / For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdharmaghoSasariviracitA niyasIsasIsasAgaracaMdasamIve suvanabhUmIe / patto tatto sUrI, dUrIkayamohatimiroho // 75 // 'abbhudvija apuvvaM daTuM' iya vayaNao a therauM ti / teNaSNabhu(muTThiya puTTho, kuo ti ajjo ! bhaNai dUrA // 7 // vakkhANate puTTho, dihA maha guru ti bhaNai daDhaM / taha vakravANaM me kerisaM ti bhaNie bhaNai laDeM // 77 // atihi ti Thavia so, puccha ki pi visamaM ti sAyareNutto / jaMpai aNiccayaM me, sAhasu to sAyaro maNai // 78 // paccUsasiddhasAyaM, viNassirabAi virasaniSphanne / kA sArayA sarIre, kuNa(kare ?)ha dhammaM sayA sAraM // 79 // gururAha natthi dhammo, pamANa'visao ci kharavisANaM va / paJcakkhAi agijjho, jaM so to taggaheNALaM // 8 // aibuDDho ko vi5 naro, piyAmahasamu ti sAyaro dhaNiya / vimhayarasAyaro gavasAyaro sAyaraM bhaNai // 8 // jai natthi kaI dhammo, jai dhammo kahava natyi aha dhammo / anbhuvagamA paresi, naNu sajhaM amha siddhate // 42 // paccakkhA taha dhammA, dhammA vi muhAsuhAiphaladANA / tA muttumahammaM AyareNa dhamma ciya kareha // 83 // iya te tattaviyAreNa, niti khaNamiva diNe suNeha io / te vi gurumaThTha pae, tarayaM pucchaMti sunnamaNA // 84 // sa bhaNai bhe kiM na suA, sukumAliya-kUlavAlayANa gaI / AyavaNAi parANa vi, amuhA guruANarahiyANaM // 85 // avi ya siA hu sIseNa giri pi bhiMde, siA hu sIho kuvio na bhakkhe / siA na bhidijja va sattiaggaM, nayAvi mukkho guruhIlaNAe // 86 // sanibaMdhe dINamuhe, bhaNai ti gurU gayA pasIsate / / to caliyA te bhaNirA, magge kAlayagurU jaMti // 87|| ajjo iMti gurugurU, sAgarapuThTha ti kahai me vi suaN| aha te pattA lahu sAgaruhiyA viti kattha gurU ? // 8 // jA maNai so sasaMko, na viNA ajja ihAgao ko vi / vAva bahi mahIpattA, namiA saharisamimehiM gurU // 89 // taha sAgaro vi khamaha tti, jaMpido namai' puNa puNo suguruM / to guruNA aNusihA, savve vadaMti te sammaM // 10 // 24 thero ti P / 25 vi imo pi.P| 26 pamo ti PM For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| bharaNuddharaNAritte, vAluapatyammi ki pi na muNaMti / maNiro sAgaracaMdo, guruNA vutto kayAi imaM // 11 // vaccha ! suhammAu suaM, jhijjataM AgayaM iya mamaM jA / tA tuha gurU tao, taMto jujjai neva nANamao // 12 // bhaNiyaM ca mA vahau koi gavvaM, itya jae paMDio ahaM ti jao / AsavannumayAo, taratamajogeNa maivibhavA // 93 // bhikkhAgaema sAhusu, kayAi sUrI dieNa saDDheNa / puTTho payaDei phuDaM, iya tijayaThie nigoajie // 14 // avvavahArI(1) iyare(2), duhA nigoA tahA imA muhumA / iyare vAyara-suhumA, golesu ThiA aNaMtajiA // 95 // / yadAgamaH golA ya asaMkhijjA, assaMkhaniggoa golao bhaNio / ikkikkammi nigoe, aNaMtajIvA muNeyavvA // 16 // taNu(2) taNucarya(2) misvA(2), ghara(1) pura(2) narasama(3) nigoa(1) gola(2) jiaa(3)| tinni vi tullogAhaNasuhumA aMgulaasaMkhaM se // 97 // iya sou vimhio so, puNa bhaNai visesanANamuNaNatyaM / vuDDho mi hoi jai pahu !, thovAu gahemi to'NasaNaM // 98 // ayaradugamAu nAuM, gururAhunnayabhuvaM hari tti bhavaM / saharisamaha thuNai harI, jayamu ciraM iha tumaM bhayavaM ! // 19 // ko vi nigoe bharahe vi, muNai iya me jamajjapuTeNaM / sImaMdhara pahueNtte, tamaNappasamo vi appasamo // 10 // anyatrApyuktam-. sImaMdharabhaNaNAo, nigoyakahaNeNa rakkhiyajjo vva / kAlayamUrI vi dave, savimhiyaM vaMdio hariNA // 101 // vihaha mA iMti muNI, a~Nio guruNA harI namiya jaMto / annatto vasahimuI, kAu gao muNi niyANabhayA // 102 // aha kahai gurU AgayamuNINa taM vasahidArapajjataM / to pattacarittathirattajaijuo viharai mahIe // 103 // 27 'gutto ta P / 28 bhaNIu degP / For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60 zrIdharmadhoSasUriviracitA iya savvatya amohA, sImaMdharasAmipanniyaguNohA / kAlayagurU tamohA, divaM gayA haNiyajapamohA // 104 // kappa-nisIha-kahAvalipabhiyaNusAreNa iya mahAisayA / kAlayasUripabaMdhA, baddhA vi sayaM suNaMtu muNI // 105 // iti zrIdharmaghoSasUrikRtA zrIkAlikasUrikathA samAptA // // zubhaM bhavatu lekhakapAThakayoH // SAdarza granthaprazastiH padatrayI yasya vibhorazeSato, viSNoriva vyApa jagattrayImimAm / sadbhUtavastusthitidezakaH satAM, zrIvardhamAnaH zivatAtirastu // 1 // guNamaNilasadabdhilabdhilakSmInidhAnaM, gaNadharagaNamukhyaH ziSyalakSamadhAnam / zama-damakRtaraGgo gautamaH zrIgaNezaH, kisaza(kiza)layatu zivazrIsaMgamaM zAzvataM vaH // 2 // vidvanmana:kamalakomalacakravAle, yA khelati pratikalaM kila iMsikeva / tAM zAradAM sakalazAstrasamudrasAndra pAramadAM praNamatAM varadAM ca vande // 3 // bhUbhU(jhollabdhapratiSThe zritasujanakRto'nantapApApahAre, __ prekacchAkhAvizeSe vipulaparilasatsarvaparvAbhirAme / UkezA''hAnavaMze samajani sukRtI vyaktamuktAyamAnaH, zrImAn dhInA'bhidhAnaH muguNagaNanidhi yakaH zrAddhadhuryaH // 4 // tasyAGgajo'jani jagattrayajAtakIrti bhojA'bhidhaH sukRtasaMtatimUrtamUrtiH / tasyApi yAcakakadambakadattavitta ___ lakSazca lakSa iti putra udAracittaH // 5 // tasyAGgajaSoSaTanAmadheyaH, samastalokAdbhutabhAgadheyaH / panyo'bhavan khImasirizca mukhyA, tAruzca pAlhUriti cAsya tisraH // 6 // tAsAM krameNa guNagauravazAlino'mI, putrAstrayaH samabhavan gurukIrtibhAjaH / gAnA''hayo'tha prathamaH prathito dvitIyaH zrIkAmadeva iti cAya ca vAmadevaH // // gAhA''khyasya jananI jajJe, guNazrIriti nAmataH / karpUrAIriti khyAtA, kAmadevasya vallabhA / For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / gAGgA''khyasya babhUva bhUrivibhavaH saMzarAjA''hayaH, pUrvaH putravaraH prasiddhamahimA / nAthUstathA cAparaH / rAjA saMghapatisan suragirau bhUpAlamAnyo vyadhA nAnApuNyaparamparA gurutarAH zrIsaMghabhaktyAdikAH // 9 // zrIzatruJjaya-raivatakSitighara-zrIarbuda-zrIpura zrIjirAuli-kulyapAkamamukhazrItIrthayAtrA mudA / kAle'trApi kalau karAlalalite cakre sa saMghAdhipo, ___ varSannayiMjane ghanAghana iva dravyANi pAnIyavad // 10 // evaM viSaistaivi(vividhotsavavajaiH, zrIzAsanaM jainamidaM sa saMghapaH / udyotayAmAsa tathA yathA sphura skaraprasAraigaMganAGgaNaM raviH // 11 // UkezA''he vizadajanane'jAyata zrAddhadhuryoM, dhanyo mAnyo nikhilaviduSAM jaitrasiMho dhanIzaH / bheyaH zrImAMstadanu ca jayAt siMhanAmA prabhAvA dAsId dAsIkRta khalakulastasya putraH pavitraH // 12 // tasyApi putro zritajainadharmoM, lakSmIdharA''ravyo'bhavadadbhutazrIH / amuSya patnI ca samasti nAmnA, rUpI manohAriguNAmbukUpI / / 13 / / hararAja-devarAjau, khImarAjastathA'paraH / iti trayastayoH putrAH, pavitrAH puNyato'bhavan // 14 // hararAjasya jAyA'sti, nAmnA hAMsaladeriti / candrojjvalakalAzIlA, dharmakarmasu karmaThA // 15 // nAmnA narapatiH pUrvaH, puNyapAlo dvitIyakaH / tRtIyo vIrapAlA''ravyasturyaH sahasrarAjakaH // 16 // paJcamo dazarAjadha, paJceti tanayAstayoH / Asate bhUribhAgyA''dayA, demAIhitA tathA // 17 // yugmam // rAjA'bhidhasyAjani saMghapasya, sarmiNI dharmaparAyaNeyam / yathaiva lakSmIH puruSottamasya, hareH acIvAya harasya gaurI // 18 // For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdharmaghoSasUriviracitA sAraGgaH prathamo'thinAM suratarumakhyo dvitIyastathA vAryoMdAyaramAnirastadhanadaH zrIralasiMhA'bhidhaH / tAtIyIka-turIyakau ca sahade-zrItUkadevA''hayo, catvArazvaturA jayanti tanayA ete tayovizrutAH // 19 // tIhAIH palhAI-rayaNAInAmakA ca lIlAI / santyetAzca catasraH, putryaH pAtraM guNazreNeH // 20 // saMghezo nUnarAjo jagati vijayate kAmadevasya putraH, sarvatrAmAtrasarpannijavimalayazApUrNa vizvatrayIkaH / putrI pAtraM guNAnAM jayati ca jhabakUH zambhuzIrSasthagaGgA, raGgatuGgattaraGgasnapitakaraujjvalyatulyasvazIlA // 21 // nUnA''hasaMghAdhipateH samasti, priyA jayazrIriti dhrmnissnnaa| Aste mahAdeva iti prasiddhaH, sutastayobhUri ramAsamRddhaH // 22 // putrIdvayaM ca kanhAIH, sonAIriti cAparA / / mahAdevAGgajaH sAdhuravadhIraH sudhIvaraH // 23 // yugmam // etAvatA nijakuTumbayutena tena, nUnA''isaMghapatinA vasatA'marAdau / zrIantarikSamukhatIrthavicitrayAtrA, muravyA[:] katA vividhapuNyaparamparAstAH // 24 // zrImadakSiNadezasaMghasahito nUnA''hayaH saMghapaH, zrIzatruJjaya-raivatA-buMdagirizrItIrthayAtrAcikIH / mAcAlInmahatA mahena matimAn zrIgurjarAtrAM prati, zrImacchAsanakAnanaM matipadaM dAnAmbubhiH siJcayan // 25 // yAtrAyAM yasya jAtyottaralataracaladvAjirAjiprabhUta protsarpapRSThavAjhamakararathamaroddhRtadhUlIkalApe / vyAptA''kAzA'vakAze sthagitaruciracau rAtrikalpA divAsId , rAtrizvAsId diveva masarati parito dIpikAnAM prakAze // 26 // diGmAtaGgAsturaGgaplavanaparicalad bhUbharodbhagnazIrSAH, zeSe mApIThabhAraM sakalamapi daduH so'pi kUrmAdhirAje / tadbhArAd bhArA'GgaH sa ca punarabhavad (ta) kunjitasvAGga ityaM, yatra zrItIrthayAtrAM prati calati same'mI ,vimuktA'dhikArAH // 27 // yAtrAkSaNe yasya rajobhirudhutairlebhe'nvayo nirjarasindhupaGkajaiH / zrItIrthikasnAtrajalapavAhaiH, samucchaladbhiH sthalavArijaizca // 28 // For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| tatra ca sphUrjadgurjaramaNDalAdhisuratrANena sanmAnitaH, zrIyAtrApharamANadAnavidhinA cIramadAnastadA / bhanyAyaizca tadIyazAkhibhirapi zrItIrthayAtrA asau ___ jIrApallimukhA. vyadhApyata puroM bhUtvA mahAmItitaH // 29 // duSTe'sminnapi duSyamAhasamaye zrItIrthayAtrA iti, dravyotsarjanavisteraNa mahatA'nenA''darAt kurvatA / mApAlA''mra-kumArapAlanRpati-zrIvastupAlAdayaH, sarve'pi smRtigocaraM viracitAzcitraizcaritraiH svakaiH // 30 // vidhAya yAtrAH sakalA athA'yaM, zrIpattanA''hAnapure samAgAt / bhIzAsanaM jainamidaM prabhAvayat , prabhUtalakSmIvyayato'rthinAM vraje // 3 // tatrAtha candragaNapuSkaramarakalpAH , . zrIsomasundaragurupravarA gaNezAH / saMghezvareNa vinatA vihitA ca gunI, poddIpanA jinamatasya mahotsavaudhaiH // 32 // zrIstambhatIrtha-purapattanatIrthasArtha karNAvatIpramukhabharipureSvanena / saMghaH samazca sakalaM munimaNDalaM ca, sphUrjadukUlavasanaiH paridhApyate sma // 33 // itazca saMghAdhIzo rAjamallasya patnI, demAIH sA tIrthayAtrAmukhAni / kurvANA zrIpuNyakRtyAni nAnA, tene hRyodhApanAdIni tatra // 34 // zrIdAnazIlapramukhAnasaGkhyAn, guNotkarAMzcandrakalojjvalAMstAn / kaH kovidaH zlAghayituM samarthastasyAzca saMghAdhiparAjapalyAH // 35 // tathAhi nirIkSya zIlaM vimalaM yadIyaM, svataH zazAGkaH kila khidyamAnaH / ekaikayA'yaM kalayA pahIyate, dine dine tAmapakartumakSamaH // 36 // zrIsaMghabhakti-guru-pustakalekhanA''di zrItIrthasArthakaraNapramukhAni harSAd / puNyAni yA pratidinaM kurute svakIya dravyavyayAd bahuvidhAnyapi yA'parANi // 37 // zrIpauSadhA'vazyakamukhyadharmyakarmANi karmASTakabhedanAni / dharmAmRtodbhAvitasaptadhA tu, turyAntanIti bhavaramamodAt // 38 // For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 zrIdharmaghoSasUriviracitA kSetreSu saptasvapi bhavyabhAvAd (va), svadravyabIjaM vipulaM mudeti / yA vApayAmAsa paratraloke, saMkhyA'tigazrIbharaddhihetoH // 39 // tatraivA'yo pattane zrIgurUNAM, teSAM bhavyamAthitasvastarUNAm / demAI: sA zrAvikavargamukhyA'zrISIda(ta) harSAd dezanAvANimityam // 40 // tathAhi na te narA durgatimApnuvanti, na mUkatAM naiva jaDasvabhAvam / na cAndhatAM buddhivihInatAM ca, ye lekhayantIha jinasya vAkyam // 41 // lekhayanti narA dhanyA ye jinA''gamapustakam / te sarvavAGmayaM jJAtvA, siddhi yAnti na saMzayaH // 42 // paThati pAThayate paThatAmasI, vasana-bhojana-pustaka-vastubhiH / pratidinaM kurute ya upagrahaM, sa iha sarvavideva bhavennaraH // 43 // vizeSataH zrIjinavIrabhASitaM, zrIkalpasiddhAntamamuM samudyatAH / ye lekhayantIha bhavanti te dhruvaM, mahodayA''nandaramAnirantaram // 44 // nizamya teSAmiti dezanAgiraM, ciraM kirantImudayaM mahainasAm / vizeSataH pustakalekhanAdike, zrIdharmakRtye'jani sA parAyaNA // 45 // zrIstambhatIrthanagare pravare tatazca, zrIkaNThanetra-muni-vizvamite ca varSe (1473) / zreyaHzriye bahutaradraviNavyayena, zrIkalpapustakamimaM samalIlikhat sA // 46 // yAvad bibharti dharaNI zirasA phaNIndro, yAvacca candrataraNI udito'tra vizve / tAvad vizAradavarairativAcyamAnaH, ... zrIkalpapustakavaro jayatAdihaiSaH // 47 // likhitaH somasiMhena, deIyAkena citritaH / AkalpaM nandatAdeSa zrIkalpaH saprazastikaH // 48 // iti zrIkalpaprazastiH samAptA // For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAtasUriviracitaM kAlikAcAryakathAnakam // [ lekhanasaMvat 1490] THE atthi [iha] jaMbuddIve, bhArahavAsammi magahavisayammi / nAmeNa dharAvAsaM, nayaraM amarAvaIsarisaM // 1 // sIhu bva vayarasIho, verimahAkarighaDANa duppeccho / taM pAlai naranAho, devI surasuMdarI tassa // 2 // visayamuhamaNuhavaMtANa, tANa ego suo samuppanno / jaha amiyasiddhijoo, buhA'NurAhANa saMbaMdho // 3 // kAlo nAmeNa suo, tesiM cAlattao vi saguNehiM / siyapakkhasasaharo ica, kalAvisesehiM vitthario // 4 // vayaNassa paMkayaM kuvalayAiNI loyaNANaM uvamAe / jujjIsu jIe kahamavi, samudAyasirI puNo'NuvamA // 5 // kiM bahuNA amarIe(o), vilaMghiuM jIi rehae ruvaM / sA nAmeNa guNehi ya, sarassaI Asi se bahiNI // 6 // aha annayA kayAI, kumAra sAmaMta-maMtipariyario / nayarasamIvujjANe, saMpatto rAyavADIe // 7 // tatya navamehagajjiyagaMbhIro desaNAjhuNI nisuo| ukkaMThio sihaMDi bva, takSaNaM soumADhatto // 8 // egeNa maMtiputteNa, paNio deva ! samaNasaMghavaI / vinnai sUrI tassesa, suhayaro desaNAsado // 9 // jujjai tumhANa vi, eyapAyamUlammi dhammasavvassaM / AyaniuM kumAro vi, takkhaNaM tatya saMpatto // 10 // 'vaMdAmi matthAeNaM', pabhaNittA nAidUramAsane / uvaviThTho dhammakaI, suNei pAvaggijalavuDhei // 11 // varakaNagaM va parikkhiya, bahuladvaguNaM kasAicaumuddhaM / dhammaM sivamuhakaraNaM, giNDaha dogacaduidalaNaM // 12 // tattha visaghAi-rasAyaNa-maMgalatya-viNie payAhiNAvatte / gurua-aDajjha-akucche, kasAicaumudakaNayaguNA // 13 // For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAtasUriviracitA iya mohavisaM ghAyai, nivvuikaraNA rasAyaNaM dhammo / maMgalamasivopasamA, viNIu guru-lahuaciMtAe // 14 // jiyaaNukUla payAhiNa, tikoDisuddho gurU aDajho u / kumayaggiNA cireNa vi, niyaphaladANA taha akuccho // 15 // aviruddha-sukiriya-uMtarasuddhi-dRDhattAikaraNA dhamme / suya-sIla-tava-dayAI, kasa-cheyaNa-tAva-tADaNayA // 16 // mahavA pAvaTThANaniseho, jhANAivihIya dhammakasavaTTo / bAhiraNuDhANeNa u, suddhiabAhAi se cheo // 17 // jIvAibhAvavAo, baMdhAipasAhao ihaM tAvo / dhammadaDhattaM duhaAvaIsu iha dhammatADaNayA // 18 // bAlA gahaMti dhamma, aviyAriya sAu moagaM piva je / tappaMti kaNagagAhi vva, te tao soumiya kumaro // 19 // verAgabhAviyamaNo, paDibuddho tassa mUriNo pAse / paDivanno jaidhammaM, vajjiya savvaM pi sAvajja // 20 // so gahiyaduvihasikkho, dhAre duddharaM pi vayabhAraM / samayammi vaTTamANaM, ahijjio AgamaM sayalaM // 21 // saMghassANunnAe, guruNA so ThAvio gaNaharatte / bhaviyAraviMdabhANU, jahAvihi viharai mahIe // 22 // deviMdanamiyacalaNo, jugappahANo kameNa saMvutto / paMcasaeNaM sAhUNa, parivuDo sayalasaMghavaI // 23 // tassesa lahuyabhaiNI, sarassaI kannagA vi jaidhamma / paDivannA saMjAyA, pavattiNI tassa gacchammi // 24 // so kumayakaraDisIho, purImatI kayAi saMpatto / tabbhaiNI vi sarassai, [satyeva ?] musAhuNIsahiyA // 25 // tatrayarasAmiNA gaddabhillaranA ahannayA dihA / aha saMkiliTThacittodaeNa so ciMtae evaM // 26 // nai haMta ! imA vi vayaM, karei paricittaraisRhA bAlA / to vihalapuriyAro, kaha ajja vi vammaho jiyai ? // 27 // incAi ciMtayaMto, mnnyaanldddddhguruviveydumo,| ghettuM haDheNa aMteurammi taM sAhuNiM khivai // 28 // pokarai dadaM ca imA, nayaNaMsupavAisittaparaNiyalA / visabaha ya hA sahoyara !, hA pavayaNanAha ! maNisIha ! // 29 // For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAlikAcAryakathA | sirikAlagasUri ! nivAhameNa eeNa majjha hIraMtaM / caraNadhaNaM parirakkhaha, na tumaM muttUNa maha saraNaM // 30 // aha kAlagasUrI viDu, nAUNaM kaha vi vaiyaraM eyaM / gaMtuM nariMdapAse, pabhaNai taM komalagirAhiM // 31 // tArayagaNANaM caMdo, iMdo naha suragaNANa naranAha ! | taha loyANa pamANaM taM ciya tA kaha imaM kuNasi ? ||32|| iyaro ya akajjavio, niyanttiyanvo pamANapurisehiM / jaha ve vi kuNaMti imaM tA jAyaM saccameyaM pi // 33 // jattha rAyA sayaM coro, purohio / varNaM bhajaha nAyarayA !, jAyaM saraNao bhayaM ||34|| annA vi parajuvaINa, rAya ! saMgo duhAvaho caitra / jo liMgiNINa saMgo, so puNa garuyaM mahApAvaM ||35|| bahunaravaradhUyAsaMgame vi jara niva ! gao na pariosaM / araNo ya risIrNa, dhammaM vadaMti na saMti ||36|| bhaMDio ya yataH - narezvarabhujacchAyAmAzrityAzramiNaH sukham / nirbhayA svAni kAryANi kurvantyete nirantaram ||37| jeNa nivarakkhiAyAI, suvvaMti tavovaNAI savvAI | tA citiUNaM emAi, muMca sayameva maha vahiNiM ||38|| surt juttijuttaM, sUrIhi narAdivo pabhaNio vi / saMjAyavivajjAso, jA na muyai sAhuNiM kaha vi // 39 // to meliUNa bhaNio, saMveNa imo vi jA avannAe / diTTho narAhiveNaM, tao ya kovaM gao sUrI ||40|| yataH- je saMdhapaJcaNIyA, pavayaNauvaghAyagA narA je ya / saMjama uvaghAyaparA, tadubikkhAkAriNo je ya // 41 // tesiM vaccAmi gaIM, jai eyaM gaddabhillavirUkkhaM / ummUlemi na pavaNo vva, baddhamUlaM pi puhavIe // 42 // | jo pavayaNapaDiNIe, saMte viriyammi no nivArijjA / so pAraMciyapatto, paribhamai anaMtasaMsAraM // 43 // tumhA saha sAmatthe, ANAbhaTThammi no khalu uvehA / aNukulehiyarehi ya, aNusahI hoi kAyavvA // 44 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAtasariviracitA deva-guru-saMghakajje, cuninjA cakkayaSTisina pi / kuvio muNI mahappA, pulAyaladdhI ya saMpanno // 45 // evaM ca kariteNaM, avvucchittI kayAi tityammi / jai vi sarIrAvAo, taha vi hu ArAhao so vi // 46 // iya kAUNa paina, tatto ciMtai mahAbako esa / gabhivijjAi niyo, tA ghetavvo uvAeNa // 47 // evaM ca vimRzya tataH kaitavena kRtonmattakaveSo nagaramadhye idamasaMbaddhaM pralapan paribhrAmyati-yadi gaIbhillo rAjA tataH kimataH param !, yadi vA ramyamantaHpuraM tataH kimataH param !, yadi vA viSayo ramyastataH kimataH param :, yadi vA muniviSTA purI tataH kimataH param / , yadi vA janaH suveSastataH kimataH param , yadi vA karomi bhikSATanaM tataH kimataH param , yadi vA zUnyagRhe svapnaM karomi tataH kimataH param / iya evamAi ummattaceTiyaM tassa mUriNo daTTuM / bhaNai sadukkhaM savvaM, sabAlavuDDhAulaM nayaraM // 48 // AsannanivAo nUNa, esa rAyA muNINa vayabhaMgaM / jaM kuNai imassa ya, muNivayassa rayaNajalanihiNo // 49 // ummattayAe heU, jAo so ceva nigghiNo pAvo / na gaNai muNivayaNaM pi, kaha vi aisakilihamaNo // 50 // ia jaNaavannavArya, ummattaM jANiUNa sUriM ca / sAmaMta-maMtivaggo, bhaNai paitteNa naranAhaM // 51 // deva ! viruddha eyaM pi, tAva jaM liMgiNIe paribhogo / jaM puNa sUrI avamANio tae hoi umbhatto // 52 / / kiM ittiya pi na murya, naro avannaM muNoNa kuNamANo / pAvai duhadaMdoliM, saha desAI jaM bhaNiyaM // 53 // yataH devatAmatimAbhaGge, sAdhUnAM ca vinAzane / devabhaGga vijAnIyAd, durbhikSaDamarAzivaiH // 54 // avamanniyA u hANiM, diti risI roiyanvayaM hasiyA / akosiyA u vaha-baMdhaNAI taha vADiyA maraNaM // 55 // eyaM tu viruddhayaraM, taheva avadhIraNaM bahujaNassa / tA ettiyammi vi gae, muMca imaM sAhuNi jamhA // 56 // vajjai akittipaDaho tumhANaM deva ! sayalanayarammi / dIsaMti ettha kajje, iha-parabhavaAvaIo ya // 57 // iya soUNaM rAyA, kuvio nibhatthae ime savve // mohamgahAbhibhUyo, na giNei hiyaM pi uvaidaM // 58 // For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / tA paDu kAlayasUrI, mottUNa gaNaM avattavesadharo / sagakUla saMpatto, tabhiggahavihiyamupayaso // 59 // tatya rAyAhirAyA, bhannai sAhANusAhisadeNa / je maMDaliyA te uNa, bhannatI sAhiNo sadhve // 60 // aha so kAlayasUrI, Thio ya egassa sAhiNo pAse / vijjAisaiguNeNaM, guru ti teNAvi paDivano // 61 // sAhANusAhikovAiregaciNhe ahannayA pate / channavaIaMkasohiyaasiNujue alaMkAre // 62 // te maraNabhIruNo sayalasAhiNo sUrivayaNI tatto / uttari siMdhunaI, hiMduyadesammi saMpattA // 63 // jIvan bhadrANyavApnoti, jIvan puNyaM karoti ca / mRtasya dehanAzaH syAd, dharmAd vyuparamastathA // 6 // tao suraThAvisae, ThiyA ya nijiNittu tssmmi(ssin)| saripayakamalasevAparAyaNA vigayabhayasaMkA // 65 // cuNNappayogasaMjaNiyakaNagasabalIkayA ya te guruNA / sarayasamae mahIsA, mAlavadesovari caliyA // 66 // nijiNiya lADavisayaM, kameNa pattA avaMtidesammi / turayakhurukkhayarayapUrapUriyA'sesanahamaggA // 67 // paracakkeNa sa desaM, bhajjataM muNiya gaddabhillo vi / cauraMgabalasameo, juddhakae niggaho'bhimuhaM // 6 // pakkhariyatikkhatukkhAraguDiyamayamattagayaghaDAI te / saMnaddharahabhaDAI, [bhiTTAI?] doni vi balAI // 69 // nisiyakaravAlanArAyatikkhasiradhoraNihiM paharaMti / annonnaM niyapahuvijayakaMkhiNo suiDasaMdohA // 70 // nihaNiyahaya-gaya-suhaDaM, mucuNiyarahavaraM khaNeNaM ca / aha gaddabhillasennaM, tattha kayaM sAhisenneNaM // 71 // to gaddabhillarAyA, nAsittA visai jAva niyanayaraM / sAhisennehi vihio, samaMtao tassa tA roho // 72 // aha aTThamIe divase, sunnaM sAlaM nIevi sUrIhiM / nAyaM jahesa sumarai, ajja mahAgadami vijjaM // 73 // senajue sayalanive, kosadugaMte Thavevi ThAi sayaM / pappate sUrI sahavehiaTThottarasaeNa // 74 / / For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ajJAta sUriviracitA aTTAlayahiyAe, eyAe rAsabhI jo sadaM / suNihI marihI sa phuDaM, iya pahuNA pabhaNiyA te u + // 75 // vijjAsattIe pasihayAe sAhIhiM bhaMjiDaM sAlaM / baMdhicA sUripUro, khitto so gaddabhinivo // 76 // mutta-purIse motuM, palAIjaM sA gayA mahAvijjA / to bhaNiyaM sUrIhiM, ehamittaM balamimassa ||77 | iya taM pi viNiggahiyaM (uM), to vIsatthA kareha niyarajjaM / aha tehiM purI bhaggA, rAyA vi hu baMdhi gahio ||78 || to bhaNio sUrIhiM re pAva ! iDheNa tIe samaNIe / jaM cuko'si alajjira !, iha - parabhavadukkhaniravikkho // 79 // titthayarANa vi pujjo, aNajja ! AsAio ya jaM saMgho / tassA rAhataruNo, patto kusumoggamo tumae // 80 // jaM puNa anaMtabhavasAyarammi bhamihisi aNeyaduhabhIme / jisa phalaM pi hu, tA ajja vi giNha jiNadikkhaM // 81 // pAvaIM kiM pi nittharasi, jeNa iccAI jAna karuNAe / paers sUrI dumijjara nivo tAva ahiyayaraM // 82 // to sUrI pabhaNai tayaM, samuvajjiyagaruyadu sahamavadukkhA / tumhArisA vi ko mokkhabhAyaNaM sakai viheDaM ? // 83 // jIvadayAmUlo ciya, dhammo amhANa teNa na hao si / surt bahuM nivbhatthikaNa motAvio eso || 84 // sagapatthivehiM visayAo tADio bhamai to imaM dINo / saMsAraM ca anaMtaM, bhasihI takammadoseNa || 85 // aha jassa sAhiNo paDhamameva sUrI Thio puravarammi / so ujjeNIrAyA, jAo sesA u sAmaMtA // 86 // Aloya paDikaMtA, bhaginI sUrihiM saMjaye ThaviyA / AloyaNayA suddhA, kaNayasilAya va aggIo // 87 // sUrI vihu niyayagaNaM, puNo vi samalaMkarei suddhA | ujjeNipurI Thio, acijjaMto naridehi ||88 || iya payaDiyaniyasattI, bhaiNIkajjammi acchariyacario / titthabhAvagare, saMpatto kA yadi // 89 // ( 2 ) aha annayA ya pattA, bharuyacche sUriNo ThiyA tattha / baLamitta bhANumittA, rAyANo jattha bhaiNisuyA // 90 // #1 + ataH paraM kiyAnapi pAThaH patitaH // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAlikAcAryakathA | asahaMto gurumahimaM, hIlaI uvarohio tahiM dhammaM / sUriNA suvihiviDio, niruttako ujuttIhiM // 91 // to so macchariyamaNo, kavaDeNa guruNa kuNai bahubhati / rAyANaM para jaMpa, dhammamiseNaM dhuvaM pApaM // 92 // jeNa ime jammi pahe, bharmati nayaMre mahAsuNI tammi / gacchaMtANaM gurupayaaikamo hoi jaM nicaM // 93 // kamindi gurusamuhaM, bhannai jaM jAha iya niveNutte / bhai imo taha kAhaM, jahA gamissaMti sayameva // 94 // nimmaviyA sayalapure, aNesaNA teNa bhattapANassa / to saMkilesaThANaM, nAuM nANeNa taM guruNA // 95 // ( 3 ) sirivIranAhacariyaM, ciMtiMtA varisayAlamajhe vi / pujaNammi pure, saMpattA niyagaNasameyA // 96 // tattha sirisAlavAhaNarannA kIraMtapUyasakArA / bhaviyajaSNakumuya caMdA, cidvaMtI kAlayamuniMdA // 97 // pajjo samaNAsamae, vinnattA rAyaNA gurU evaM | bhavaijuNhapaMcamidiNammi jAyai ihiMdamaho // 98 // amhehiM hi mayavaM (iMdo ? ), [ aNu ] gaMtavvato na hoi jiNapUyA / chaTThI pajjusavaNaM, kareha tA kariya supasAyaM // 99 // maNa gurU jar3a uggara, suro avarAi calas amaragirI / taha vina paMcamirayaNi, pajjosavaNA aikamai // 100 // tA kuNa catthIe, nivavRttaM matriyaM imaM guruNA / jeNAgame vi bhaNiyaM, AreNa vi pajjusaviyavvaM // 101 // to kuNai cautthIe, rAyA saddhiM guruhiM saMSeNa / ceyaparivADI - dhamma savaNa - AvassayAINaM (Ni) // 102 // evaM sirisAlAhaNauvarohAo kayaM cautthIe / pajjU savarNa kALayamuNIsarehiM [ bahuguNehiM ] // 103 // saMveNa mantriyaM taM teNajja vi kIrae tahA ceva / caumAsagANi tatto, kijjaMti caudasitihIe // 104 // ( 4 ) kaiyA vi tassa pahuNo, sIsA dubviNayatapparA jAyA / gurUpaDiNIyA sacchaMdacAriNo maMdabhaggA te // 105 // Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only dw
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAtasUriviracitA jaha jaha coei gurU, pamAiNo mUla-uttaraguNenu / taha taha kiriyAbhaTThA, dhArati appatiya maNasA // 10 // sAmeNa bhaNai evaM, bho devANuppiyA! cayaha tumbhe / saMsAravallikaMda, pamAyameyaM jo bhaNiyaM // 107 // caudasapuvI-maNanANiNo [ya] uvasaMta-khINamohA ya / huMti pamAyaparavasA, tayaNaMtarameva caugaiyA // 10 // paDibohiyA vi evaM, gurUNa ANaM kariti na kayAvi / nANovaogao to, juttI bohassa vinAyA // 109 // sijjAyarassa sihassa, mariNA taM samatthamakkhAyaM / nibhacchiyAsi [ya ?] tuma, ee evaM mamammi gae // 11 // sAgaracaMdAyario, sa[sIsa ? ]sIso jahiM tarhi ahayaM / gacchAmi evamAyakkhiUNa rayaNIi sesammi // 111 // egAgi ciya sUrI, niggaMtUNaM jahaTThiyaM ThANaM / saMpatto tAva tahiM, so sUrI desaNaM kuNai // 112 / / AvattaduvAlasageNa, vaMdio uddareNa saddeNaM / upaviThTho nisuNai dhammadesaNaM niyasIsassa // 113 // aha uDhiyAya sAvayasahAi murIhi muNivaro puTTo / katto si Agao [bho ?], teNuttaM dUradesAo // 114 // mikkhAporasisamae, sAhUhiM nimaMtio gaNI eso / mUrihiM samaM vattA, parupparaM kAumADhatto // 115 // puDho sagavvamevaM, kahApabaMdhaMtare sasUrI hiN| gaNivara ! mahaguruguruNo, kayA vi tai desaNA nisuyA ? // 116 // AmaM ti teNa vutte, ahaM pi ki tArasI karemi navA ? / to bhaNai imo tumbhe, phuDaviyarDa desaNaM kuNaha // 117 // evaM do tinni diNA, siddhNtrhsssaarjuttiio| anonaM ApucchatANaM, khaNamiva aikaMtA // 118 // itto ya uggae bhANumaMDale vi gayaniddavAvArA / vasahIe te muNiNo, kAlayamUriM na pecchaMti // 119 / / khaNamittaM ciMteuM, paropparaM te muhaM niyacchati / sunnamaNA teNuttA, sijhAyarasAvaeNevaM // 120 // / bho ! bho ! tumhANa gurU, kahiM gao taM vayaM ma yANAmo / pabhaNaMti kahasa taM ceva, jattha patto gurU amhaM // 121 // For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| 73 evaM pamAiNo bhe, guru pi kattha vi gayaM na yANeha / kimahaM jANAmi gihI, ciTThAmi sae |gihe sayayaM // 122 // puNaravi khinnamaNA te, bhaNaMti mA kuppa bohiyA tumae / icchAmo aNukaThiM, evaM na pamAiNo hossaM // 123 // akkhamu guruvuttaMtaM, jai evaM ettiyaM viyANAmi / sAgaracaMdAyario, jatyatya gayA gurU tattha // 124 // aha te tahiM pi pattA, pucchaMti kimitya kAlagamuNiMdA / saMpattA sAgaracaMdasUriNo viti jo ihi // 125 / / eko buDDhatavassI, samAgao kiM tu kAyaciMtAe / saMpatto ahuNa ciya, te biti sa eva amha gurU // 12 // AgacchaMtaM daTuM, sammuhamabhuDiyA muNI sabve / sAgaracaMdo pi tahA, lajjo jayanayaNamuhakamalo // 127 / / sAgaracaMdeNa juyA, khAmiti gurU puNo puNo sAhU / akkhAo vuttaMto, sAgaracaMdassa sUrIhiM // 128 / / so tatya nANagavvaM, kuNamAo vAluyAe nAeNaM / vaccha! muyanANahANI, evaM'................... // 129 // .......... / ......................paDibohimANIo // 130 // etto nigoyajIve, bhArahavAsammi ko vi kiM muNai ? / tA bhaNai jiNo ajja vi, vakkhANai kAlagAyario // 131 // aha viSpavesadhArI, sako bhikkhAgayANa sAhUNaM / caMdiya mUri pucchai, kirUve iha pahu ! nigoe // 132 / / golA ya asaMkhijjA, asaMkhaniggIya golao bhnnio| ikkekammi nigoe, aNaMtajIvA muNeyavvA // 133 // atthi aNaMtA jIvA, jehiM na patto tasattapariNAmo / uppajjati cayaMti ya, puNo vi tattheva tattheva // 134 // samarga UsasaMti, samagaM nIsasaMti, samagaM uppajjati, samagaM AhAraMti, samagaM nIhAraMti, kiM bahuNA ! viSavedanAmuchitapuruSa iva tiSThanti, na veyaMti appANaM, na muNaMti paraM, na suNati saI, na yANaMti kayaM, [nAvagacchaMti a! ]kayaM, na calaMti, na phaMdati / , ataH paraM kiyAnapi pAThaH patitaH / / For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 1 74 www.kobatirth.org ajJAtasUriviracitA jaha sImaMdharapahuNA, kahiyA taha sUriNA vi kiM bahuNA / tA nANaparikkhatthaM, pucchara sako niyaM AuM // 135 // kittayamittaM ajja vi, uvautto jA paloyae sUrI / do sAgarovame tA, kiMcUNe AusesaM ti // 136 // tassI (to sI?) samunnami (me 1) jaM, dAhiNatyeNa jaMpiyaM guruNA / vajjaharo hosI tumaM, to paccakkho harI hoi // 137 // vinavara joDiyakaro, sImaMdharasAmiNA vijayapahuNA / tumha pasaMsA vihiyA, teNAhaM Agao nAha ! // 138|| maha paNivAo sAmiya ! puNo puNo hou tujjha pAyANaM / viSphurai jassa nANaM, evaMvihadUsabhAe vi // 139 // nirasa vihu kAle, jiNasAsa unnaikayA jeNa / payaDeDaM niyasartti, tassa namo tujja muNinAha ! // 140 // evaM thuNiUNa pahuM, puraMdaro so gao niyaM ThANaM / guruNo vi naravaIhi, mahijjamANA mahIvIDhe // 141 // micchattatamadiNesA, ciraM vivorhitu bhavvakamalavaNaM / kAlaya sUrimuNiMdA, aNasaNavihiNA divaM pattA // 142 // iya kAligasUrimuNI sarANa saMkhevao imaM cariyaM / farero vinneyaM, guruyakahANaM puNo eyaM // 143 // indi kAlagasUriThAviyadiNe kAUNa sakkhAmaNaM, / annunnaM guru-sIsa-daMpaya- piyA - mAyA - taNUjAiNA / baMdhU bhayaNIhi mitta-sayaNa-ssassU - vahUhiM samaM, tA saMvacchara savvapAvakhamaNaM kAyavvamAvassayaM // 144 // Acharya Shri Kailassagarsuri Gyanmandir iti zrIyugapradhAna kAlikAcAryakathAnakaM samAptam // saM0 1490 varSe vaizAkha zudi 2 // For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org yathA [3] ajJAtasUriviracitA kAlikAcAryakathA | // OM namaH kAlikAcAryapAdebhyaH // ubhasAlaM, somaNasapavittabhUmivarabhAgaM / atyi iha bharahakhitte, meruvva puraM dharAvAsaM // 1 // atthittha vairasIho, nAma nivo vairibisarakarisIho / surasuMdarisamarUvA, bhajjA surasuMdarI tassa // 2 // tANaM kAlayakumaro, nAma suo bhuvaNavissuo Asi / so vAhavAhilI, nimgao annayA kaiyA ||3|| tatto a paDiniyatto, cUavaNe sajalajaladarArAvaM / sou kimiNaM ti kougavasao aha tattha sa paviTTo || 4 || vA niai guNAyariaM muNigaNaparivAriaM sasaharaM vva / aasanaat guruNA, to dhammaka mAradA // 5 // yathA caturbhiH kanakaM parIkSyate, nigharSaNa-cchedana-tApa-tADanaiH / tathaiva dharmo viduSA parIkSyate zrutena zIlena tapodayAguNaiH ||6|| Acharya Shri Kailassagarsuri Gyanmandir kizca bho bhavyAH ! kAkatAlamapatanatulayA ratnadRSTAntato vA, mAnuSya-kSetrajAtiprabhRti kathamapi prApi duSprApametam / dharmmaH karmmapramAthI zrutacaturaguruzcaiSa lebhe bhavadbhiH, tat kiM nAdyApi sadyastajata kugatikRni[viM ! ]rvAdaM pramAdam // 7 // ia suNijaM saMvegaM, patto kumaro bhaNe iya guruNo / pucchi ammApiyaro, tujha samIve pavajjissaM ||8|| to kahamavi moAvia, jaNaNIjaNayAiaM sayaNavaggaM / bahurAyaputtasahio, pavvajjA sajja pavvajjaM // 9 // aha gahiyaduvihasikkho, gIyatthasiromaNI a jA jAo / tA guruNA niyayapara, Thabio gacchAhivatteNa // 10 // For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 ajJAtasUriviracitA paMcasayasAhusahio, bhavie boheMtao kameNeso / patto ujjeNipuriM, tattha Thio bAhirujjANe // 11 // ahamahamigAi tatto, guruNo namiuM samAgao loo / amakirAe girAe, ia jiNadharma kahai sUrI // 12 // jaha jIvA bajhaMtI, mucaMtI jaha ya saMkilissaMti / jaha dukkhANaM aMtaM, kareMti keI apaDibaddhA // 13 // iya suNia jaNo irisAu, guruguNe samahiaM pasaMsaMto / patto niyaniyaThANaM, ia evaM jaMti divasAiM // 14 // aha tattha sAhuNIo, pattA bhaviyavvayAniogeNa / tAsi majjhe egA, kAlaganarINa lahubhagiNI // 15 // niarUvarehabhaMjiajayanArIkhvavattiabhimANo / uvasamasiri vva muttI, sAhuNikiriAkalAvajuA // 16 // murti(tta ?)taraparivanna vya, sarasaI sarasai ti nAmeNa / amadiNammi viArAvaNIi bahi niggayA saMtI // 17 // ujjeNisAmiNA gaddabhillarAeNa sA tahiM diTThA / duvvAramArasarapasaravihuriaMgeNa teNa tao // 18 // hA muguru ! hA sahoara !, hA pavayaNanAha ! kAlayamurNida ! / caraNadhaNaM hIraMtaM, maha rakkha aNajjanaravaiNo(NA) // 19 // iccAi vilavamANiM, aNicchamANiM balAyamoDIe / taM aMteurauvari, uppADAvai nianarehiM // 20 // taM nAuM sUrIhi, bhaNio mA kuNam i[ya] mahArAya ! / jaM rAyarakkhiAI, tapovavaNANIha huMti sayA // 21 // uktaM ca narezvarabhujacchAyAmAzrityAzramiNaH mukham / nirbhayA dharmakarmANi, kurvate svAnyanantaram // 22 // kizca pramANAni pramANasthai rakSaNIyAni yatnataH / viSIdanti pramANAni, pramANasthaiviza(sa)sthulaiH // 23 // tA muzca rAya ! eyaM, tavassiNiM mA karesu annAyaM / tai annAyapavatte, ko anno nAyavaM hyehI ? // 24 // iya bhaNio vi nariMdo, paDivajai jAva kiMci no tAhe / cauviisiri saMgheNaM, bhaNAvio kAligajjehiM // 25 // For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| saMgho vi jAva teNaM, na manio kavi tAva sUrIhiM / kovavasamuvagaehiM, kayA painnA imA ghorA // 26 // je saMghapaJcaNIyA, pavayaNaubhAmagA narA je a / saMjamuvagyAyakarA, taduvikkhAkAriNo je a // 27 // tANa gaI nAmi ima, jaMi ummUchemi gadamillaniva(bhillaM no?) / rajjAu bhaTTameraM, bhaNiyaM evaM jo samae // 28 // tamhA sai sAmatthe, ANAbhaTTammi mo khalu uvehA / aNukUlehiarehi a, aNusahI hoi dAyavvA // 29 // sAhUNa ceiANa ya, paDiNIaM taha avannavAyaM ca / jiNapavaya[Na]ssa ahiaM, savvatthAmeNa vArei // 30 // evaM karia painnaM, ciMtai mUrI jahesa bhUvAlo / balio u gaddabhIe vijjAe tA uvAeNaM // 31 // ummaleavvo ti a, ciMtima kayakavaDa[ gahila ? nevatyo / tia-cauka-caJcarAisu, palavaMto hiMDae evaM // 32 // yadi gardabhillo rAjA tataH kimataH param !, yadi vA ramyamantaHpuraM tataH kimataH param !, viSayo yadi vA ramyastataH kimataH param !, yadi vA suniviSTA purI tataH kimataH param !, yadi vA janaH suveSaH tataH kimataH param !, yadi vA zUnyagRhe svapnaM karomi tataH kimataH param ! // ia vilavaMtaM sUri da? jaNo bhaNai ikkapukkAra / ahaha ! na juttaM vihiraM, ranA jaM bhagiNikajjammi // 33 // muttUNa niayagacchaM, hiMDai ummattao nayarimajjhe / sayalaguNarayaNamalahI, ahaha aho ! kAlagAyario // 34 // asamaMjasamiya suNiuM, bhaNio maMtIhi to imaM ceva / muamu tavassiNimeaM, avanavAo jao garuo // 35 // kiMca muNINa bhaNatyaM, jo mohavimohio naro kuNai / so'Natthajalasamudde, appANaM khivai dhuvamekaM // 36 // taM sou maMtivayaNaM, rosAruNavayaNaloyaNo rAyA / pabhaNai re ! re ! evaM, gaMtuM sikkhavaha niyapiuNo // 37 // taM sou tuhikkA, jAyA maMtI imaM hie kAuM / iMta nisijjhai keNaM, jalahI sImaM vilaMghato // 38 // taM katto vi hu sUrI, nAuM naparIu niggao kamaso / gacchaMto saMpatto, sagakUlaM nAma varaphULa // 39 // 20 For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAtasUriviracitA tatyega sAhipAse, ThioM sAmaMtAiehi akkhitto / tassanayA u sAhANusAhiNo Agao dao // 40 // baThTha tadappialehaM, so jAo takkhaNeNa kasiNamuho / guru bhaNai pahupasAe vi, jAgae kiha tamubviggo ? // 41 // sa bhaNai bhayavaM na pasAoM, kiMtu kovo jao[u?] amha pahU rUsei jAsu tamu nianAmaMki churia paTTavai // 42 // to eIe appA, itanco ia ahaM pahunviggo / guru bhaNai kiM tui ciya, ruTTho annassa kassAvi ? // 43 // so jaMpai meM motuM, annANa vi paMcanauirAINaM / jaM dIsai iha aMko, channaimo(vaI?) to guru bhaNai // 44 // jai ia tA ma viNassaha, te teDama kiMtu sylbljutto| savve vi jeNa khemeNa, pazcimI hiMdugaM desaM // 45 // aha so sAhi juaMjuadae pesei tANa te turibhaM / savve vi jIviadhI, sUripayaM saraNamallINA // 46 // to tehiM juo siMdhu, uttaria gurU suraDhadesaM ca / channaui bhAga kAUNa, pAusaMte khivaMti(?) lahuM // 47 // aha guru picchiA sarayaM, te bhaNai nirujjamA kimaja vi bho! // te vinaviti sAmia!, kiM kuNimo saMbalavihINA // 48 // to jogacunnacA', mittaM pikkhevi iTagApAgaM / . kaNagIkA appai, te sammaM taM bibhajitA // 49 // sambabalavAhaNeNaM, ujjeNi(Na)tarialADarAyANo / sAhittA saMpattA, avaMtivisayassa sImaMte // 50 // ia suNi gaddabhillo, niadesaMte gao raNe bhaggo / baliuM nayariM pavisittu, to Thio rohagasusajjo // 51 // sAhI vi vedia puriM, niccaM DhoaM kareMti anadiNe / suna daTuM kuTuM, gurukahaNaM so bhaNai sUrI // 52 // sAii gaddami vijja, ajja imo taM kahiMci niha tumai / taM daTuM aTTAle, egammi karhiti te guruNo // 53 // guru bhaNai rAsahi imA, maMtaMte kAhiI mahAsadaM / taM sou paravalicaM, jIvaM ruhiraM muhe ,vamiraM // 54 // savvaM bhuvi nivadissai, dugAudUraM mueha to jhatti / taha sevezimuhaDA, ahasayaM ThAha maha pAse // 55 // For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / nahavihie bhaNai gurU, jayA iaM sahadeu muhakuharaM / vidalai(leha) jamagasamaga, tayA u ta sarihi purijjA // 56 // tehiM vi taheva vihie, paDhihayasatta ti sA nivassuvari / kAuM muttapurIse, lattaM dAuM ca jhatti gayA // 57 // guru bhaNai leha saMpaI, jaM eassittiaM balaM tA te / bhaMjia kuha baMdhia, nivaM ca sUrINa appiti // 58 // A so bhaNio guruNA, re re pAviTTha ! duTTa ! nillajja ! / aNaDajjakajasajjaya !. sajjamahArajjapabmaTa ! // 59 // jamaNicchaMtIe sAhuNIe viddhaMsaNaM kayaM tumae / na ya manio a saMgho, teNamhehiM imaM vihiraM // 6 // jo mohamohiamaI, bhaMjei sAhuNIvimalasIlaM / so narohilAbho, aNaMtakAlaM bhave bhamae(I) // 61 // kiM ca iha ciya jamme, jaM patto baMdhatADaNAiduhaM / saMghAvamANaNApAyavassa kusumuggamo esA // 62 // naraya-tirikkha kumaannus-kudevgigmnnsNkddaavddio| maNaNaMtabhave bhamihisi, taM puNa virasaM phalaM hohI // 63 // taha vi kuNa niMdaNAI putviM AloiUNa pacchittaM / duhamalahi tarasi jeNaM, taM muNia sa mio rAyA // 6 // to desatADio so, duINa mariu bhisaM bhave bhamihI / gurupajjuvAsi sAhI, rAyA sesA u sAmaMtA // 65 // kAlayasUrIhiM tao, sA bhagiNI saMjame puNo Thavigi / AloiapaDikato, sUrI vi sayaM gaNaM vahai // 66 // / (2) bharuacchi saribhANijagA u balamitta-bhANumitta ti / tANa sasA bhANusirI, tIse putto a balabhANU // 67 // tehiM mudA AhUA, saga pUcchia AgayA tarhi guruNo / balabhANumAipattA, namiuM guru to kahai dhammaM // 68 // pavaNapahallirakuvalayadalaggajalalavamucaMcalaM jIaM / taruNatarataraNikiraNAruNaM va taralaM taruNabhAvaM // 69 / / karikalahakanAcavalaM va, saMpayaM saMpayaM muNeUNa / bho bhavvA! jiNadhamme, mA maNayaM pihu pamAeha 70 // For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAtasUriviracitA taM muNi balabhANU, buddho sayaNe a kahavi moeu / pavvaio to sabyo jaNo huo jaiNadhammarao // 71 // taM daThTha maccharAo, purohio gurusamakkhanivapurao / maNai taIvajjhehi, kime e ?]hito [1] suriNA vihio // 72 // nANAvihajuttIhi, niruttaro dhuttimAi so tAhe / aNulomiavayaNehi, vippariNAmai nivaM evaM // 73 // deva ! ime guNanilayA, mahAmuNI sura-nariMdagaNamahiA / to jammi jaMti ee, gamaNaM jujjai na tammi pahe // 74 // teNuvaiTaaNesaNauvAyao muriNo apajjusie nivaakahatA marahaTThadesa caliA paiTThANaM // 75 / / saMghassa bhANiaM tA, na pajjusaviavbu jA na patta vayaM / tatyatthi paramasaDDho, rAyA sAlAhaNo nAma // 76 // so iMto suNia gurU, pacoNigao u saMgha[saM]jutto / daTuM ca guruahariso, evaM thuNiuM samADhatto // 77 // jaya jaya muNivara ! nari) varamatthayamaNikiraNaraMjiyamupAya ! / kalikAlakalilamalabahalapaDalapakkhAlasalilasama ! // 78 // jaya jaya jiNavarapavayaNapabhAvaNAbhavaNa ! bhuvaNa vikkhAya ! / dappiduTTaparavAidamaNa ! muNirAya ! jaya suciraM // 79 // tatto gurU vi saggApavaggaduggamasumaggasaraNisamaM / deha varadhammalAbhaM, AsIvArya naravarassa // 8 // iya sumaheNa paviTThA, puraM gurUM to ThiA suvasahIsu / pajjosavaNAsamaye, patte guruNo niko bhaNai // 8 // bhayavaM ! pajjosadiNe, iMdo gammo jaNANuvattIe / to vaggato ceiapUyAisu no pahuppemo // 42 // to kAumaha pasAyaM, pajjosavaNaM karei chaTThIe / sUrI vi sajalajalaharagahirAe [girAi] to bhaNai // 83 // avi calai merucUlA, suro vA uggamei avarAe / na u paMcamIi rayaNiM, pajjosavaNA aikmai // 8 // jo bhaNiamAgamejahA NaM bhayavaM mahAvIre vAsANaM savIsairAe mAse vaikate vAsAvAsaM pajjosavei / tahA NaM gaNaharA vi / nahA NaM For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / gaNaharA tahA NaM gaNahara sIsA vi / jahA NaM gaNaharasIsA tahA NaM amhaguruNo vi / jahA NaM amha guruNo tahA NaM bhamhe vi vAsAvAsaM pagjosavemo, no taM rayaNi aikkamijjA / bhaNai nivo jai evaM, tA cauthIe kareha guru kahaha / ia hou natyi itthaM, droso jaM bhaNiamiya sutte // 85 // AreNAvi pajjosaviyavaM ti| nivu maNai maha pasAo, aMteuriANa majjha jaM nAha ! / pAraNadiNe muNINaM, uttarapAraNamimaM jAyaM // 86 // tAsi pi esa attho, ranA bhaNio tao imA dANaM / diti muNINa pamoyA, evaM loo vi savisesaM // 87 / / tappamiiM marahaTe, samaNappUAlo chaNo jaao| pajjuvasaNavasA jAyA, caumAsI avi caudasIe // 88 // evaM guNakaliANa vi, gurUNa kAlANubhAvao jAyA / sissA duviNIyA to, aNegaso coiA guruNA // 89 / / amana(naM ?)te tesi, sakhkhu sijjhAyarasa kahia gayA / kaNagamahIi pasissagasAgaracaMdassa pAsammi // 9 // abbhuTiaM na teNa vi, ko vi hu khaDiku tti ia avamAe / 'appuvvaM daNaM' icAi vi, neva saMbhariaM // 91 // niyavakkhANapasaMsaNa, io a aviNIasIsajAgaraNaM / guruaIsaNa sijjayarakahaNaM bahu kharaMTeDa // 12 // tahiM paTTavaNaM phaDagagamaNaM tANaM ?] ca kAlagAyario / ei jaNavAo sAgaracaMdo bhaNa khaMta ! kiM evaM ? // 13 // amhehi vi suameaM, gurukahaNaM aha kameNa saMpattaM / phaDagamega muNINaM, tamabhuTThai sAgarAyario // 14 // te bhaNahiM vayaM samaNA, AyariyA punvameva saMpattA / so bhaNai khaDikamegaM, viNA na patto ihaM ko vi // 15 // bhaha pattakAlagagurU, biyArabhUmIo tehi abbhuThiA / bhaNai pasisso kimidaM, bhaNati te kAlagajja ime // 16 // tatto sAgaracaMdo, lajjato uThavahaMtu kheabharaM / khAmei guruM bahuso, evaM te sarisissA vi // 97 // 1 vaha kAlapatta * prattau / 2 udvahan / 21 For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 82 ajJAta sUriviracitA guru bhai bhAvadoso, na tu kiMtU pamAyadoso'yaM / to amadiNe vAlaapatyagadiTThatao bhaNio // 98 // mA vahasu vaccha ! gavvaM, ahayaM paMDio ihaM vaNe / AsavannumayAo, taratamajogeNa mahavibhavA // 99 // (5) ia accheryacario, kAraat arts faris | sImaMdhara jiNapAse, io nigoe harI suNiu // 100 // puccha bhayavaM bharahe vi, ko vi ee jie biAreha ? | pahu bhaNas kAlagajjo, jahA'rihaM taM viArei // 101 // to hari baMbhaNarUvaM, kAumihAnamma pucchara nigoe / ' golA ya asaMkhijjA' icAi guru vi sAhe ||102 || cchimo'NasaNaM / bhaNa maha kicia AuM to * ni ayare kiM cUNe, tassa www.kobatirth.org 1 truTitamiha patramarddham / ................ // 103 // Au guru bhagai | vaM // 104 // I niraser vihu kAle nANaM vipphura hou tuha nAha || 105 / / jeNunnaI tara patrayaNassa, saMghassa kAraNe vihiA / // 106 // iya thoUNa suriMdo, sumarito suri-nimmalaguNohaM / AkA // 107 // to kAlagarI vihu, jANittA niyaAu - parimANaM / saMlehaNaM vihe [ aNasaNavihiNA divaM pattA ] ||108|| [kAlikA]cAryakathA samAptA // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIbhAvadevasUriviracitA kAlikAcAryakathA / [ racanA saMvat 113] atthitya bhArahe vAse, kamalAkelimaMdiraM / tilayaM bhUpuraMdhIe, dhArAvAsaM mahApuraM // 1 // bahahiM devadevANa, gihehiM dhaNaehi ya / devANaM gujjhagANaM ca, nayaraM jeNa nijjiyaM // 2 // kulINA sumaNorammA, sacchAyA diyasaMkulA / / jatya majjhe jaNA nicaM, bAhiM ujjANapAyavA // 3 // tatthA'si verimattebhakuMbhaniddalaNe harI / vahaMto satyayaM nAma, verisiMho naresaro // 4 // naseNa ya payAveNe, puriyAseNa savvao / sayA vityAriNA jeNa, rAyahaMsA viNijjiyA // 5 // supakkhA rAyahaMsi vva, caMdaleI va nimmalA / devI tassa guNatyAmaM, nAmeNa surasuMdarI // 6 // tIse kucchIe suttoe, mottiya va mahAguNo / saMjAo kAlago nAma, kumAro kulamaMDaNaM // 7 // ammA-piumaNANaMdo, saMpatto jovvaNaM navaM / jAo dakkho duhA satthe, duhAvayaNanimmalo // 8 // muguNAvajjiyA jammi, baMbhI lacchI ya devayA / muttUNa paramaM vera, allINA neha nibbharaM // 9 // annayA bAhirujjANe, kIlAe kumaro gao / gaMbhIraM mahuraM sadaM, socA pavisaI tahi // 10 // guNadharaguruM somaM, muNitArayasohiyaM / pAsaI desaNAjohAnimAsiyatameM tao // 11 // , vANaM BDID31 2 gehe * BC guhAgA BIY laNo haD1| 5 . veNaM pUdegDI. *hiba AD2 D3 | CbhAdarthe zramazlokAnantaramadhiko'yaM zlokaH-saristasyaiva pAdAnte, kSatrAmA paJcabhiH zataiH / svakA ca sarasvatyA, yuktaH so'thAmahI vratam / / 8 degdharaM gu* BD21 9 deg tamobharaM D11 For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIbhAvadevasUriviracitA CR vaMdiUNAsaNAsINo, muNei gurubhAsiyaM / dANa-sIla-tavo-bhAvabheyaM dharma caunvihaM // 12 // nANa-dasaNa-cArittarUcaM ca rayaNattayaM / dhammaraMgo paDe sacche, colaraMgo vva nicalo // 13 // niviTTho mANase tassa, vinavittA tao guruM / ApucchiUNa piyare, kumAro giNhae vayaM // 14 // jalammi tekabiMdu vva, taimmi nANaM vijaMbhiyaM / jogo ti sapae sigdhaM, gurUhi Thavio muNI // 15 / / gAmANugAma bhabvaoNNa, kuNaMto paDibohaNaM / bahusIsaparIvAro, patto ujjayaNiM puri // 16 // . tattha kAlagasUrINa, maiNI sAhuNIsamaM / pattA sarassaI nAma, cArucArittabhUsaNA // 17 // anayA sA gayA bAhi, divA ujjeNisAmiNA / rAiNA gardabhilleNa, svakkhitteNa teNa sA // 18 // " hA saraNa ! mahAbhAya !, dhammarakkhaNa ! rakkha maM / vilavaMtI imaM tatto, khittA aMteure balA // 19 // evaM tatyAgao sUrI, rAyapAsammi takkhaNA / sAmeNa bhaNio rAyA, rAyarakkhA tavovaNA // 20 // sUrA jai tamo hujjA, aggI vA caMdamaMDalA / sAyarA sImaviddhaMso, tao loyassa kA gai ? // 21 // rAya ! annAyaleso vi, visabiMdu va dAruNo / viseseNa tavassIsu, imaM vA muMca sAhuNiM // 22 // savvaM tanvayaNaM tammi, mehavuhi vya Usare / kayagve uvayAro bva, saMjAyaM vihalaM jao // 23 // kAmabANappahArehi, hiyae jajjarIkae / jalaM va galaI sacamuvaiTeM buhANa vi // 24 // suriNo vayaNA jaM ca, saMveNa bhaNio nivo / taM pi tammi visaM jAyaM, saMnivAya vva sakarA // 25 // 1. * vadhamma bheyaM ca D2 / 11 nimmalo D3 / 12 C Adarza 'yathA caturbhiH kanakaM // ' iti pATho'dhiko vartate / 13 taM pi nAdegCD3 14 vANaM kudegD1| 15 puraM BI 16 ihile * B D3 | 17 C bhAdarze'STAdazazlokAnantaramadhiko'yaM zlokaH-iccAi ciMtayaMto, mayAnaladaddhaguruviveyadumo / cittuM haTheNa aMteurammi taM sAhuNi khivai / 18C Adarthe pacaviMzatitamazlokAnantaramadhiko'yaM zlokaH paThitaH-jattha rAyA sayaM coro, bhaMDio u varohio / bhaga ya nArayarayA, jAo saraNao bhayaM // For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| tao ruTTho daDhaM sUrI, paiNaM kuvii| imaM / ainimmahaNA aggI, caMdaNAo vi uTThaI // 26 // " saMghassa pacaNIyA je, daMsarguppAyakArayA / gurUvaghAyagA je" ya,. taduvikkhAkarA narA // 27 // gaI tesiM pavaJcAmi, gadabhillaM nivaM jaI / ummalemi na mUlAo, caMDo vva paSaNo dumaM // 28 // evaM kayapaiNNo so, nivaM vijjAbalukaDaM / jANittu kayaummattaveso bhamai savvao // 29 // jai rAyA gaddabhillo, rammamaMteuraM jai / jai bhikkhAmi munno'haM, tata kiM evAmAiyaM ? // 30 // jaMpei taM tahA~ daTuM, maMti-sAmaMta-nAgarA / bahuM vohaMti rAyANaM, te vi teNIvamanniyA // 31 // to siMdhuparakulammi, sagakUla gao muNI / tatya je huMti sAmaMtA, te bhaNijjati sAhiNo // 32 // ropA sAhANusAhI u, aha egassa sAhiNo / Thio purammi te (to?) vijjAIhi Avajjio // 33 // abhayA sAhisAhissa, dUo tatthAgao tayaM / churiyaM ca sanAmaMka, daLu dahro bva bhoiNA // 34 // saMjAo atti vicchAo, sAhI puTTho ya mariNA / kahei sAmiNA amha, khuddAeso imo mama // 35 // pesio taha annesiM, paMcANavaisAhiNaM / sUrI bhaNai mA tappa, savvaM mutyaM bhavissaI // 36 // yaM pesittu egattha, melittA savvasAhiNo / vacca hiMdugadesammi, teNa savvaM tahAkayaM // 37 // jAvuttarittu siMdhu, pattA soraTThamaMDalaM / tAca vAsAgamo jAo, ThiyA tattheva chAiyaM // 30 // rAyahaMsakayANaMde, muNiullAsakArae / bahusasse same suddhodae sappurise iva // 39 // patte sarayakAlammi, muNiNA mALavaM pai / periyA saMbalAbhAvaM, kehati aha pAI // 40 // 19C Adarza gloko'yamadhikaH SaDaviMzatitama lokAnantaram-deva-guru-saMghakajje, chidijA cakavahinimnaM pi| kaviyo muNI mahappA, pulAiladdhIha saMpanno / / 20 * saNaghAya degC / 21 je u ta * D1 / 22 deghA duLaM B| 21 bohiMti C DI | 24 degvamANiyA C / 25 kahiMti CD1 | For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIbhAvadevasUriviracitA sa hemeM cunnajuttIe, taM vibhAgeNa givhiDaM / sAhiNo caliyA tatto, kamA pattA ya mAlavaM // 41 // tauNAgamaNadhUmeNa, bhuyaMgu vvaaN''kuliiko| purImaNjhA bilAu nya, gaddabhillo viNiggao // 42 // patto visayasaMdhimmi, jatya ciTThati sAhiNo / phao ubhayapakkhammi, raNatUramahArako // 43 // tao dohaMpi sinnANaM, dappuddharabhaDubbhaho / jAo samarasaMmaddo, rauddo asurANa vi // 44 // sUrassa sagasinnassa, karapasarapillio / paviTTho sa puri rAyA, jahA giriguhaM tamo // 45 // nayariM veDhi tatto, ThiyA savve vi sAhiNo / hoyaM kuNaMti jA sunnaM, gaDhaM pAsaMti antayA // 46 // to pucchaMti muNiM so vi, kahei jaha aTThamI / rAyA ajja mahAvijja, gaddahi nAma kattha vi // 47 // sAhei tA niruveha, tehiM aTTAlae to / nirUvaMtehiM sA vijjA, diTThA siTThA ya sariNo // 48 // teNutaM gaddahI saI, taM kAhI kayasAhaNA / jaM socA savvasinnaM pi, hohI niciTThaceyaNaM // 49 // to gAuyadugaM tumbhe", UsarittUNa ciTThaha / savve savvaM pi giNhittA, dupayaM ca cauppayaM // 50 // saddavehINa johANa, aThuttarasayaM puNo / Thaveha mama pAsammi, tehiM savvaM tahA kAyaM // 51 // Aha jAva tirikkhIe, dUrasugghADiaM muhaM / tIe akayasadAe, ceva johehiM tAva taM // 52 // sUrisikkhAi tUNaM va, atti bANehi pUriyaM / hayasatta ti sA naLA. viThaM kAuM nivovari // 53 // eyassa ittiyaM ceva, balaM ti muNiakkhie / tehiM bhaggA purI gheto, gaddabhillo ya baMdhi u // 54 // mUriNo appio teNa, saMvatto pAva ! jo te| sAhuNIsIlaviddhaMsarukkho "rovittuM saMcio, // 55 // 16 tAbAga.03 1 27 cAulI D1 / 28 *o duNDaM C / 29 * DhiyaM tdegC| 3. *mo bhoga BCDI | 31 bhalhotta' BD2 / 32 1 satti ti BDI | 33 vino BI 34 ropitu .C / 35 siMci.D1 / tu For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryazyA / saMghAvanAe nIreNa, tassesakusumuggamo / phalaMtu dIhasaMsAradurkhalakkhANi pAvihI // 56 / / saMghAvannAi meM pAvaM, natthi tassovamA jae / sAyarassa nahasseva, jANei ahavA jiNoM // 57 // thovakAlaM pi jA savva, pAvatAvappaNAsaNI / muhAbiMdu vva taM dikkhaM, giNha ajja vi tA tumaM // 58 // evaM hiyaM pi so vutto, abhavyo mio dahaM / mahA miTThodae khitto, khAranIrassa pUaro // 59 // tao nidADio desA, dukkhio bhamihI bhavaM / chijaI kiM na mUlAo, rAgA babbUlapAyavo // 60 // sUrIhiM saMjame a~jjA, appA aloiuM same / Thavio jAi sIyattaM, jalaM uNDIkaiyaM pi jaM // 61 // sUrisAhI nivo tatya, jAo sesA ya rANayA / AgayA sagakUlAo, vikkhAyA teNa te sagA // 2 // jAo chidittu tavvaMsa, egacchattakaro niyo / kAleNa vikamAicco, mahI jeNUraNIkayA // 63 / / paNatIsAhie vAsasae (135) jAo puNo sago / vaccharo aMkio jeNa, vRttaM pAsaMgiyaM imaM // 64 // aha bohittu ujjeNi, jaNaM kAlagamUriNo / bharuacchaM gayA tattha, sUrINa bhaiNIsuyA // 65 // balamitta-bhANumittA, te rAya-juvarAiyo / guruM vaMdati bhattIe, niccaM dhamma muNaMti ya // 66 // tANaM ca bhaiNI bhANusirI tIse ya naMdaNo / balabhANa bhavAvattA, viratto giNhaeM vayaM // 67 // rAyappahANapuriso, ahego tatya dujjaNo / mehAgame javAso vva, jhijjato sAhudaMsaNe // 8 // sUriniggamaNovAe, karei vivihe to / saMkilesakaraM ThINa, ujhiyavvaM ti ciMtiuM // 69 // 36 kkhassa kvANi vAvi degC / 3. chinnaI BDI | 38 appA ajjA A *D1 / 39 deg kyaM kayaM BDI D2 / 4. ujeNija degCD1 / 1 bhavoviggo videgDI / 42 *Na roi parivabae D2 / For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIbhAvadevasUriviracitA marahaTThAbhihe dese, puhaiTANapaNe / saMpattA sUriNo tattha, rAyA parasuvAsago // 7 // mahabbhuyaguNAvAso, nAmeNaM sAlivAhaNo / bhuvarNa dhavaleNAvi, jaseNaM jassa raMjiyaM // 7 // Agao saMmuho tANa, sigdhaM sabalavAiNo / patte ghaNAgame tammi, tassa rAyassa takkhaNA // 72 // khiMttaM dUsasiyaM gataM, maNaM moru vva nicciyaM / ANaMdajalapUreNa, puNNA diTThI talI iva // 73 // thoUNa vaMdiUNaM ca, gurU teNa pavesiyA / vichaDDaNa puraM te vi, vaMdittA sancaceie // 74 // ThiyA phAmuyaThANammi, aha tatya samAgao / pajjosavaNapavvassa, Asanno samao to // 75 / / vinnavei guruM rAyA, ittha iMdamahUsavo / hoi bhaivae suddhapaMcamIe tayA mae // 76 / / loyANuvittI kAyavvA, to pajjosavaNAmahaM / kareha pahu ! chaTThIe, to phuDa bhaNai gurU // 77 // meru vi calae mUro, pacchimAe vi uggaI / pajjosavarNapavvaM tu, nAikkamai paMcami // 78 // jao bhaNiyamAgame jahA Na bhagavaM mahAvIre vAsANaM savIsairAe mAse vaikvate vAsAvAsaM pagjosavei, tahA NaM gaNaharA vi / jahA gaM gaNaharA tahA NaM gaNaharasIsA vi / jahA gaM gaNaharasIsA tahA NaM amha guruNo vi / jahA NaM amha guruNo tahA NaM amhe vi vAsAvAsaM pajjosavemo, no taM rayaNimaikkamijjA / / niveNutaM cautthIe, hou to bhaNai gurU / evaM hou na doso'ttha, jao bhaNiyamAgame // 79 // "jaM AreNAvi pajjosaviyanvaM" nivaI tao / tuTTho bhaiNai garuo, kao maha aNuggaho // 8 // mama aMteurI pakkhovAsapAraNae jao / sAhUNa phAsurya bhattaM, hohI uttaravAraNA // 81 // evaM ceva cautthIe, kayaM kAlagasUriNA / pajjosavaNapavvaM to, savvasaMveNa manniyaM // 82 // " 1 . dRzaM BDI | 44 * ramasAvago BCDI | '45 khippaM degD81 46 lA gayA B1, bAhayA CD2 | 47 *NakappaM tu DI | 48 bhaNei BDI | 49 deg raNe CD1 D2 / 50 evaM cautbIe kayaM, eyaM kA. C / 51 C Adarza dvayazItitama lokAnantaramadhiko'yaM zlokaH-tavvaseNa murNidehiM, ANiyaM caummAsiyaM / AyaraNA cauhasIe bhavahA puNa puNimA // For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAlikAcArya kathA | sAhupUyArao loo, jAo tapabhaI tao / sAhuyA tao nAma, payaTTo tattha Usavo // 83 // ( 4 ) aha kAleNa savve vi, sIsA viNayavajjiA / jAyA putA vi. juttIhiM, payadvaMti na suMdaraM // 84 // varamego'mhi mA kammabaMdho hou ti citiDaM / vottuM sejjAyaraM sIse, sUtte muttUNa sUriNA ||85 || gayA sIsANa sIsassa, pAse sAgarasUriNo / teNa no lakkhiyA vijjAgavviNA bhaNiyA imaM // 86 // yera ! pucchi maM kiM pi, guruhiM pucchio tao / dhammarasamakkhA, sAgaro vi saunbharDa // 87 // aha te duhasIsA vi, dINA sijjAyaraMtie / keccheNa" laddhavattA, tattha savve va AgayA // 88 // pucchaMti sAgaraM sUriM, jAva tAvAgao gurU / bAhirA jhati vaMditA, te khArmiti puNo puNo // 89 // labjio sAgaro sUrI, bahuM kAlagasUriNA / vAluyApatthadidvaMtA, bohio khAmae guruM // 90 // ( 5 ) videhe annayA sako, sImaMdharajiNesaraM / datthAgao jIaakkhANaM suNaI tao // 91 // puccha bhayavaM ! ko vi, bharahe atthi eriso / viyArago ? jiNideNa, kahio kAlagAyario ||12|| tao tuTTamaNo sako, therarUveNa Agao / sUrI nigoyavakkhANaM, pucchio kahaI imaM // 93 // golA asaMkhA assaMkhanigoo hoi goLao / jIvA anaMtA pannattA, ekekammi nigoyae // 94 // icA to puNo puTTho, sakeNa niyamAuyaM / sammaM jANittu jaMpei, jahA taMsi puraMdaro // 95 // tao divvaM niyaM rUvaM, payaDittu kayaMjalI | jaMpera phuraI sAmi ! kalikAlakasovale ||96 | atullA jassa kallA rehA tassatthu te namo | evaM dhuNittu vaMdittA, sako ThANaM niyaM gao // 97 // 52 kiche DI 53 iya thudeg B // ra3 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 89
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIbhAvadevasUriviracitA iya vikkhAyamAhappo, vayaM pAlitu nimmalaM / patto kAlagasUrI vi, vihiyANasaNo divaM // 9 // tANa kAlagasUrINa, vaMmuppanneNa nimmiyA / sariNA bhAvadeveNa, esA saMkhevao kahA // 19 // iti zrIkAlikAcAryakathA ma zubhaM bhavatu ||tth|| CAdarza prAntollikhitapuSpikeyam iti bhAvadevasUrinirmitA(taM) zrIkAlikAcAryakathAnakam // zubhaM bhavatu // asminnevAdaze'nyAkSarailikhitamidam zrIzrIkalpapustakaM lalekhyA(lilekha ?) // saMvat 1481 varSe kArtikamAse zuklapakSe 5 tithau guruvAsare zrIzrIhArijagacche zrIzrIsiMghadattasUripaDe zrIzrIzIlabhadrasaristatpaTTe zrIzrImahesva(zva)rasaripaTTe shriishriimhendrsriH|| zrIpustakaM ciri(2) nandatu / zrIzrIzrI // DbAdaroM prAntollekhaH iti zrIkAlikAryakathA samAptA // nakSatrAkSatapUritaM marakatasthAlaM vizAlaM namaH, pIyUSathutinAlikerakalitaM candramabhAcandanam / yAvanmerukareM gabhastikaTake patte dharitrIvadhU stAvanandatu dharmakarmanirataH zrIsaMghabhaTTArakaH // 1 // D2AdarzaprAnte puSpikA iti zrIbhAvadevasUriviracitaM zrIkAlikAcAryakathAnakaM samAptam // yAdRzaM pustake dRSTa, tAdRzaM likhitaM mayA / yadi zuddhazuddha vA, mama doSo na dIyate // saMvata 1467 varSe mAgha zudi 15 pUrNimAyAM guruvAre pustikA likhitA zrIrAjazekharasUrINAm // D3AdarzAnte granthaprazastiH iti zrIbhAvadevAcAryaviracitaM zrIkAlikAcAryakathAnakaM saMpUrNam // zrImatzrImAlavaMzaH pravaraguNayutaH zreSThisAriGgarAjA, zrIaIddharmabhArau(ro)dhare(ddhara)NadhavalatmaudadhaureyadhIraH / tatputro vaMzamuktAmaNiramalamanA maNDama(no) pUri kAntaH tatputrA hemayuktA vinayanayaSiyo megala sAmala(lA)zca // 1 // teSAM svasA rAmatinAmadheyA, suzrAvikA sA mulasAsamAnA / zrIkalpasUtraM samalekhayad yA, harSeNa paSTau vidhipUrvakAbde (1560) // 2 // For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / tripakSazuddhA sukRtena lakSmI, cakre svakIyAM saphalAM kRtAm / kSetreSu yA saptasu kAla uptA, bhavet paro'nantaphaLA sadaiva // 3 // bhAvena bhaktA muniratnasUripaTTodayAdrau divasezvarAya / bhAnandaratnAbhidhasUraye taM, zrIpustakaM svastikara dadau ca // 4 // na te narA durgatimApnuvanti, na mUkatAM naiva jaDasvabhAvam / na cAndhatA buddhivihInatA ca, ye vAcayantIha jinasya vAkyam // 5 // ye lekhayanti jinazAsanapustakAni, vyAkhyAnayanti ca tathaiva ca vAcayanti / zRNvanti rakSaNavidhiM ca samAdadhAnAH te martyadevasi(zi)vasaukhyaphalaM labhante // 6 // vyAjeSu dviguNaM proktaM, vyavasAye caturguNam / / USau avaguNaM moktaM, pAtre'nantagaNaM bhavet // 7 // iti prazastiH // saMvat 1560 varSe sanma(nmu)hate svaguru(ra)ve pustakaM dadau // zubhaM bhavatu // kalyANaM bhavatu // zrIH // zrIdharmaprabhasUriviracitaM kAlikAcAryakathAnakam // [ racanAsaMvat 1398 ] // aham // nayarammi dharAvAse, AsI sirivaharasiMharAyassa / putto kAlayakumaro, devIsurasuMdarIjAo // 1 // so patto kIlAe, sajjANe annayA ya dhammakahaM / suNiya guNAgaraguruNo, pAse paDivajaI dikkhaM // 2 // uvio ya so gurUhiM, sUripae NegasIsapariyario / viharaMto ujjeNi, patto aha tassa lahubhaiNI // 3 // saha sAhuNIhiM tatya ya mahAsaI sarasai ti saMpattA / bahi viyaraMtI dihA, niveNa sA gaddabhilleNa // 4 // viharatI DIL For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 92 www.kobatirth.org zrIprabhasUriviracitA aha haMda mahANI ! hA, aha hA kAlayaripuMgava ! / mama sIlamahAmaNi ihA, hIraMtaM nanu rakkha rakkha hA ! ||5|| iya viLavaMtI mayaNAureNa pAveNa teNa gahiUNaM / vANa balA bAlA, khettA aMteure an || 6 | aha taM nAu~ sUrI, tattha gao bhaNai nesa niyadhammo / caMdA aggI sUrA, tamo ya jai tA hao loo ||7|| tA rAya ! muMca eyaM, saMgheNa vi so tahetra vibhatto / tavvayaNaM tammi visaM, jAyaM duddhaM va sappamuhe // 8 // to avagaNiyavayaiNo, sUrI karae imaM pannaM tu / jai nomUlema ahaM, to'haM ciya saMghapaDikUlo // 9 // evaM kayappainno, nibaM ca vijjA lukaDaM muNiuM / bhama ummattaveso, pairicchamimo ci cavamANo // 10 // yadi gurubalaH so'yaM rAjA tataH kimataH paraM, yadi ca nagarI seyaM ramyo tataH kimataH param / svapibhi yadi vA zUnye gehe tataH kimataH paraM, pratigRhamatho yAce bhikSAM tataH kimataH param // 11 // taM dahuM tahabhUyaM nivaM tu bohiMti maMti- sAmaMtA / so vi maNa uvaesaM, gaMtUrNaM deha niyapiNo // 12 // vRttaM taM taM nAvaM, sagakUlaM so gao muNI tattha / sAhasAhiti nivo, sAmaMtA sAhiNo khAyA ||13|| sAhissessa pure, Thio muNI taM ca maMta-taMtehiM / Avajjara aNudiyahaM, ahannayA sAhiNo tassa || 14 || sAhAsAhipahio, dUo tatthAgao churiyahattho / taM pakkhiya vicchAyaM, ThiyaM nibaM pucchara sUrI ||15|| so sIsara maha eso, khuddAraso ya sAmiNA pahio / taha annesiM aMkA, paMcANauINa sAhINaM // 16 // bhai guru mA tappasu, meliya esuttha sAhiNo savve // vacahi hiMdugadese, teNa vi savvaM tadeva kayaM // 17 // jAvuttaritu siMdhu, pattA soramaMDalaM tAva / vAsAgamo payaTTo, ThiyA hu tattheva te chei ||18|| yatra ca varSAgame siri (si1) susuro sUro, sosarA sarasI (sA? ) rasAH / sAsArAsAsu sArAsA, sarimu sArasA saraM // 19 // Acharya Shri Kailassagarsuri Gyanmandir 2 Ne, sUdeg L2 3 * vaM raIyapa * D1, D2, L2 * No rAyA L2 5 vacahahiM DI, D2 6bhoL1, L2, D1, D2 / 7 chAyA - zizirAMzuzUraH sUraH, soSarA sarasA rakhA / sAsArAzAsu khazIrA asvArSuH sArasAsaraH // For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / patte sarae mAlavavisayaM pai periyA u te muNiNA / sAhiti saMbalassAbhAvaM to buddhimaM sUrI // 20 // cunajogeNa kaNayaM, pADai taM te vi gihiu~ caliyA / pattA mAlavadesa, taM jANiya gabhillanivo // 21 // nIhari nayarIo, sa visayasaMdhimmi gaMtu tehiM samaM / jujjhai aha bhaggabalo, puri paviTTho siyAlu vca // 22 // te nayariM veDheDa, ThiyA tao sAhiNo'nayA sabaM / gaDhamAloiya sUri puJchiti ya so vi vajjarai // 23 // ajjahamIi katthavi, sAhai rAyA hu gaddahi vijaM / taM ca niyacchaha tumbhe, tehi ya aTTAlae diTThA // 24 // siTThA guruNo teNa vi, vuttaM kayasAhaNAe eyAe / muccA sarva savvaM, niyasinnamaceyaNaM hohI // 25 // osaraha gAuyadurga, tumbhe tA sahavehijohANaM / aTThasayaM maha pAse, Thavehe' tehiM ya tahA vihiyaM // 26 // aha bhAva gaddehIe, dUraM uppADiyaM muI tAva / tIe avihiyasadAe, veba johehi bANehiM // 27 // tUNaM va pUri yaM taM, sA hayasaitti tti gAmilluvari / kAuM viTTha naTThA, sAhIhiM purI ya sA bhaggA // 28 // baMdhitu gAbhillo, paNAmio sUriNo ya teNA vi / gADhaM tajjiya dikkhaM, aNabhilasaMto abhanyo so // 29 // niddhADio sadesA, aha sUrIhiM tu saMjame appA / vio sA vi hu bhaiNI, pAyacchitteNa mujjhaviyA // 30 // aha te saga ti khAyA, tadhvaMsaM chaMdiUNa puNa kAle / jAo vikkamarAo, puhavI jeNI vihiyA // 31 // | tatto pUNa paNatIse, vAsasae (135) naravaI sago AsI / jeNa" kao ya saMvaccharo ti pAsaMgiyaM iNamo // 32 // sirikAlagasUrI aha, bharuyacchapuraM gayo viharamANA / calamitta-bhANumittA, sUrINaM tattha bhaiNisuyA // 33 // vaMdati gurU dhamma, muNati tANaM ca bhaiNi bhANusirI / tIe suo balabhAe, giNhai dikkhaM bhavaviratto // 34 // 8degNio gadegD1 D2 | 9 deg yasenna degL2 DI D2 / 10 deg vedajo*LI / 11 deg vehi D2 | 12 (bhIe DI D2 L21 13 deg heNaM bADI | 14 deg satta ti L2 D1 D2 | 15 *NakioLI | 2. For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdharmaprabhasUriviracitA aha tattha dudRcitto, purohio sUriniggamovAe / kArai aNesaNAI, sUrI vi hu taM muNeUNaM // 35 // marahaTavisayamaMDaNapuiiTANammi paTTaNe pattA / tatyatthi sAlavAhaNanivaI sussAvao paramo // 36 // mahayA vicchaDDeNaM, pavesiyA teNa te puraM niyayaM / yoUNa vaMdiUNaM, saMThaviyA phAmue ThANe // 37 // / aha patto pajjusaNAsamao to vinaivai nivo sUri / bhahavayasuddhapaMcamidiNammi iMdo'NugaMtavyo // 38 // hohI na dhammakiccaM, jaNANuvattIi vAvaDassa mahaM / tA chadvidiNe kuvvaha, pajjusaNaM to gurU bhaNai // 39 // avi ya calai merU sIyalo hoi aggI, muyai niyayameraM sAyaro vA phayA vi / avi ya divasanAho uggae pacchimAe, na parivasaNapavvaM paMcami akkamei // 40 // to bhaNai nivo tamhA, cautthi divasammi kuNaha pavvaM tu / taM guruNA vaNunAyaM, jaM bhaNiyaM Agame payadaM // 41 // 'AreNA vi hu panjosaviyavyaM' to bhaNai nivo tuhro / bhayayaM ! aNugahio'haM, ja maha aMteurINaM tu // 42 // pakkhovavAsapAraNadivasammi ya bhattamesaNAsuddhaM / sAhUNuttaravAraNadivasammi bhavissae bahuyaM // 43 // pajjosavaNApavvaM, kAlagarIhiM iya cautthIe / vihiyaM kAraNavasao, saMgheNa'NumanniyaM taiyA // 44 // jaM Asi sAhupUyAparo jaNo tattha kira tayA visae / tappamii sAhupUyAnAma maho ajja vi pasiddho // 45 // . aha kAleNaM savve, niyasIse viNayavajie nAuM / mutte motuM sijjAyaraM ca jANAviuM sUrI // 46 // niyasIsasIsasAgarasUrIpAse gao na so teNaM / uvalakkhio ya vutto, kiM vakkhANaM mae thera ! // 47 // ruharaM kayaM na va ti ya, bhaNiyaM guruNA vi, aivaraM vihiyaM / aha te vi duTThasIsA, pucchiya sijjAyaraM, kicchA // 48 // 16 lave LI, nnavati ni* ityapi pAThaH / 17 *viyaM sUrI DI, vio sUrI L2 / 18 gayo roga D21 . se na ho For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAlikAcAryakathA | tatyAgayA usAgarasUri 'pucchaMti jAva tA diTThA / guruNo vaMdiya khAmaMti, pAyaleggA puNa puNo vi // 49 // aha lajjio ya sAgarasUrI rayapuMjatiyagadiTThataM / buto guruhiM bahuhA, khAmei puNo puNo paNao // 50 // ( 5 ) sakosnayA videhe, sImaMdharajiNavarA suyanigoo / puccha bharahe bhayavaM ! kovatthi viyArago esiM? // 51 // maNiyaM jiNeNa kAlagasUrI asthi ci to tahiM gaMtuM / mAhaNaruvahariNA, nigoyabhee gurU puTTho // 52 // 'goLA ya asaMkhijjA,' iccara kahe to niyayamAuM / puTTho jANiya sUrI, jaMpei puraMdaro taM si // 53 // to payaDiya niyarUvaM, aisayanANeNa teNa tumaNo / sako dhuNei kAlagasUriM nANAvithuIhiM // 54 // ghanagarjitamiva yasya vacaH zrutvA bhavikasamAjaH / narinataha zikhIva sudA, dhanyastvaM munirAja ! // 55 // iya thuNiya saThANaM pAvio devarAyA, aha muNiya niyAuM cacabhatto muNiMdo / aisaya sayajuto so vi patto surataM, tijagapayaDa kitI deu saMghassa bhaI // 56 // D1Adarza puSpikeyaM likhitA prApyate, yayA kathAkarte racanAsamayo nizcIyate iti zrIkAlikAcAryakathA saMkSepataH kRtA / aSTaGkayakSa varSa sau (1398), zrIdharmaprabhasUribhiH // 57 // svastizrIH // iti zrIkAlikAcAryakathAnakaM samAptam || zubhaM bhavatu, kalyANamastu zrI zramaNa saMghasya ||Tha|| zrIH || * ggA ya puka puNa vi L1 L2 | Acharya Shri Kailassagarsuri Gyanmandir DI Adarze prAntollekha: saMvat 1566 varSe zrIzrIvaMze sA0 guNarAjabhAryA mAMI - putra sA0pahirAja bhA0 rUpIputra sA0siMhidattasuzrAvakeNa bhAryAsuhAgade putrasA0 ratnapAla - sA0 amIpAla - sA0 jayavaMta - sA0zrIvaMta - sA0pAMcA-putrIzrA0 AjAIbhaginI zrA0 harSAI, tathA sA0 ratnapAlabhAryA jIjIputrasA0 alavesara-sA0 amaradattaH, tathA sA0 amIpAlabhAryA dIvaDIputrasA0 sahajapAla [:], tathA sA0 jayavaMtabhAryA jasamAdepramukha samasta kuTa (Tumbasahitena svazreyo'rthaM zrIaJcala - gacchezazrI bhAvasAgara sUrINAmupadezena zrIkalpapustakaM likhitaM sAdhubhiH pravAcyamAnaM ciraM nandatAt // vA0 nayasundaravAcyamAnaM ciraM jIyAt // 19 puti D1 D2 L1 | 20 For Private And Personal Use Only 95
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvinayacandrasUriviracitA L2Adarza prAntollekhaH-- iti zrIkAlikAcAryakathA saMkSepa[taH] kRtA / saMvat 15 ASADhAdi 77 varSe likhitam // nakSatrAkSatra(ta)pUritaM marakatasthAsaM vizAlaM namA, pIyUSadhutinAlikerakalitaM candraprabhAcandanam / yAvanmerukare gabhastikaTake dhatte dharitrIvadhUH, tAvabhandatu dharmakarmanirataH zrIsaMghabhaTTArakaH // 1 // saMvata] 1577 varSe kArtika sudi 15 zukre osavAlajJAtIya sAhaDUMgarabhAryAdelhaNadeputra sAhavIjapAlasAha saMghapatena(tinAha) pazcamI ughADa(pATa)nArtha zrIkalpapustikA likhApya upAdhyAyazrIudayarAjena pradatta(tA) pIDaudgrAme // shriirstu|| [10] zrIvinayacandrasUriviracitA kaalikaacaarykthaa| deviMdaviMdanamiyaM, sivanihisaMpattiparamasAsaNayaM / nijiyaparamayasamayaM naMdau sirivaddhamANasAsaNayaM // 1 // risahAijiNavarANaM, [ya?] paMcakallANagAI patteyaM / thoUNa ahaM vaMde, goyamapamuI mugaNahArI // 2 // atthi dharAdhAsapure, naranAho vaya[2]siMhanAmo ni / surasuMdarI piyA se, putto kAlayakumAro ya // 3 // vAhANaM vAhaNiyAi, paDiniyatteNa teNa aaraame|| divo guNAyaragurU, namio so sAie evaM // 4 // asA(ssA)ro saMsAro, gayavarakannu vva caMcalaM jIyaM / saMzANurAyatullaM, tArunaM vinbhamA ya tahA // 5 // iya muNiUNaM giNhai, sa. paMcasaehi bhaDehiM so dikkhaM / gIyatyo saMjAo, suttatyaviU muNI jAo // 6 // sUrIhiM pae Thavio, paMcasaehi muNIhi saMjutto / viharato saMpatto, kameNa ujjeNiujANe // 7 // For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAlikAcAryakathA 1 bhayiNI sarassaI se, samAgayA tatya vaMdaNaNimittaM / sAmannalacchinilayA, rehA nArIsarUveNaM // 8 // bhaviyanvayAvaseNaM, diTThA sA gaddabhillanaravaNA / aMterammi chUDhA, teNaM mayaNAbhibhUyaNaM ||9|| miliUNa sayaLasaMgho, bhaNai mahArAya ! sAhUNaM (Ni) muMca / kaha niyakulassa vimalassa, desi masikuccayaM bhuvaNe // 10 // saMgho vi jAva teNaM, na manio [puNa vi] tAva sUrIhiM / saagarhiM, kayA par3anA imA ghorA // 11 // [ jao ] - je saMghapacaNIyA, pavayaNauvaghAyagA ya je hi narA / saMghAparA, taduvikkhAkAriNo je yA // 12 // tesiM vaccAmi gaIM, jai eyaM gaddabhillarAyANaM / ummUlemi na sahasA, rajjAo bhaTThamajjAyaM || 13 | no muMcai tti nAUNa, nicchayaM milhiUNa niyagacchaM / ummatto saMjAo, kavaDe'. // 14 // .. rio // 21 // so bhaNai amha ruTTheNa sAmiNA churiyaaMkio ho / paMcANavainivANaM, sIsaccheyaNakara ajja ||22|| jai lehadaMsaNAo, sIsAI paTTyA mi (mo ) dUra Na / jaMtehiM va tilANaM, amha kulANaM khayaM hohI ||23|| aha bhai gurU tAhe, [taM ?] mA citte dharaha (rehi) ubveyaM / hakAra (su) te savve, samAgayA te vi lehAo ||24|| te savve miliUrNa, siMdhuM tariUNa hiMdugaM desa | to pattA soraTTha, eto pAUsarika patto ||25|| tuTThAI saMbalAI, AvAho nimmio [ya ?] kaNayamao / surIhiM jogacumayabahudiyA ( baviyA ?) khevaNAu tao ||26|| tersi AeseNaM, gahiUNaM kaMcaNaM nivA caliyA / bahubhUyasaMbaLavalA, to pattA mALave dese ||27|| tabho- ujjeNInaranAho, abhimho hoi jujjhaNanimittaM / tehiM nihaNiyaseno, puNo vi tatthA ( pacchA ?) gao mIo ||28|| tatyAgayA nariMdA, kuTTArohaM kuNaMti jujyaMti / aha davaNaM vappaM, sunnaM sAhaMti te guruNo // 29 // 1 itaH kriyAnapi pAThaH patitaH / 2 atra mUlAdarza ezramekaM vinaSTam // 25 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir P
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvinayacandrasUriviracitA so bhaNai aja aTThamidiNammi sAhissae micchA(mahA 1)vijaM / gaddahinAma sejjhai, suNio sado tamaraNa (?) | // 30 // to dogAuyamittaM, bhUmi aNu(o)saraNu(u) savvasinnaM pi / tammi kae aTuttarajohasaehiM Thio tattha // 31 // guruaTTAlayasaMThiyarAsahivijjA [3] jAca muhakuharaM / / pasarai tAva ya samagaM, nArAehiM ca taM bhariyaM // 32 // mutta-purIsaM kAuM, sIse tasseva pacaliyA vijjA / tehiM gahiyA nayarI, baddho so gaddabhillanivo // 33 // coru vva baMdhiUNaM, mukko tehiM gurUNa payarale / pAvu ti kayavarasamo, guruhiM niddhADio so vi // 34 // jao cheyaNa-bheyaNa-tADaNa-niddhADaNajaNiyavivihadukkhAI / saMghAvamANaNAtaruvarassa kusumuggamo eso // 35 // nAraya-tiriya-narAmaragaIsu bhamiUNa gaddabhillanivo / dAso peso roro, havissae dukkhaThANaM ti // 36 // sagakUlAo jeNaM, samAgayA te sagA bhaNijjati / evaM sagarAyANaM, vaMso jAo avaMtIe // 37 // kAlaMtareNa keNa vi, uppADittA sagANa to basa / jAo mAlavarAyA, nAmeNaM vikamAicco // 38 // ariNataNeNa teNaM, vihio saMvaccharo bhuvaNamajjhe / tassa ya vaMsaM uppADiUNa jAo puNo vi sago // 39 // paNatIse vAsasae (135), vikkamasaMvaccha[]ssa colINe / parivatti[a]Na niyao, jeNaM saMvaccharo vihio // 40 // sagavaMsajANaNatyaM. eyaM pAsaMgiyaM samakkhAyaM / mUlakahAsaMbaMdha, paII ciya bhannae inhiM // 41 // (2) sUrI sarassaI ciya, gacchaM aNusarai vihiyapacchitto / paDibohito loyaM, patto bharuyacchanayarammi // 42 // calamitta-bhANumittA, bhANijjA jattha raay-juvraayaa| bhANusiri tesiM bhaiNI tIe putto ya balabhAva // 43 // baMdaNavaDiyA pa....eNa (?), tesiM kumAravarlabhANU / lahukammA paDibuddho, giNhai dikkhaM gurusamIve // 44 // prakRtam // For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / purao purohio aha, pabhaNai daTrUNa jiNamayaM rAyaM / ArAhiehi ehiM, pAsaMDehiM ca kiM dhammo(?) // 45 // paDikUlehiM vayaNehiM, kaha vi uttarai neva nivacittaM / aNukUlehiM vayaNehi, sai .......................(2) // 46 // ee sAhU jattha ya, calaMti caraNehiM taM ca [tahi?] titthaM / kaha tumhANaM caraNehiM, jujjae phusiuM nAha! // 47 // iya suNiUNaM rAyA, taha ti paDivajjae tao nayare / so'NesaNaM muNINaM, kArAvai paigihaM niccaM // 48 // te vi apajjosaviyA, iya nAUNaM muNIsarA caliyA / marahaTThadesamaMDaNapaiTThANapurassa yAbhimuiM // 49 // jANAvio ca padama, pajjosavaNaM na tAva kAyavvaM / jAva ya amhANaM ciya, Agamo hoi naranAho // 50 // mahayA vicchaDeNaM. pavesiyA sAlivAhaNaniveNaM / paramAriheNa teNaM, paiTThANapurammi niyayaM[mi] // 51 // vaMdaNavaDiyAe AgaeNa bhaNiyaM ca teNa bhUvaigA / pajjosavaNaM AhaNa, chaTThIdivasammi bhuvaNapahU ! // 52 // jao bhadavayasuddhapaMcamidiNammi iMdassa havai jattamaho / taM savvaM(tammavvaM ?) maha nayare, kusumaphalANaM asaMpattI // 53 // so murI muttaharo, bhaNai tao erisaM ajuttaM ti / caudasapuvvadharehi, maNiyaM evaM........................ // 54 // avi calai merucUlA, sUro vA uggamijja avarAe / no paMcamIe rayaNI, pajjosavaNA aikkamai // 55 // [jao maNiyamAgame ] jahA NaM bhagavaM mahAvIraM vAsANaM savIsairAe mAse vaikaM te vAsAsAsaM pajosaveha, tahANaM gaNaharA vi / jahA gaM gaNaharA tahANaM gaNaharasIsA vi| jahA NaM gaNaharasIsA tahA NaM amha guruNo vi / jahA NaM amha guruNo tahA NaM amhe vi vAsAvAsaM pajjosavemo, no taM rayaNimaikkamijatti / paraM tumha anbhatthaNayAe-sa dhammassa abhatthaNayAe cautthIe Agacchai tti / tAhe bhaNiyAo rAiNA aMteuriyAo jahA-tumhe pakkhiyapaDikkamaNattha amAvasAe uvavAsa kAUNa uttarapAraNayAe sAhavo paDilAbhittA pAreha / taheva kayaM ! jAyaM paDivayAe uttarapAraNayaM / taM ca savaloehiM kayaM / / . patra bhraSTapAThaH pratau // For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvinayacandrasUriviracitA tao anja vi so marahaThesu, sAhupyAlao chaNo hoi / paDivayadiNammi uttarapAraNage tavavihANassa // 56 // saMghassa rAyaammatyaNAe tehiM cautthidivasammi / pajjosavaNaM vihiyaM pi aNumayaM sesasUrIhiM // 57 // jao avilambiUNa kajjaM, jaM kiMci vi AyaraMti gIyatyA / thovAvarAra bahuguNa, savvesiM taM pamANaM tu // 58 // aha annayA kayAI, sIsA duviNayatapparA jAyA / anna bhaNaMti anna, kariti mugurUhi maNiyaM pi // 59 // niyasIsANaM sikkhAvaNAi sijjAyarassa kahiUNa / egAgI suttANaM, viNiggao nayarIehiMto // 60 // sIsANaM sIsANaM, sAgaracaMdANa dUrahiyANaM / pAse patto sUrI, kameNa no'bhuDio tehiM // 61 // apuvvaM daNaM, abbhuTaThANaM tu hoi kAyavvaM / sAhummi diThThapuvve, jahA'rihaM jassa jaM joggaM // 2 // ................ / ....................... vakkhANaM taM nigoyakkhe // 6 // daNaM aha pabhaNai, jiNavara ! itthatya tAva bharahammi / sUrI nigoyajIvANa, vivaraNaM muNai aha neva ! // 6 // to bhaNai jiNo suravai, kAligasUrI samatyi bharahammi / tatyAgao ya turiyaM, jattha ya te saMti muNinAhA // 65 // baMbhaNarUvaM kAuM, paNamiUNaM ca pucchae jIve / / vakkhANai so sUrI, nigoyanAme ya jaha bhaNie // 66 // golA ya asaMkhejjA'saMkhanigoo ya golao bhnnio| ekekammi nigoe, aNaMtajIvA muNeyavA // 67 // amhANaM thavirA ! NaM, ajjA ! kiM atthi AuyaM sAva / to dei uvaogaM, kAligasUrI muriMda tao // 6 // divaso pakkho mAso, vAso vAsassayA paliyavaggA / nANeNaM nAUNaM, bhaNai tao hosi iMda tumaM // 69 // For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / paJcakkhIhoUNaM, paNameUNaM ca sUripayakamalaM / thoUNa ya bhattIe, gao suriMdo niyaM ThANaM // 7 // sUrI vi ya kAleNaM, jANittA niyayAuparimANaM / saMlehaNaM viheDaM, aNasaNavihiNA divaM patto // 71 // sirikAlagasUrIhi, paMbhAvaNA jiNa+........ / ...........savvatyAmeNa, ta.................. // 72 / / ......................... pajjo................ / ...........................................suhAo // 73 // samApto'yaM laghuparyuSaNAkalpaH // kathAyA digamAtram ||tthaatth|| maGgalaM mahAzrIH // 'pattanasthaprAcyajainabhANDAgArIyagranthasUcI' iti pustakasya 261 pRSThe asyA eva kathAyA pratyantaraM saMdarzitam, tenAsya prAnte nirdiSTa zlokena nizcIyate'syAH kathAyA karturnAma siriravipahasUrINaM, sIseNaM viNayacaMdanAmeNa / pajjovasa(sava)NAkappo, eso saMkhevao vihio // 7 // [11] zrIjayAnandasUriviracitA kaalikaacaarykthaa| // ahaM // hayapaDiNIyapayAvo, titthunnaikArao kalAnilao / jayau jayANaMdayaro, jugapavaro kAlagAyario // 1 // magahesu dharAvAse, pure purA''sI nivo vayaraisIho / surasuMdari ti majjA, guNajutto kAlo putto // 2 // dhUA sarassaI se, kalAkalAveNa sarasaItullA / kumaro surasamakhvo, kIlai vivihAhiM kIlAhi // 3 // aha anmadiNe kumaro, viNiggao vAhavAhaNanimittaM / cUavaNammi guNaMdharaguruvaesaM muNai evaM // 4 // + patramantimamarddhamatra truTitaM pratau // 1 jaNANaM * PI P2 / 2 rasiMho DI | 3 * mitto P2 / For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjayAnandasUriviracitA yathA caturbhiH kanaka parIkSyate, nigharSaNa-cchedana-tApa-tADanaiH / dharmastathA'yaM viduSA vicAryate, zrutena zIlena tapo-dayAguNaiH // 5 // iccAi sou kumaro, pavvaio sarasaIi saMjutto / lahukammANaM jeNaM, theveNa vi hoi veragaM // 6 // aha so guNanivahajuo, paDhiasuo pattapavararipao / mAma-pura-paTTaNesuM, viharahai ia bhAsiro dhammaM // 7 // dayAsamo na hu dhammo, sukkhaM saMtosasarisayaM natthi / saJcasarisaM na soaM, na bhUsaNaM sIlaparitulaM // 8 // aha ujjeNi patto, sUrivaro guruagacchapariario / bAhiM ujANaThio, ThAvaha dhammammi bahuloaM // 9 // annadiNe namia sUriM, sarassaI jAva jAi niaThANaM / tA gaddahivijeNaM, dappaNabhUveNa avahariyA // 10 // seNeNaM jaha caDiA, hIrijaMtI a sA saI teNaM / vilavai karuNaM evaM, hArAvaparesu loesu // 11 // hA bhAya ! suguru ! suadhara !, hA pavayaNanAi! hA guNanihANa! / imiNA meM hIraMti, pAveNaM vIra ! rakkhatti // 12 // aha so kuggahagahio, aMteurasaMgayaM kuNai samaNi / taM natthi dhuvamakicaM, jaM kAmaMdhA na hu kuNaMti // 13 // yata: na pazyati hi jAtyandhaH, kAmAndho naiva pazyati / na pazyati .madonmatto, doSamIM na pazyati // 14 // gaMtUNaM guruNA so, vutto maharAya .. muMca samaNimiNaM / jeNaM tavovaNAI, kayanivarakkhAI bhaNiAI // 15 // taM cia karesi evaM. palIvaNaM pANiAu dhuvameaM / dhADI a vAharAe, ahavA saraNIu deva ! bhayaM // 16 // taha saMveNa vi bhaNio, juttaM tumhArisANa niva ! neyaM / viule vi hu jalapUre, jalahI laMghai na sImaM jaM // 17 // 4 tathaiva dhamoM viduSA parIkSyate zru*LI DI / 5 degi dhammaM payAsato P2 LI D4 | 6 P2 L1-AdarzayoH saptamagAthA'nantaramadhiko'yaM lokaH paThitaH-nAstyahiMsAsamo dhamoM, na saMtoSasameM sukham / na satyasadRzaM zaucaM, zIlatulyaM na maNDanam // aparaM ca D1 D4-AdarzayoH 'dayAsamo' ityaSTamagAthAsthAne'yameva saMskRta loko darIdRzyate / - D2 Adarza dazamagAthAsthAne gAthAdvayametat paThitam -annadiNe namiUNaM, gurubhattIe guruNa payakamalaM / niyaThANAbhimuha, jA sarasai sAhuNI jAi // dappaNaniveNa gadahavijjAe gaDahilanAmeNaM / tA daDaM duTheNaM, avahariyA kAlasveNaM // seNeNe deg / 8 diNi na*LI L2 D2 D3 D4 | 9 ThANe Ll D2 D3 D4 / 10 *NA saharati D2 | " degu rAya! bhavaM 21 For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| taha taha nIatteNaM, uvahAsaM so karei saMghassa / jaM duddhapAiovi hu, visamavisaM muMcaI bhuago // 18 // duDadhoo vi kAo, jaha kaNhattaM na muMcaI kaha vi / taha nIo nIataM, na muai ucattapatto vi // 19 // dhaiM sIMciu lIMbaDau, ghANauM kiu~ guleNa / toi na chaMDai kahUyapaNa, jAtihiM taNaI guNeNa // 20 // avamainiya niyasaMgha, nAu painnaM imaM kuNai sUrI / ummUle jai na imaM, paDiNIyagaI tao jAmi // 21 // yata: jo pavayaNapaDiNIe, saMte viriyammi no nivArijjA / so pAraMciyapatto, paribhamai aNaMtasaMsAraM // 22 // deva-guru-saMghakajje, cunijjA cakavaTTisi pi / kuvio muNI mahappA, pulAiladdhIi saMpanno // 23 // jai kahavi imo bujjhai, to'hamuvAya raemi niravAyaM / ia ciMtima karuNAe, satto vi gurU karai evaM // 24 // jai nivai gahillo, kahaM ca roro tao ki koA ? / iccAi japiro" paribhamei gahila nca hA sUrI // 25 // aha maMtIhi vi bhaNio, niva paMcamalogapAla ! suNa sammaM / pagaIi raMjaNeNaM, rAyA seso a nAmeNaM // 26 // pAlijjai sAhujaNo, dasaiNivaggo visesao jeNa / so dUmio a naravara !, duidAhaM dAruNaM dei // 27 // yataH devatApatimAmajhe, sAdhUnAM ca vinAzane / dezabhaGgaM vijAnIyAd, durbhikSaDamarauzivaiH // 28 // maiMyalijjai vimalakulaM, lajijai jeNa loamajjhammi / kaMThagayajIviehi vi, taM na kulINehiM kAyavvaM // 29 // ia sou nivo ruTo, bhaNai are! jAha maMdiraM niyayaM / sikkhavaha niayatAe, ia bhaNiuM te vi vArei // 30 // 12 * niyammiya saMghaM D21 13 * lemi na mUlAo padegL1 | 14 ya nAmeNaM PI15 ro puri Pl P2 D4 LL 16 deg saNava deg P2 LI L2 D1 D4 / 17 * rAdikam P2 LI DI D4 | 18 maki. LI DI D2 D4 | 19 kusIlihiM L2 / 20 vicAre D2 D4 L1 / For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjayAnandasUriviracitA Aha pAlijjahe' sammaM, saMjamamia sikkhiUNa niasIsA / kayanavamUrisameA, vihAriA teNa annatya // 31 // aha ciMtai mUrivaro, jANehaM jAmi tAyapAsammi / mahaI lajjA hiyae~, sA gaMtuM kahavi no dei // 32 // je puNa pimuNA te, caccisa vva mahakaccaDaM karissati / taha[1] gahiavao jo mRttu sarassaI Agao mubhaDo // 33 // to piupAsi na jAmi ti nicchiUNaM puNo vi ciMtei / vijjAvalaM tu jesiM, parAbhavo hoi na hu tesiM // 34 // vijAi huMti mittA, jippaMti a sattuNo vi vijAe / vijjAlavo vi jANaM, namaMti savve vi nara tANaM // 35 // corehiM jAna ghippar3a, agghai guNavaMtayANa gehesu / sA vijjA maha viulA, teNeM videso vi niyadeso // 36 // aha sUrI sagakUle, vaJcai igasAriNo samIvammi / bhaNNai sAhaNusAhI, rAyA ahiM sAhiNo sesA // 37 // sUrI sahAi vaicai, bullai taM jaM muhAi savvassa / evaM vayaNaraseNaM, raMjai rAyappamuhaloaM // 38 // bhaNai nivo dhano'haM, jaM patto supuriso tuma ittha / sohai taimha rajjaM, maggasu taM jeNa tuha kajjaM // 39 // aha jaMpai mUrivaro, tujjha mamatteNa savvamavi laddhaM / maggissamavasare'haM, chuhAi annaM pi pIikaraM // 40 // aha pesaha ea churIe, sasirammi a Agayammi pahuchehe / vicchAyamuho sAhI, puDho guruNA kahai savvaM // 41 // aha bhaNai gurU naravara !, kijjada maMto vi ko vi appaNae / kaNagAidANao taha, kijjai jaha deva ! jIvijjai(jjA) // 42 // sa bhaNai nisuNasu supurisa ! jANAsi tumaM na amha nivacariyaM / visamo sa bhUmipAlo, ruTo puNa jesi tarhi kAlo // 43 // ginhei jaM gaI taM, kaha vi na milhei guru agambaMdho / sAmattheNaM sImAlae a gaMjei agaMje // 44 // . amhasamanivailakkhA, naimaMti eassa vihianiarakkhA / na miDai raNammi koI bhaMjai nAmeNa bhaDakoDI // 45 // 21 jai samma D2 / 22 dahaI P2 | 23 *e so gadegLI DI| 24 * muhaDo L1 DI D4 | 25 *Na vi niyadeso bi niyaveso D2 / 26 * i bucca degLI DI D4 | 27 * NAhi tu * PILI D21 28 na saMti LI D2 D4 / 29 * nivarakkhA P1 / For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 105 kAlikAcAryakathA / itya na saMghi nai vigaho, kovi uvAo vi' vijae nebha / kajja keNa vi na sarai, viNu siradANaM marai savvaM // 46 // aha sUrivaro jaMpai, maraNA]maI na demu tuha amhe / abalAvi deva ! muhaDA, appaMti na maggie satthe // 47 // to muNa ! kahIM koI, siraM pi kimu mani pi appei / muhaDakulesuM "hoI, uvahAso appaNI hANI // 48 // ciMtasu taM nivasirurukaDaM tu rajjaM puNa'sthi uddhAre / caurIi dasaNapeso, kA pII tANa mihu~NANaM // 49 // maggaMti neharahiA; sIsaM pi hu ajja je anillajjA / dAhii kaha te raja, najjai nIcAipAsAo // 50 // callI na sohaNesA, ajja tuI jaM suANa taM kalle / tamhA rakkhasu jI, jIvaMto jeNa muhabhAgI // 51 // jAmo mAlavadesaM, teDaha paNanavaisAhiNo sese / aha gurugirAi teNaM, hakkAria meliA savve // 52 / / aha tesu calaMtemuM, giriNo dhujjati tharaharai dharaNI / seso ya kaMpio bahu, dhUlIhiM jhaMpio sUro // 53 // sIsatyamAgayA je, tattha bhaDA ubbhaDA nivA esA / te taha tao palANA, jaha diTThA neva diTThIe // 54 // uttariuM siMdhunaI, kameNa soraTThamaile pattA / te DhakaigirisamIve, ThiA dile kai vi maMtavasA // 55 / / aha pAusammi patte, gajjato jalaharo gayaNamagge / sohai vijjulayAe, churIi kira sarasaIe so // 56 // bappIhA piapiasari bhaNaMti, nacaMti mora saMghAyA / kuralaMti sArasagaNA, raDaMti taha dadurA bADhaM // 57 // sasisUrapAriA so (?) ArohaMti a tarUmu bhuagA vi / savvattha jalapavAhA, vahaMti paMkAulA (havI // 5 // aha atthakhae rAyA, vinatto pariareNa savveNa / teNa vi sUrI jaha sAmi !, saMkaDaM saMgayaM viaDaM // 19 // 3. na diTTho ko P1, na viTTho ko * P2 | 31 vi kijja degLI DI | 32 mataM na desu D2 D3 1 33 suyaNu kadegLI DI D2 / 34 * giammi aPIggiaM ca aD2 D4 / 35 hohiha uP2 | 36 *ppahANI ya PILI D1 D4 / 37 mithuNANaM P1 | 38 0 DalaM padegLI DI D4 / 39 purasa P2 | 4. puDhavI P1 / 41 * riyaNeNa PILI DI D4 / 27 For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 zrIjayAnandasUriviracitA jesi baleNa caliA, amhe paramaMDalakamaNamUrA / te savve paDikUlA, paMcANavaI nivA jAyA // 60 // jaM sAhijjA'vasare, gAsaM maggaMti amha so natyi / gamihiti teNa ee, ThAhii ikaM tu amha balaM // 61 // citai sUrI puriso, mUro vIro a tAva dhImaMto / jAva samiddhisamiddho, taNatullo riddhiparihINo // 62 // aha sUri rayaNimajjhe, gayaNe nAriM nieMha navarUvaM / sA bhaNai guruM muNivara ! dukkhaM mA dharasu niahiae // 63 // sAsaNadevI ahaya, sAhijjatthaM samAgayA tujjha / sIA-sulasAsarisa, sIleNa sarassaiM jANa // 64 // sarasaisIlAu ime, tuha piTThIe nivAiNo kaggA / tassIlapabhAveNa vi, jayapattaM ceva tuha hohI // 65 // chahassa pAraNe sA, AyAma paidiNaM karemANI / devaM tu vIyarAyaM, tumaM guruM ne milhei // 66 // cunnaM samappiUNaM, karakamale sA adaMsaNaM pattA / vijnujjo vya khaNaM, devANaM dasaNaM jeNa // 6 // taccunnavasasuvannIkayaisamUhadANao gurUNA / sarayammi cAliA te, mAlavasaMdhi gayA kamaso // 68 // dUkamaha pesai gurU, ajja vi naranAha ! sarasaI muMca / aitANi hi tuTTai, phuTTai je deva ! aibhariaM // 69 // annAyapavanANaM, anbhudao nicchaeNa na hu hoi / visamavisabhakkhayANaM, jIaM kiM kahavi niva ! didaM ? // 7 // jai rAvaNo vi patto, paMcattaM parakalattavaMchAe / tA samaNisamIhAra, kaha na taM hohiI ujjha ? // 1 // Aha dappaMdho rAyA, jaMpai bho dUa ! kiM bahuM maNasi 1 / porisamimassa hujjA, jaha to bhikkhAi na bhamijjA // 72 // maggijaMto sIse, je naTThA saMpayaM ihaM pattA / kAUNa muMDamelaM, tANa bhae ko Nu bIhei ? // 73 // sUrassa timiranivahA, garuDassa va sappasaMcayA visamA / kAuM kiMpi na sakA, jaha taha maha duA ! muNimuhadA // 7 // aha dUo roseNaM, bhaNai a sAraM muNesu maha vayaNaM / jaha hosi tarU sa gao, gao tuma jaisa siMho a||75|| 42D2 Adarza ekaSaSTitamagAthA'nantaraM gAyeyamadhikA varttate-bhaNai gurU atyatyaM, ciMtA citte vi neva kaayvaa| khaggammi khattiyANaM ko kalanmANa kamaleyaM // 43 degi niyarUvaM LI DI D4 / 14 * va melhei D4 / 45 iccAi jaMpiUNaM supasannA mA D2 / 46 maha cunnavasa * D2 / 47 * hanu ho deg D3 / 48 * ujate bhI * P2 DI D2 D3 D4 LI L2 1 For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 107 kAlikAcAryakathA / jai taM harI se sarabho, taM jar3a sa hoi gurumeho / kiM bahubhaNieNa jao, tuha aMtakaro a so sUrI // 76 // ia bhaNioM gae dUai, calio mAlavanIvo a tayabhimuMha / raNabhaggo ujjeNi, patto rudo bhisaM tehiM // 77 // teNaTTameNa kasiNaTamIi mumariauM samAgayaM vijja / daTuM kuTTe munne, rAsahirUcaM bhaNai sUrI // 7 // jo riusinne saI, imIi tiriyo naro va nirmuNei / ruhiraM muhe vamaMto, paDei puhaviM sa turiaM pi // 79 // to kasAriya sa balaM, dukosamaTThasayasahavehibhaDA / akayasaramimIi muha, bharaMtu bANehiM kusalakae // 8 // tehiM tahA paDihayA, nivammi kAuM salattanIidugaM / viSjAgayA'ha tehi a, niggahio gaddahillanivo // 8 // marI jappAsi Thio, AsI so'vaMtisAmio sesA / tassevagA ya jAyA, tao pautto a sagavaMso // 2 // puNe saMjamaThiasarasaisamaNisameo gurU sagacchajuo / bohai bahuvihalo, viharai ujjuavihAreNa // 3 // kAlagasUricaritaM, tityunaikAragaM imaM bhaNiaM / cautthIe pajjusaNA, jaha jAyA taha bhaNissAmi // 84 // " balamitta-bhANumittA, Asi avaMtIi rAyajuvarAyA / niabhANijja tti tayA, tattha gao kAlagAyario // 85 // tesiM so bhANijja, balabhANuM bhANusirisuaM taiA / dikkhai viNA vi puccha, vimaNA te teNa saMjAyA // 86 // taha dhammakhisiraM so, nijjiNai purohiaM tu gaMgadharaM / sa dio gurugamaNatyaM, kavaDeNaM bhAi ii nivaI // 8 // deva ! ime jahiM guruNo, bhamaMti mamirammi tatya puraloe / gurucalaNakamaNeNaM, hoi avannA amuhaheU // 88 // saMkAi tehiM to puri, aNesaNA kAriyA gurugamatyaM / taM nAuM pAgaNe, gurU gao ThAi caumAsaM // 89 // 49 sa taM jai saraho sa D2 / 50 degNiAgae D31 5. *e viulamA degD4 / 52 * muddo DID4 LI / 53 * riyaM sadeg P2 / 54 'suNai D2 L2 / 55 D2 Adarza tryazItitamAthAsyAne etadgAthApAThaH"pacchittaM dALaNaM, Thavio caraNammi sarasaI vihiNA / gurU gacchajuo vasuhaM viharai ujjuyavihAreNa // 56 atra DI D4 LI bhAvazeSu ' iti prabhAvakakAlikAcAryaH // ityako pAThaH / , P2 bhAdarza ' iti kA.' iti pAThaH / 57 isa ni* D2 D3 D41, iyaM ni .P2 58 jaha gudegDI | For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 zrIjayAnandasUriviracitA pajjosavaNAsamae sUrI, nivasAlavAhaNeNutto / pahu! iha meM viTuM na kuNai iMdamahaM. paMcamIi jaNo // 10 // chaTThIi tao kIrau, pavvaM maha hoi jaha jinncaaii| bhaNai gurU niva na ghaDai, jiNAgame jeNa ia vuttaM // 11 // teNaM kAleNaM teNaM samaeNaM samaNe bhayavaM mahAvIre vAsANaM savIsairAe mAse viikate vAsAvAsaM 50 [pajjosavei, tahA NaM gaNaharasIsA vi| jahA gaM gaNaharasIsA tahA NaM amha guruNo vi / jahA NaM amha guruNo tahANe amhe vi vAsAvAsaM pajjosavemo no taM rayaNimaikkamijjA // ] avi calA merucUlA, muro vA umgamijja avarAe / na ya paMcamIi rayaNiM, pajjosavaNA aikkamai // 12 // to havau cautthIe, nivakahie guru maNai ghaDai evaM / jaM vuttamaMtarA vi ya, kappai sAhUNa pajjusaNA // 13 // to saMghANumaeNaM, suANusIrA cautthipajjusaNA / ThAviyA kAlagaguruNA, rannA vi maihucchavo vihio // 14 // uktaM ca sUtre avilambiUNa kajjaM, jaM kici samAyaraMti gIatthA / yovAvarAha bahuguNa, savvesiM taM pamANaM ti // 95 // 2 ujjeNIe kaiyA, niasIse coe gurU evaM / vacchA pamAyasattuM, mA sevaha dukkhalakkhakaraM // 16 // caudasapuvI AhAragA ya maNauNibIarAgA ya / huti pamAyaparavasA, tayaNaMtarameva caugaiA // 9 // ia coiA vi jI te, taraMti gaeNligaddaha vvaM no kahavi / to so gurU vi ciMtai, cattavvA dhuvamome sIsA // 98 // chaMdeNa gao chadeNa, Ago ciTThai a chaMdeNa / chadeNa vaTTamANo, sIso chaMdeNa muttavyo // 19 // to sUrI rayaNIe, pesijjA coiUNa sIsa ti / sijjAyarassa kahiuM, subannabhUmiM gao kamaso // 10 // niasIsasIsasAgaradattasamIve sa ThAi aha teNa / puTTho ajjo tumae, kiM diTThA kAlagAyariyA ? // 101 // 59 viNa na P1 D3 / 60 deg sAreNa cadeg D2 / 61 mahasavo DI D2 LI| 62P2 Adarza paJcanavatitamagAthA'nantaraM gAthAdvikametatpaThitam-AyaraNA vi hu ANA, aviruddhA ceva hoI ANa tti / iharA titthatharAsAyaNa tti [phuDa lakSaNaM gheva // asaDheNa samAibha, je kAya ya keNaI a sAvaja / na nivAriyamannehiM bahuaNumayamevamAyariyaM // 63 NiNo a puvvadharA DI D4 LI| 64 jA bhujjamaMti D2 | 65 galagahi vva P2 / 66 bva te ka deg D2 | 6. * hiyaM su. P2 D21 For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| sa bhaNai bADhaM puNa so, pucchai maha kerisaM tu vakkhANaM / sAha varaM aha jaMpai, pucchasu meM 'kiMpi visaMmaM ti // 102 / / sa kahai aNiccayaM maha,puro puruvemu aha bhaNaI so u / savvamaNicaM bhuvaNe, ikkaM dhamma vimutaNaM // 103 // guru bhaNai natyi dhammo, paJcakkhapamANaavisayatteNa / soumiccAitakaM, sa vimhio. ia diNe jaMti // 104 // aha te gose sIsA, mUrimada ThUNa AulA jAyA / gurumudi pucchaMtA, taraeNaM coiA evaM // 105 // siA hu sIseNa giri pi bhiMde, siA hu sIho kuvio na bhakkhe / siA na bhidija va sattiaggaM, na yAvi mukkho guruhIlaNAe // 1.06 // aha pacchAyAvaparI, teNaM te pesiA gurusagAse / jaNapuTThA biti pahe, ee kAlayagurU jaMti // 107 // AgacchaMtaM mUriM, souM to sAgaro gao'bhimuMho / pucchai sIse milie, bhadA ! maha kahaha katya gurU ? // 108 // te biti itya gurUNo, puvi pi samAgayA na ki muNasi / sa bhaNai ikaM thaviraM, muttuM iha ko vi no patto // 109 // isiUNa tehiM bhaNiaM, sAgara ! saMghADio si amhANaM / amhehi avannAyA, tae na nAyA vi niagurUmo // 11 // aha lajiA guruM te, vaMdittA suviNAeNa khAmati / layapatthayao te, bohia mUrI bhaNai evaM // 11 // mA vahau koi gavvaM, ittha jae paMDio ahaM ceva / AsavvannumayAo, taratamajogeNa maivihavA // 112 // bhikkhAgaemu sAhusu, annadiNe diavareNa vuDDheNa / puDho kAlayamUrI, nigoyajIve ia kahei // 113 // golA ya asaMkhijjA, asaMkhaniggoyao havai golo / ikvikkammi nigoe, aNaMtajIvA muNeyadhvA // 114 // 68 * samaM taM P2 DI D2 D3 D4 LI / 69 so a D3 D4 LI / 70 siyA visaM hAlAhalaM na mAre, na*D1 D4 LI / 71 * rA tayaNaMtarameva caugaiyA pisiyA L1 / 72 ' muhaM D2 | 53 amheNaM adeg D1 D4 LI / 4 khAmiti P2 / 75 vAluyadegD21 76 dego ihaM P21 77 * vA taha jANa DI D4 L1 / 78 D1 D4 L1-AdarzaSu caturdazAdhikazatatamagAthAnantaraM gAtheyamadhikA vartate-jaha ayagolo dhato, jAo tattatavaNijjasaMkAso / savvo agaNipariNao, nigoyajIve iya kahei // For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 zrIjayAnandasUriviracitA teNa puNo'NasaNatthaM, niyamAuM pucchio bhaNai sUrI / / ayaradugAU sakko'si taM diyA meM pavaMcesi // 115 // iya souM hou harI, pacakkho thuNia maNai maI ajja / sImaMdharapahu puTTho, ko vi nigoe muNai bharahe // 116 // tatya tumaM appasamo, vutto pahuNA sahitya tityadugaM / bhaNiyaM tu jaMgamaM taM. vimalagirI thAvaraM ceva // 117 // ia bhaNiUNa suriMdo, jato vutto gurUhi tA ciTTa / jA iMti muNI sa bhaNai, gacchissa muNiniANabhayA // 118 // anatto vasahimuhaM, kAuM sakko gao saThANammi / taM vuttaM muNiuM, muNiNo vi susaMjamA jAyA // 119 // ia bohia bahuanarA, divaM gayA gurUgaNA jugappavarA / siri kAlaganarivarA, havaMtu bhavvANa bhadakarA // 120 // iti kAlikAcAryakathA samAptA // 4 // PI Adarza prAntollekhaH saM0 1503 varSe jyeSThavadi 9 budhe ||tth|| P2 Adarza prAntollekha:-- nakSatrAkSatapUritaM marakatasthAlaM vizAlaM namaH, pIyUSadhutinAlikerakalitaM candraprabhAcandanam / yAvanmerukare gabhastikaTake dhatte dharitrI vadhU yA(tA)vannandatu dharmakarmaniru(ra)taH zrIsaMghabhaTTArakaH / iti vardhApanakam // yAdRzaM pustake dRSTvA(), tAdRzaM likhitaM mayA / yada(di) zuddhamazuddha vA, mama doSo na dIyate // zubhaM bhavatu / kalyANamastu / D3 Adarza prAntollekhaH saM01544 varSe kArtikazudi 5 dine likhitA zrIpattananagare / LI Adarza prAntaprazastiHiti zrImA0 prabhuzrIjayAnandasUripatma(pAda)pamai[:] siracitA kAlikAcAryakathA samAptaH(ptA) // samasvadezottamasadvivekazrI[garjaramAlalana(nA)lalAma / bhahammadAvAda iti masidaM, puraM zriyA svarga(sva)nagarAnukAram // 1 // For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / 111 tatra vyavahArivare(ro), vAstavyaH paramanaiSThikazrAddha [] / / kIkAko rUpAI dayitA, [zrIzreyollasadvibhavaH // 2 // saMghA-udAbhidhA(dhau) putrau, tadIyo(yau) paramAItau / Adhasya lalanA mAtU bhvhistcystyoH||3|| UMdAkasya babhUva. strIH, lokampRNaguNo'grA(gA)NIH / TAMkakakSisamadabhUtaH, vaccharAjastadaGgajaH // 4 // vAchIti nAmnA dayitA tadIyA, sadAna-dAkSiNya-vivekazIlo(lA) / deva(ve) gurau dharmavidhau ca dakSA gRhasthadharmAzramakalpavallI // 5 // ralA-phatAditanayaistanayAbhiH sArddhamAtmaparivAraiH / zrIvaccharAjamukRtI, tanoti sukRtodhamaM satatam // 6 // zrI[vikramArkabhUmIzAda, kha-nanda-tithi(1590)saMvatsare / zrIindranandisUrIzapaTTamAsanabhAsvatA // 7 // kutubarapakSagaNapatizrImatsaubhAgyanandisUrINAm / upadezarasikacetAstanoti dharma(ma) [zubhe] citte // 8 // yugmam // saptakSetreSu yo vittaM, niyojayati sAtRda(sAdoram / siddhAntazravaNodbhUtaH, zAkhalekha]navAsanaH // 9 // lekhayitvA varAn kalpAn , lekhakai rUpasaMyutAn / gatvA ca sarvazAlAsu svAvalaM(1) yo prasAraye[] // 10 // zrIsaMghalabdhasammAno, davA pUga-phalAdikam / kalpAnAM purato rAtredhakAra sphurajjAgaram // 11 // bahutAmbUladAnena, gItagAnapurassaram / nAnAvAdinanirghoSapUrvaka divasodaye // 12 // mIlanaM sarvadAyAnAM, padAnaM ca pade pade / kabAhiddha(da)viNAdInA(nAM), yAcakAnAM svaharSataH // 13 // khaNDApuTakapUgAdiprabhAvana(nA)purassaram / vAcayAmAsa ya[:] kalpAn kaLa(16)maGgasamanvitAn // 14 // yAvadetau puSpadantau, yAvat bhUmiH sasAgarA / vAcyamAnaH pravartate(tata), tAvat kalpo mahItale // 15 // ___ iti zrIkalpaprazastiH // zrIbAjuTa 1, pATiGa 2, pATalaM 3, kalpa(pa)Dau 4, caloTau 5, muhapatI 6, ThavaNI 7, jhalamala , For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIkalyANatilakagaNiviracitA boTAMgaNuM 9, kalpa 10, puMThA 11, kAMbI 12, kuMpa(ba)la 13, nukaravAlI 14, kAMTu 15, doraM 16, iti zrInaMgasaMkhyA // iti zrIkalpasUtra-zrIkAlikAcAryakathA saMpUrNA // saMvat 1664 varSe jeSThavadi .............. stambhatIrthe AryA rAjavAI vAcanArthaH // zubhaM bhavatu // anyAkSaraiH likhitamidam sA | govAlabhAryA nAnInI prati bhaMDAra muMkI che. zrIkalyANatilakagaNiviracitA bAlAvabodhasahitA kAlikAcAryakathA / namaH zrIvarddhamAnAya, zrImate ca sudharmaNe / sarvAnuyogaddhebhyo, vANyai sarvavidastathA // 1 // ajJAnatimirAndhAnAM, jJAnAJjanazalAkayA / netramunmIlitaM yena, taM guruM praNamAmyaham // 2 // sUrisudyotanaM vande vardhamAnaM jinezvaram / jinacandraM prabhuM bhaktyA'bhayadevamahaM stuve // 3 // zrIjinavallabha-jinadattamUri-jinapatiyata(tI)ndrAH[?] lakSmI-jinaprabodha-jinacandragurava[:] syu[:] // 4 // sUrijinAdikusa(za)lo jinapadmasUri[:] ___ sUrirvabhUva jinalabdhiradhItasUri[:] / tejomayo'pi janalocanapUrNacandra __zcandro ma('pi? )yo na guNa eSa jinADhyacandra [:] // 5 // sUrijinodayasUri(rI)ndra[1]-jinarAjayatIzvarAca tatpaTTe / jinabhadrasUri-jinacandra-jinasamudrAzca jinhNsaaH||6|| tatpapaTTodayazaile, zrIjinamANikyasUrisavitAra[:] / tatpaTTe vijayantei), zrImajjinacandrasUrivarAH // 7 // For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / 113 abdhilabdhikadambakasya tilako niHzeSasUryAvale. rApIThamatibodhanaipuNavatAmagresU(sa)ro vAgminAm / dRSTAnto gurubhaktisA(zA)limanasA maulistapAzrIjuSA, sarvAzcaryamayo mahi(hI)STasamayaH zrIgautamaH stAnmude // 8 // ahaMta bhagavaMta zrImahAvIradeva sAsanAdhIzvara, tehanai sAsana laukika lokottara parvamAhi zrIparyuSaNAparva rAjAdhirAjA tehanai samAgamani zrIkali(lpa !) sa(siddhAMtanI vAcanA bhaNA(NI)i / tihAM triNhi adhikAra jANivA / jinakalpa thivarakalpa sAmAcArIkalpa e trihuMmAhi jinakalpanI vAcanA chae vAcanAe paripUrNa huii| tau thivaranai adhikAri moTA prabhAvaka zrIkAlikAcAriya paNi huthA / jeha bhagavaMte bhagavaMtanA vAcanAnai anusArai pAMcami huMtIe parvarAjAdhirAja cauthinai divasi ANu / zrIsAtavAhana rAjAnA Agraha lgii| teha bhaNai kAlikAcArya thivaraceM caritra vakhANi / tau hu~ paNi amuka upAdhyAya AcAriya vANArIsanA Adesa lagI zrIsaMgha Agali vakhANisu / te caritra kavIzvara kuNae karI te likhai // namiUNa vIranAI, hayaduidAhaM ca aisayasaNAI / maNimo kAligamarINa. muyANusAreNa sacariyaM // 1 // vyAkhyA-zrImahAvIra deva namya(ma)skarI zrIkAlikAcArya nau] pradhAna caritra hu~ bhaNisu-vakhANisu / zrutAnusAraijima siddhAMta prakaraNamAhi kahA chai, tima kahAM chaha / zrImahAvIra deva hata bhaNIi hAMNAM (haNyAM) chai, jeha dukhya samasta manastApa-saMtApa Adhi-vyAdhi-roga-soga cautrIsa atisaya paitrIsa vcnaatisysNyukt| ehavA zrImahAvIra varddhamAnasvAmInai praNAma karI e caritra vakhANIsaha // 1 // paMcamIo cauthI(tthI)e, jeNa paju(jju)saNA kayA / tesiM pabhAvagANaM, cariyaM bhaNimo muri(ra)sakaliyaM // 2 // -jehe bhagavaMte pAMcama huMtI paryupaNAparva cauthinai divasa kIdhA kAraNa vizeSi, te prabhAvi]ka ziromaNinA caritra / chae rase saMkalita kahIyai chai / te bhagavaMta kuNa desa huyA te kavi kahai chai // 2 // atthitya bharahavAse, dhArAvAsa(sA)bhihaM puraM / rehai parika(rakka)mI tatya, vairasaM(siM)gho narAhivo // 3 // --e bharatakSetra pAMcasai chavIsa cha kalA pramANa / tehamAhi dhArAvAsa isai nAma ngr| tihAM baliSTha parAkramI vajrasiMha rAjA rAja pratipAlai // 3 // sIlAiguNasayAdhArA, sveNa murasuMdarI / surasuMdarippiyA tasa(ssa), tapputto kAligAbhiho // 4 // -te vajrasiMha rAjAnai surasuMdarI nAme paTTarAnI pravartai / kehavI te ! susIlA-suvinaya suvicAra surUpa suvacana sAkAra maryAdA pramukha lInA guNa zata tehanI AdhAra-sthAnaka / rUpi hasita devAla[nA]samUha, ehavI surasuMdarI / kukSizuktimuktAphala samAna zrIkAlikakumara iNi nAma putra pravarttai // 4 // bhaga(gi)NI sarasa(ssa)I so ya, vaDDhamANo diNe diNe / kameNa juva(ca)NaM patto, kalAsAgarapArago // 5 // -te zrIkAlikakumaranai bahina sarasvatI iNai nAma jaannvii| te saMyukta dini dini paMcavidha dhAvamAtrajane lAlamAna pAlyamAnaha tau kumara smarakrIDAbhavana navayauvana pAmyau / aneka zAstrakalA rUpa je samudra tehanau pAragAmI // 5 // / + prakSiptametacchalokASTakamAbhAti / For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 zrIkalyANatilakagaNiviracitA aha ujjANagao tatha(ttha), pAsaI guNadharaM guruM / viNaeNa va(va)daI pAe, suNaI gurudesaNaM // 6 // -athAnantara zrIkAlikakumara bahuvidha ramalikrIDA karatUu anyadA prastAvi zAlihotra zAstroktalakSaNopeta mAMsarahitamukhamaMDala madhyapradezi parimita behu karNa atituccha manoharapuccha romAvali atisnigdha vistIrNa pUThi, vAyunI pari caMcala capala atirosAla ehavA azva bheTaNai AvyA haMtA / tehe aJce ArUDha hatau anekasubhaTasaMyukta vanamAhi pahatau / rAmati krIDA karI jetalaha valai tetalaha zrIguNaMdharAcArya bhavya jovanai upadesa detA sAMbhalI kumara tihAM phutaa| vinayapUrvaka gurunA padakamala vAMdai / jeha bhaNI vinayasthAnaka nItizAstramAhi putranI zikSAnai adhikAri e zikSA kahI "vinayaM rAjaputrebhyaH, paNDitebhyaH subhASitam / anRtaM dUtakArebhyaH, strIbhyaH zikSeta kaitavam " // -vatsa ! vinaya karavAnI vAMchA hui tau rAjAnA putra samIpi baisyai / subhASitanI vAMchA hui tau paMDitasu goTha kare / kUDA bolavAnI vAMchAi jUyArIsuM saMga kare / kapaTanI vAMchAi khInI goThi kare / teha bhaNI mahAMta svabhAvai vinIta huvai / kumarai je gurunI desanA sAMbhalI / te sAMbhalI desanA kahai chai // " asAro esa saMsAro, jIviyaM taha caMcalaM / saMjjhArAgasamANaM ca, junvaNAi tahA muNa" // -bho kumara ! e saMsAra asAra, jIvitavya asAra, rAjyalakSmI asthira, saMdhyArAga samAna jIvitavya na matra (!) / pautra putra kalatranAM saMbaMdha ima jANI / suvivekI manuSya tamhA satasA bhaNI saMsAra sAgaramAhi bUDai // 6 // iya desaNasalileNaM, pakhA(kkhA)liyakalimala(lo) muNi(Ni) bhaNai / deha maha suddhacaraNaM, nittharaNaM bhavasamudassa // 7 // -ima desanArUpapANI taNai pravAhii karI dhautasarvapApamala hutau kumara be karakamala joDI guru pratai kahai / bhagavan ! mujhanai sarvavirata cAritra Apau / je cAritra saMsArasamudra huMtIu tArai // 7 // paMcahi purusasaehiM, pu(pa)bbaIo so ya sagurupAsammi / jugo(ggo)tti [ya] nAuna(UNaM), guruhi so niyapayae Thavio // 8 // -mAtA pitA pUchI pratibaMdha ma karau / e adhyavasAya ghaNI karmanI rAzi kSaya gaI hui tau upajai / te vAta sAMbhalI mAtA pitAnai bhalI pari pRcchavI / pAMcasai subhaTasahita zrIguNaMdharAcArya samIpi dIkSA liidhii| yataH "do cciya huti gaIo, sAhasavaMtANa dhIrapurisANaM / velahalakamalahatyA, rAyasirI ahava paJcajjA" / / --sAhasIka dhIra puruSanI bi gati chaha / vikasatI kamalA chai jihA~ ehavI rAjalakhamI bhogavai athavA pravrajyA dIkSA Adarai / dIkSA leI grahaNa sIkhyA, AsevanA sikhyA, isu sikhyatau huMtau kami krama zrIguNadharA gure jogya jANI ApaNai pATa thApyA / zrIkAlikAcArya mahAta(na) jugapradhAna hUyA // 8 // viharato(tA) saMpatto, uje(jje)Nie [ya?] kAligAyario / pavvaiyA viharatI, tatva samAgayA bhagAgi)NI // 9 // For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| -te kAlikAcArya vihArakrama karatA bhavika jIvi pratibodhatA ujeNI nAma nagarIi pahutA / havai sarasatI bahini paNi bhAInai pUThi dIkSA leI pravartanI padai vartamAna viharatI te paNi tatra pahutI // 9 // aha tatya naravara(riMdo, gaddabhividyAsusAiNasuraM(riM)do / nAmeNa gaddabhillo, itthIlolo saya(yA) vasai // 10 // -athAnaMtara ujeNInayarInAyaka gardabhI vidyAnI bhalI sAdhanA karI surendra bhaNIe indra mahArAja samAna baliSTa parAkramI gardabhilla nAma rAjA strololupa sadA pravartai // 10 // kAmamayaparavaseNaM, rairUpasamA sarasa(ssa)I teNa / dihA ni(da)DheNa tao, hIraMtI vilavae bAlA // 11 // -te gardabhila rAjA anyadA prastAvi krIDA nimitta nagara bAhari vanamAhi jetalai pahuMcai, tetalai te mahAsatI sarasvatI pravartinI rUpai te raMbhA tilottamA samA nagaramAhi AvatI dekhii| rAjA zrIgardabhila kaMdarparUpa je madAtiNai karI paravasa huu hu~tau cItavaha; " syuM jagamAhi kaMdarpadeva nathI ! jeha bhaNI ehavI surUpa strI susIla ?" ima cItavI, tiNaha ati pApiSTai te mahAsatI harI / te mahAsatI tivArai ima vilApa karavA lAgI // 11 // sA te vilApa hA suyadhara! hA kAlayamUrI!, maha rakkha rakkha eyAu / jiNasAsaNammi jamhA, uDDAhanivAraNaM sAhu // 12 // -he bhrAta ! aho zrutadhara ! aho zAsananAyaka ! tumhA huMtA mujhanai e pApiSTa lei nAi chai, eha hu~tI mujhanai rAkhau, jeha bhaNI jiNasAsaNa- uha nivAri, cAru bhalaM / sAsananA vidveSInai bodhinAsa / aNaMta saMsArIpaNuM bola / yataH " uDDAhakAragANaM, bohInAso annNtsNsaaro"| jinazAsananA uDDAhakAraka manuSyanai bodhi kahatAM samyaktavaro nAsa anaMtAM saMsArIpaNo bolau // 12 // aMteurammi NIyA, teNa nare(ri)dAhameNa aha sUrI / saMjuo(laggo) paDivohaNavayaNaM tassevamakkhAyaM // 13 // -tiNai nariMdAdhamai ima vilApa karatI mahAsatI aMteuramAhi ANaM nyAya majAdA mUkInai / yataH" kimu kuvalayanetrAH santi nAkaM na nAryaH ?, tridazapatirahalyAM tApasI yastaSevi / hRdayaNakuTIre dIpyamAne smarAgnA cucitamanucitaM vA veti ki paNDito'pi ?"+ // -kisau kamalasArIkhA netra chaha ehavI indrANI thakai tridasapati kahatAM iMdra ahilA je tApasI je sevI / hRdaya kahitAM hiyA rUpIyA tRNakuTIra chAparau tihAM kaMdarparUpi agni lAgai huMtai ucita anucita bhalI pADuI bAta na jANai / paMDita koI "vikalayati kalAkuzalaM, isati [zuciM?] paNDitaM viDambayati / adharayati dhIrapuruSaM, kSaNa makaradhvajo devaH" // + mUlAdarza etAhagazuddho pAThaH kima kuvalayanetrA saMta ninAkanAkanArja tridazapatirahilA tApasI yastiSevi / hRdayatRNakuTIre dIpyamAnAsmarAgnAvucitimanacitaM vA vetta ka paNDito'pi // For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIkalyANatilakagaNiviracitA -vikala karai kalAvaMtanaha, pavitranai hasai, paMDatanai viDaMbai, dhIravaMta puruSanai adhIra karai, kSaNa ekamAhi makaradhvaja kaMdarpa devatA / / ima kAmAtura te gardabhilla jANI kAlikAcArya zrIsaMgha saMyuktA tahaM pAsi jaI tehanaha pratibodhavA nimitti aneka vacana kahA // 13 // sA te vacana atthi sui sayasahasaM(saM), nariMdaduhiyANa rUvavaMtINaM / tAhi ceva [na] tico, tA eyAe kahaM tittI ? // 14 // --Ajan ! tAharai aMteuraM haMsagatigAmaNI janamanamohanI rUpaI devAMganA nAma dau ratI ehavI rAjAnI putrInA sata sahasra hutai jau tujhanai tRpti nthii| tau e mastakamuMDa zvetavastradhAraNI kurUpali ganInai grahaNai kima tRpti husai ! kintu pApanI vRddhi husai lokamAhi kujasa, paralokamAhi narakaphali / teha bhaNI sukha vAMchai tau e mahAsatI susIla melhi // 14 // so kAmaga(gga)hagahio, vayaNAmayasaMcio [vi] na hu bhinno tellakuDe jalabiMdu bva, taovAyaM kuNai sUrI // 15 // --te rAjA kAmarUpI ajagara taNai karI vikala huo| AcAryanA vacanAmRta jalai sA~cio paNi bhedaNau nahI / sIpari copaDai ghaDai pANInA biMdunI pari tivAra pachai AcArya upAya kIdhau / syau te upAya ! // 15 // kAu(U)Na gahilarUvaM, tao virUvaM vibhAsaya(e) vayaNaM / eso rAyA to ki, natthi hu eyasa(ssa) raju(jju)sirI // 16 // -pachaha AcArya gahilAnu rUpa karI aneka virUpa bolavA lAgau / syA te virUpa vacana ! / e rAjya tau syu ! e rAno samUla unmUlIsi / huM bhikSAcara tau sUM ? ehanai sarvathA rAjalakSmI nathI // 16 // evaM payaMpiUNaM, taha sagakUle tao gao sUrI / satya ya je sAmaMtA, susAhiNo desamAsAe // 17 // -ima anekavidha vacana kahI tihAM huMtI AcArya sagakUlanai viSaya gayA / tihAM je sAmaMta pravartai te dezabhASAi sAkhI rAjAi kahAI // 17 // nivo sAhaNusAhI [ya] ti(ta)ttha egaM musAhiNaM / vijjAvinANamaMteha(hi), AvajjiUNa ThiyA tahiM // 18 // -je sAmaMta rAjAnau je nRpa te sAkhAnusAkhI kahAI / tihAM eka sAkhI rAjA vidyAvinA(jJA)na maMtra taMtre karI AvarjI muni zAkhIzvara tehanai pAsa rahiyA // 18 // di(da)TTaNa ya kaNhamuhaM, pucchai taM sUriNo tao savvaM / sAhai rUdAesaM, so naravaiNo jahAvuttaM // 19 / / -anyadA prastAvi te kRSNamukha dekhI sUri pUchaDa; " rAjan ! e sI vAta ! tivArai te rAjA ApaNA rAjAnU ghora raudra Adesa jima Avau chai / te sarva kahai // 19 // churiyakacoliyasahio, leho'jja samAgao ya so ra(ru) Dho / maggai sIsaM maha taha, channavainivANamannesi // 20 // For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / 117 -e churI bhanai kacolau sahita lekha Aja AvyA chai / kAi kAraNa lagI te rAjA rUThau mAharau mastaka mAgai, tathA A desanA bIjA channavai majha samAna rAjAnA paNi / ehavaM rudra Adesa teha mAhi lakha chai // 20 // ko narau paravasattaM, na uNo dukkhaM ca jIvaharaNAo / ANAbhaMgo maraNaM, maha kiNhamuhaM au(o) jAyaM // 21 // -bhagavan | naraka kuNa parevasapaNuM / jIvaharaNa uparAMta dukha nhii| nareMdranI AjJAkhaMDana teha maraNa / eka pAsai rAjAnI AjJA mAravAnI, huM jIvavA vAMchu / teha bhaNI mAharUM mukha kAlau // 21 // ThANaloheNa maraNaM, kiM pAvaha kupurisu vya muhddvraa|| supurisa siMhagaya vva [1], ThANe ya ThANe ya sammANaM // 22 // --avasara jANI suguru teha prati kahai, syuM ? aho subhaTo kApuriSanI pari sthAnakanai lobhai maraNa sIdha pAmau chai ! satpuruSa siMha hastInI pari sthAnaka sthAnaka sanmAna lahai / yataH " trayaH sthAnaM na muzcanti, kAkAH kApuruSA mRgAH / sthAnabhraSTA na zobhante, siMhAH satpuruSA gajAH" // -tamhA bhalA subhaTa suravIra akAlamaraNa sIdha pAmau ! majha pUThi Avau / isyau kahai hu~tau // 22 // to savve pacchanosaraNaM kAu(U)Na sariNo vIrA / uttariUNa ya siMdhu, suradRdesammi saMpattA // 23 // ---tau te vIra sUra sarva sAmaMta prachannaM chAnA / sUri bhaNIi AcArya tehay sariNa krii| siMdhunadI UtarI / avichannapayANe sorahadesamAhi AvyA // 23 // vAsAratte patte, gaivigdha[ka]re tao bhaNai bhayavaM / ciTThaha niyaniyaThANe, saMmiliyA jAva vAsantaM // 24 // -tetalai varSAkAla Avyau / cAlI hAlI koi na sakai / kardamAkula prathvI huii| meha varasavA laagaa| taNai avasara bhagavaMta teha prati kahai / aho subhaTo ! saMmita hutA ApaNai ApaNai thAnaka rahau / jAsIma varSAkAlanau prAMta / tahatti karI te sarva tahAM rahAyA // 24 // vAsaMte saMdiTThA, savve te vajaraMti bho bhayavaM! / amhe saMbali(la)rahiyA, balavaMto pahi kahaM jAmo ? // 25 // -pachai varSAkAlanai prAMti te bolAvyA huMtA isyuM kahai / aho bhagavan ! amhe saMbali viNu mAlavA sIma kima jAU / saMbali khUTA // 25 // sUrIhiM tao sAsaNadevIvaradinacU(cu)najogeNa / nippAyaMta(yamai) mahaMta, kaNayamayaM iTiyApAyaM // 26 // -te vAta sAMbhalI suhagure sAsaNadevI datta cUrNanai joga tatkAla suvarNamaya iTavAha kIdhau // 26 // gahiu(U)Na saMbalapalaM, mumAlavaM pappa mAlavaM pattA / te savve naranAhA, mAippo esa suguruNaM // 27 // -yathAjogi saMbala lei sumAlava bhaNIi lakSmIlava pAmI te naranAtha mAlavai pahutA / e sarva mahAtmya sugururnu jANivo // 27 // For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 118 www.kobatirth.org zrI kalyANatilakagaNiviracitA ujjeNInaranAho, samAgao sammuhaM mahAjuddhaM / kAu (U)Na jio naho, ujjeNIe paviTTo so ||28|| - te AvI sAMbhalI gaIbhilla rAjA saMmukha AvI rathasyuM ratha ghoDAsuM ghoDA, pAyakasuM pAyaka, hAthIsuM hAthI, rAjAsuM rAjA, dhanurdhara dhanurdhara - ima nyAyai mahAyuddha karI sagarAjAi jItau huMtau gaIbhilla nAsI nagarImA hi paiThau // 28 // aha sUrI sagasahio, rohaM kAUNa saMDhio tattha / samaraMgaNaM ca jAya, diNe diNe ubhayapakkhammi ||29|| --athAnaMtara sUri sagasahita gaDharoho karI tihAM rahau / dine dine bihuM dale saMgrAmAM (samarAMgaNa hui ||29|| aha annayA sameyA, saguruM ( sagA ) pucchaMti kALigAyariyaM / dugaM sunnaM dIsa, jujhaM na havai ajja ! kaI ? ||30|| --anya dine saga AvI kAlikAcAryanaha kahai svAmI Aja yuddha na hui / gaDha sUnA dIsaha te kAI ! sUri bhAi // 30 // Acharya Shri Kailassagarsuri Gyanmandir kiNhahamIdiNo so, ArAha gaddarbha mahAvijjaM / tavvayaNasavaNayAe [3], parabalaM jAi paMcataM // 31 // -- Aja kRSNASTamI dina te rAjA gardabhI vidyA sAdhai chai / tehanA vacana sAMbhalI karI parabala paMcatya bhaNIe maraNa te pAmaha / raudra gardabhI vidyA varttaI / kou upAya kariva // 31 // kosadugaM gaMtUNaM, sabaraM saMThaviya tattha jujjhamuho / sUrI aTThattarasayaM, gahiUNaM saddavehINaM ||32|| -kAlikAcArya bi gAu pAchA jAi / sabara sainya tihAM rAkhI / juddhAbhimukha aTThottara saya sabdavedhI subhaTa leI tihAM bhaNI cAlA // 32 // tatthAgao susuDo kalAyaro kAligAyario sUrI / jAva pasAre muhaM sarehi bhariyaM muhaM tAe ||33|| bhaNio so sUrIhaM (hiM), re eyaM bhavaMtare puNa, pAvihisi -jetalai subhaTa kalAsAgara kAlikAcArya tihAM Avyau tetalai maMtranai yogi gaIbhIiM mukha pasAraM / sabdavedhI subhaTa sahita AcArya samakAla tehanUM mukha bhAthA sama tUNIra samAna kodhau / sare bharuM // 33 // muttapurIsanisaggaM, kAu(U) NaM tammuhe tao naTThA / gahiyaM puraM sa gahio, gaddabha iva gaddabhillani ||34|| -- pachate gardabhI mala mUtra tehanai mukha kari tihAM huMtI nAThI / te nagara loghau / te gardabhilla rAjA gardabhanI pari jhAlau / sage AcArya samIpa ANau // 34 // durAyAra ! [?] pAvatarupuSkaM / ao ya marayaphalaM ||35|| 66 - AcArya te bolAvyau | isu kahauM; " durAcAra ! pApatarubIyaM pApatarunuM pha(phU)la, e rAjabhraMsapaNuM / bhavAMtare e sAdhvInA sIlakhaMDana lago narakAdikanA dukkharUpa phala pAmIsi // 35 // For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / bho kuNaha dhammasaraNaM, ahupA ciya muccae jao sigdhaM / no paDivajjai to so, nivAsio tehi visayAo // 36 // --valI AcArya kahai; " rAjan ! ajI gau nathI, tAharu kAi, jau dvividha dharmamAhe eka dharmanuM aMgIkAra karai tau rAjya ApIi / eha huMtI sIghrapaNai muMkAI / ima kahuM paNi paDivajai naho / tivArai te sagarAjAi gardamilanai mAlavA huMtI nikaasu| dUri kIghau // 36 // sUrihiM te rAje(rajje)su, ThAviyA saMjame tahA bhagiNI / balamitta-bhANumittA, jAmisuyA tatya saMpattA // 37 // -sa gure te rAjya thApyA / savihuMnai vihacI mAlavAna rAjya ApuM / tathA bhaginI sarasvatI saMyamai thApai / ApaNapai gacchamAhe AvI iriyAvahI paDikamI micchAmi dukkaDa dei / vihAra karatA jihAM balamitra-bhAnumitra bahinanA beTA chaha tihAM bhAvyA // 37 // bharuyacchadesapahuNo, pahapavemutsa(ccha)vaM ca kAUNaM / soUNa nivaipa(pu ?)ttIbhAnusa(si)rInaMdaNo dhammaM // 38 // -te bharuaccha desanA ThAkura teha prabhu zrIkAlikAcArya- pravezotsava savistara karAvyA / pachaha prabhunI desanA sAMbhalI balamitra rAjAnI putrI tehanau naMdana kuNa eka viseSa karai // 38 // muhagurukahiyaM giNhai, balabhAna(Na)nAmao ya pavija(vaja) / jiNabhattaM nAu(U)NaM, niva[3]purohA kuNai vAyaM // 39 // -rAjA zrIvalamitra tehanI putrI bhAnuzrI, tehanau naMdana balabhAnu nAmA kumAra suhagurunuM kathita dharma sAMbhalI dIkSA lIdhI / ima rAjA rAjaloka jinazAsana bhakta jANI rAjAnau purodhA suyasA nAma guru sAthi vAda karai sabhAmAhe // 39 // so niji(jji)o gurUha(hiM), vayaNehiM vaMciUNa nivaloo(e ?) / ThANe ThANe bhattaM, aNesaNIyaM ca so kAsI // 40 // -pachai te gure jItau / lokamAhi purodhAnI mAnamlAni huI / tivAra pachada tiNai brAhmaNai isye vacane kara rAjA nagara loka vaMciu / sA te vacana; " aho rAjan ! eka sonau nai surabhi / suhaguru anai sgaa| evaDau kAi karau / e suhagurunA pAyakamala pUjIi, ArAdhIi, teha bhaNI e jihAM baisyai pagalAM nyasai, te bhUmikA ApaNe page kima sparzI ! AsAtanA huvaha / gurunai sarasa AhAra diij"| ima mugdha lokanai kapaTavacane vipra tArI / thAnaki thAnaki bhakta aneSaNIya karAvI guru calAvyA // 40 // tA sa gurU kAraNao, samAgae vi ya ghaNe payaThA(iTThA)NaM / patto purappasa, kuNai nivo paramabhattIe // 41 // -tadanaMtara guru kAraNa jANI varSAkAle vihAra karI paThANapuri AvyA / paramabhaktai tihAM sAtavAhana rAjAi nagarapravesa kraavyu| tihAM sukhada rahai // 41 // For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIkalyANatilakagaNiviracitA sirisAya(la)vAya(ha)NeNaM, saMgheNa ya kAligAriyA bhaNi[yA] / chaTThIe kAyavvA, pajUsaNA na uNa paMcamI(mi)e // 42 // .--anya dina rAjA zrIsAlavAhana anai saMdhi kAlikAcArya pUchyA / hama kahyu; bhagavam ! paryuSaNA chaThi dini karau na puna pAMcamai te syai // 12 // paMcamIe iMdamaho, cchavyavaTTa [?] ga(ga)tava(bva)meva savveNa / teNa na jiNANa pUyA, bhavasa(vissa)i tattha to kuNaha // 43 // --bhagavan ! pAMcamai iMdra mahocchava chai / sarvaloka tahAM jAsai / teha bhaNI jina zrIvItarAganI pUjA snAtrAdika nahI hui / teNi kAraNa lagI chaTTiiM karau mayA karInai // 43 // sUrI pabhaNai tatto, calai kayA vi ya sumerugiricUlA / na hu paMcamIdiNAo, pajo(jjo savaNA na(ya ?) aikame(mai) // 44 // -tivArai AcArya kahai; rAjan kadAcit merunI cUlikA kalpAMta vAya hatI cAlai paNi e paryuSaNA bhAdavA sudi pAMcama thakI na cAlai / pAMcami atikramai lAMghai nahI // 44 // bhavau cautthIe to, tithunnaya(i)kAraNaM ca sUrIhi nAu(U)Na pavvarAya, kayaM cautthIdiNe paramaM // 45 // -tau svAmI parvarAja cauthai huvai / e vAta sAMbhalI tIthinnatara jANI sugure e parva cautthInai dini kIdhA // 15 // bhaNiyaM ca jao mutte, AreNAvi kappai Na parao [?] / aha annayA sa sIsA, sacchaMdA kAlabhAvAo // 46 // -jeha bhaNI sUtramAhe kahuM arvAg bhaNI eu rahau kalpai paNi parahuM na kalpai / anyadA bhAcArya prastAvi svaziSya svacchaMdavarti cAlatA dekhI kAlanA doSa lagI syuM kIdhau / te kahai // 46 // sijjAyaragihavaiNo, kahiu(U)NaM sUriNo gayA turiyaM / sIsANusIsabahumuyasAgaracaMdassa ya samIve // 47 // -pachai sijAtara zrAvakanai kahI ApaNapai ziSyAnuziSya sAgaracaMdrAcArya samIpi aavyaa| te sUtA sUtA mUkyA // 47 // bahu maniu(U)Na teNaM, vijA(jjA)mayagavieNa bho vuDha(ida) ! / pucchai(su ?) visamapayaM jaM, tumhANaM vahae kiMci // 48 // -paNi tiNai vidyAmadagarvita huMtaha mAna-sanmAna na dIdhau / na ulikhyA / na jANyA AvInai kahai bho vRddha ! kAMi viSama pada tamhArai hRdaya huvai te pUchau / huM savihuMnA saMdeha bhAMjau / pachaha gure AcArya sagarva jANI pUchai // 48 // tao vivAo jAo, atthI natthi ti dhammavisao ya / tAvAgayA ya sIsA, gAo so kAlagAyario // 49 // For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| 121 -nAsti dharma e viSayaIDa saMdeha pUchau / vivAda huu / tihAM vAda karivau tetalai te ziSya AvyA / savihu~ jaNe AcArya jANA // 49 // abbhuTeDiUNaM to, sAgaracaMdo vi laji(jji)o pAe / paDio khamAvai gurU, viNao dhammassa mUla ti // 50 // -tadanaMtara te kAlikAcArya jANI sAgaracaMdAcArya lAjau hu~tau AsaNa thako uThi vinayasahita page lAgau / gurunai khamAvai jeha bhaNI vinaya dhanu(meM) mUla // 50 // aha sohammasuriMdo, sImaMdhara jiNavariMdavaSA(kkhA)NaM / nigo(ggo)yaviyAramayaM, suNiUNaM pucchae bhayavaM // 51 // -athAnaMtara saudharmendra sImaMdharasvAmInuM vakhANa, nigodanA vakhANa tanmaya tatsvarUpa sAMbhalI bhagavaMtanai pUchaha // 51 // bharahe ko vi viyAro, eso sayalo vi jANaI majjhaM / / saMdisaha bhaNai bhayavaM, to mugurU kAligAyario // 52 // -bho bhagavan ! e samasta vicAra bharathakSetramAhe kIi jANai chai, kiM vA nahIM ? e vAta mujhanai kahau / tivAra pachaha bhagavan ! zrIsImaMgharasvAmi zrImukhai zrIkAlikAcArya kahai jANai eha bAta sahI // 52 // gaMtUNa tattha pucchai, diyaveseNaM niyAjyaM iNdo| samayabaleNaM gAu(o), eso iMdo na uNa maNuo // 53 // -pachai brAhmaNanai vesi iMdra tihAM AvI ApaNuM Ayu puuchi| siddhAMtabalai AcArya jANai / aiM iMdra manuSya na hui // 53 // payaDIbhUya tao taM, thuNiu(U)NaM sarasamahura vi(va?)ggUhi / / kAu(U)Na ThANadAraM, vivarIyaM to gao iMdo // 54 // -zrI iMdra jANyA pachai pragaTa huI / te AcArya zrIkAlikasUrinai sarasa madhura vacana stavI / upAzrayadvAra viparIta karI ApaNai ThAma pahutA iMdra // 54 // sAsaNakayappahAvo, samae saMlehiu(U)Na appANaM / saMpato(to) suraloyaM, guNanilao kAlagAyario // 55 // -ima jiNasAsaNamAhi prabhAvaka siromaNi samasta sUrinA guNanau nidhAna samaya prastAvi ApaNau mAtmA saMlekhaNA karI sUraloka pahutA zrIkAlikAcArya // 55 // apparuisIsaheu, kayaM kahANayamiNaM [ha] samAseNaM / sirijiNasamudasuhagurususIsakallANatilaeNa // 56 // --e bAlAvabodha samAsa bhaNIi saMkSepaiM / alparuci mahAtmA mahAsatInai hetu kIdhau / zrIjinacaMdrasUri paTTapUrvAcalasahasrakarAvatAra zrIjinasamudrasUri suhaguru tehanai ziSya vANArIsa kallANatilakagaNii / etalai e kathA paripUrNa vakhANI / thivaranai adhikAra / tihAM vivekIA zrAvaka dAna sIla tapa bhAvanAi karo ApaNI lakSmI saphala karai / savihUM mAhi bhAvanA hutI prabhAvanA guruI tau Aja amako zrAvako zrAvaka prabhAvanA karI ApaNAM janma jIvitavya saphala karaha / evaMvidha puNyapramANa caDai te devagurunA prasAda / teha bhaNI tehanA prasAda lagI zrIsaMgha AcAndrArka jayavaMta huu // 56 // iti zrIkAlikAcAryakathA bAlAvabodhaH kRtaH vA0 kallANatilakagaNibhiH // paM. kusalAlipIkRtam ; zrImaroTakoTTamadhye // saMvat 1625 varSe zrAvaNavadi 11 dine lipIkRtam / mAnakusalavAcyamAnaM ciraM jIyAt // zubhaM bhavatu / shriiH|| For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAlikAcAryakathA-saMskRta -- gurjaravibhAgaH / [13] zrIdevendrasUriviracitA kAlikAcAryakathA | ( racanAsaMvat 13 zatAbdi ) zrIvarddhamAnamAnamya, kAlakaH kathAM bruve / pazcamItaturthyAM ca yazcakre paryuSaNAmaham // 1 // ste jambUdvIpazrInetre kSetre'sti bhArate / dhArAvAsaM puraM yatra, janaH sarvo'pi dhArmikaH // 2 // tatrArikarisiMho'bhUd, bairisiMho nRpo'sya tu / rAjJI rUpajitA'martyasundarI surasundarI ||3|| tayoH sarvaguNAdhAraH kumAraH kAlakAhayaH / sarasvatyanujA cAsya, prajJA'pAstasarasvatI // 4 // krIDArthamanyadodyAnaM, mitrapaJcazatIvRtaH / hayArUDhaH kumAro'gAjjayanta iva nandanam ||5|| tatra dikkumudAnandapradamindumivArakau / guNAkaraguruM dRSTvA vavande niSasAda ca ||6|| tataH saMsAravairAgyakAriNIM dharmadezanAm / zrutvA kumArazcAritrasAmrAjyotkaNThito'bhavat // 7 // atho kathaJcit pitarau, mutkalApya nRpAGgabhUH / svasvamitrayutaH surai (re) ratnamivAdade ||8|| krameNAdhIta siddhAntaH, kAlakarSiH nije pade / guruNA sthApito yasmAd guNagauravakAraNam // 9 // atha zrIkAlikAcArya:, sUryavat saparicchadaH / bhavyAjabodhaM vidadhayya, yayAbujjayinIM purIm // 10 // tatra lokaca koraughAn dezanA matadAnataH / tamo nirasya sUrInduditAnudapAdayana // 11 // Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 kAlikAcAryakathA / sAdhvIyutA'nyadA sUrininasAyai sarasvatI / pathi vrajantI bhUpena, gaI bhillena vIkSitA // 12 // tadrUpAkSiptacittaH sa dasA(zA)sya iva jAnakIm / bhrAta! mAM rakSa rakSeti, jalpantI tAmapAharat // 13 // tacchatvA cintayA cAntA, sUri pasA yayau / poce ca nRpate ! nyAyapathasthAH pRthivIbhujaH // 14 // tadenAM liGginI muzca, santi te'tyadbhutAH khiyaH / ityukto'pi dharAmAnirajaniSTa sa maunabhAcha // 15 // saMghasyApi vacastena, nAmanyata tato muniH / ye saMghapatyanIkAghAzchedyAste viSavRkSavat // 16 // dhyAtveti saMghAM vidadhe, bhoH ! bhoH ! zRNuta pArSada ! / nRpo mayA'yamunmUlya, pavaneneva bhUruhaH // 17 // tato nirgatya gacchasya, zikSAM dattvA svayaM guruH / vidhAya athilaveSaM, bAlakaiH parito vRtaH // 18 // yadi gaIbhillo rAjA, zrImAjyaM rAjyamasya vA / tataH kimityAdi jalpan , bhramati sma pade pade // 19 // yugmam // tat tAzI sUryavasthA, prekSyAmAtyAdibhirnRpaH / vijJapto'pi na tadvAkyaM, mene pratyuta roSabhAk // 20 // tamatvA rAsabhIvidyAbalavAn nAparairnRpaiH / jIyate'yamiti dhyAtvA, zakakUlamagAnmuniH // 21 // tatra mantrAdikalayA''vajito gurupuGgavaiH / zAkhireko'bhavacchuddhazrAddhavad bhaktitatparaH // 22 // atha zAkhimabhoH kazcit , dUtaH zAkhipuro'mucat / yamajihAmiva mANimANitAntakarI dhurIm // 23 // tad vIkSato'tivicchAye, tasmin mUrijaMgI suhat ! / kiM khinnaH sa jagAvasmAta , svAmI ruSTo mamopari // 24 // so'nyeSAmapi kiM ruSTa ityukte mUriNA zakaH / / Acakhyau kSurikAyAM SaNNavatyako vilokyate // 25 // tadanyapazcanavatizAkhivande ruroSa sA / sariH zrutveti dathyau me, vAJchitadruphalaMgamI // 26 // nIce(ca)rUce ca mitrAsu, pRccha ke te tataH zakaH / dUtAva tadAkhyA jJAnA, taM mpasRja[d] dAnapUrvakam // 27 // For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 124 www.kobatirth.org zrI devendrasUriviracitA sUrirAha suhRdyartha, mA prANatyAgamAtanu / tAnekatra melayitvA cala mAlavakaM prati // 28 // tathAkRte sUriNA ca taiva tantrayutaiH saha / zAkhi sindhunadIM tIrtvA, surASTrArATramAsadat // 29 // art tatra jalotphAle, varSAkAle samAgate / sainyavAsAn vitIryAsau, mukhyazAkhiravAsthitaH // 30 // talakSmImasahamAna ivAyAte phaLAkule / zaratkAle'vadat sUrirbho ! bhovalata vegataH ||31| dravyAbhAvAt kathamagre, gamyate tairitIrite / cUrNayuktyeSTikApArka, raimayaM cakravAn guruH ||32|| tato hRSTAH zakapraSThAH, SaNNavatyA vibhAgakaiH / svarNamAdAya calitA gatAzrojjayinIM purIm // 33 // sasainyo garchabhillospi, nagaryA niryayau tataH / zAkhi bhUdhavayoryuddhaM jAtaM rAma- dazAsyavat // 34 // rAjJA zAkhibhiyA bheje, pheruNeva purandarI / tataste zAkhayo'yudhyan, gaDhasyaiH subhaTaiH saha ||35|| raNo nAtheti tairuktaH, sUriH zyAmASTamIM jaga / tat pazyata kApi kharIM, sAdhayantaM nRpAdhamam // 36 // pazyantaste tathArUpaM, bhUpaM prekSyAvadad guroH / so'pyAha rAsabhI zabda, vidhAtryArAdhitA satI ||37|| zabdazravAd vicaitanyaM, sainyaM sarve bhaviSyati / tad dvigavyUtiparato, nayata dvipadAdikam ||38|| matpArzve'STAdhikazataM yodhAnAM zabdavedhinAm / sajjIkuruta tairapyevaM kRtaM sUribhASitam ||39|| yAvadrAvakRte kharyA, dUramutpATitaM mukham / vizikhaiH pUritaM tAvacchAkhibhiH sUrizikSayA // 40 // gatazaktistato ruSTA, rAsabhI bhUpamUrddhani / kRtvA mUtraM purISaM ca, hAdinIva tirodadhe // 41 // iyadevAsya sAmarthyamityuktAH sUriNA zakAH / maGktvA purIM gaIbhilaM, baddhvA ninyuH guroH puraH || 42 || sUrayospyalapan pApa !, bhavatA haThatastadA / yaH samAropitaH sAdhvIzIlabhaGgamahIruha! ||43 // saMghavAganyathAkArinIrapUreNa cokSitaH / tasyaiSa te'dhunA rAjyApabhraMzaH kusumonamaH || 44 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 125 kAlikAcAryakathA / phalaM tu vabhraduHkhAdi, bhavitA svIkaroSi cet / vrataM tatpApato muktirbhavabhramaNamanyathA // 45 // kulakam // ityukto munIndreNa, na prabuddho nRpAdhamaH / / zakebhyo mocitazcArya, dezAntaramazizriyat // 46 // AlocitapratikrAntA guravo gacchamAzrayan / tathA sarasvatta sAdhvIM, vratamagrAhayat punaH // 47 // mukhyazAkhirabhU rAjA, sAmantA apare punaH zakakUlAdamI aiyuriti khyAtimaguH zakAH // 48 // atha sUryavadAnaM tacchutvA muditamAnasaH / bhRgukacchapurAdhIzo, jyeSThajAmitanUdbhavaH // 49 // balamitranRpo bhrAtRbhAnumitrayuto gurun / mantriNA'tha vidaghe, tatmavezamahAmaham // 50 // yugmam // gurUNAM kurvatAM vyAkhyAM, tatrAnyedhupasvasuH / bhAnuzriyo'GgabhUrdIkSAM, balabhAnurupAdade // 51 // jainabhaktaM nRpaM jJAtvA, purodhA'vi(vI)vadanmudhA / sUriNA vijitaH kaNThIraveNeva matagajaH // 52 // pandhapAdapadAkrAntirdoSAyeti purodhasA / ukto'nyadA nRpaH smAha, visRjyante kathaM mI ? // 53 // yAsyantyete'neSaNayetyukto vipreNa bhUpatiH / RjutvAt tAM vyayAd yasmAd, durjanaiH ko na vazyate // 54 // ghanAgame'pi sughanAgamo jJAtveti mUrirAT mahArASTra pratiSThAnAmidhaM puravaraM yayau // 55 // (3) tatra sUrIzvaraM sAtavAhano'vanivallabhaH / saMghena sahitaH mAvezayadutsavapUrvakam // 56 // vyAkhyAnAnantaraM sUriM, sasaMghaH sAtavAhanaH / vijJo vijJapayAmAsa, zrImatparyuSaNAkRte // 57!! janAnuvRtyA mayakA, kAryaH syAt pazcamIdine / indrotsavastat prasadha, SaSThayAM paryuSaNAM kuru // 58 // sariH provAca paJcAzatkAderjinavarAdayaH / purA paryuSitAstadvad, guravo nastayA vayam // 19 // For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdevendrasUriviracitA ataH paryuSaNAparva, nAtikrAmati paJcamIm / veLAbhuvamivAmbhodhijalakallolamAlikA // 60 // caturthyAMmastviti mokte, bhUbhujA sUrayo'bhyadhuH / astu proktaM hi siddhAnte, parivastavyamArataH // 61 // tadAdhabhUt paryuSaNA, caturthI pazcamItiH / mahadbhiH svIkRtaM kRtyaM, sarvo'pi anumodate // 62 // ziSyeSvayAvinIteSu, guruH zayyAtarAgrataH / zikSAmuktvA'gamacchiSyaziSyasAgarasannidhau // 6 // sa tu vidyAmadAnopalakSitaH sAgarendunA / Uce ca viSamaM kazcit , sUtrArtha pRccha mAM jaran ! // 6 // vRddho'bhyadhAnamaskAra, muktvA nAnyad vedamyaham / tathApi pRcchetyAcAryoMditaH sthavira UcivAn // 65 // vRddhAvasthocitaM dharma, vyAcakSvAtha sa sAgaraH / anityatAbhAvanAdidharmamatyarjitaM jagau // 66 // zuddho'pyAhAdhyakSamukhyapramANAgocaratvataH / naiva saMbhAvyate dharmaH, zaGkakarNaviSANavat // 67 // tanmudhA kriyate klezo, mRIstadviSaye tataH / ataH kSubdho'pi dhRSTatvamAhatyetyAha sAgaraH // 68 // he vRddhavarya ! tatkAryasaukhyAderupalabdhitaH / samastyeva tarAM dharmaH, zrItIrthaGkarabhASitaH // 69 // yuktyaivaM sthApite dharme, sAgareNa tato guruH / sthitavAn maunamAdhAya, mA'sau jAnAtu mAmiti // 70 / / aho ! sAkSAdasau vRddho, matpitAmahasanibhaH / / ityuktvA sAgarAcAryoM, nijamAsanamAsadat // 71 // athAntevAsino duSTAH, prAtaH zayyAtaraM gurus / pRcchanti sma tataH kRcchrAjjAtodantAstamanvaguH // 72 // sAgareNApi te dRSTAH, pRSTA yAvad vivakSavaH / abhUvaMstAvadAjagmuH, zrIsarAndrA bahirbhavaH // 73 // tataH sasAgaraiH sAdhundairmandA(nde)kSitAnanaH / vanditAH kSAmitAH pUjyA apunaHkaraNelaH ca // 4 // utthApya vAlukAmasthadRSTAntena ytiidhrH| bodhitaH sAgaro vidyAmadamaujyat tataH param // 15 // For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| 127 (4) videhe'nyedhurAsAtha, svaHsvAmI sImandharaM jinam / nantuM gato nigodAnAM, vyAkhyAnamazRNod vRSA // 76 / / apRcchacca prabho! varSe, bhArate sAMprataM hi kaH ? / evaM vicArakanAtha ! kAlakAcAryamUcivAn // 77 // buddhabrAhmaNarUpeNa, zakreNAgatya mUrirAT / pRSTo nigodavyAkhyAnaM, jinendravadacIkathat // 7 // punaH zakro jagAvAyuH, kiyad vada mama prabho ! / sariruce zrutajJAnAbdherindrastvambhuprabhuH // 79 // tanizamyAtmano rUpaM, prakaTIkRtya mAsuram / kRtAJjaliyaMtipraSThaM, hRSTastuSTAva vAsavaH // 8 // jaya pravacanAdhAra !, jaya jJAnavadagraNIH / jaya sImandharajinastuta ! zrIman ! namo'stu te // 8 // iti stutvA'nyato dvAraM, zayyAyA viracayya saH / devAnAmadhipaH svIyaM, devalokamazizriyat // 82 // zrIsUrayo'pi pratiyodhitAvanI___janAH prakluptA'nazanAH samAdhinA / AyuH prapAlya tridazAdhipAdikA__ maramabodhArthamivAzrayad divam / / 83 // ___ iti zrIkAlikAcAryakathA samAptA // pattanasthahemacandrAcAryajJAnamandirabhANDAgArasya DA. naM. 131 pra. naM. 3998 Adarza zloko'yamadhiko dRzyate-- yAvanjinamataM yAvat , sumerudharaNIdharaH / tAvad kAlakasUrIndrakatheyaM avi nandattAt // 44 // asyAH praterevAnte puSpikAsahitaM likhitamidam iti zrIkAlikAcAryakathA samAptA // iyaM kathA zrIkAlikAcAryasya devendrasUriNA viracitA / nakSatrAkSatapUrita0 // 1 // saMvat 1525 varSe zAke 1390 jyeSThamAse kRSNapakSe SaSThIdine zukravAsare zravaNanakSatre aindranAmayoge mAjanyapuravare suratrANamahamUdarAjyapravarttamAne zrI................ [ ataH paraM haritAlaprayogeNa prabhraSTAnyakSarANi] For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [14] zrIrAmabhadraviracitA kAlikAcAryakathA / racanAsaMvat 13 zatAbdi ] jagadvanyo mahAnandakandakandalanAmbudaH / dadhAdamandamAnanda, devaH zrIjJAtanandanaH // 1 // zrIjayaprabhasUribhyo'nUcAnebhyo yathAzrutam / yathA''gamebhyazca tathA, vakSye paryuSaNAsthitim // 2 // ramAmiriva rAmAbhiH, murairiva narairyutam / astyatra bhArate varSe, dharAvAsAbhidhaM puram // 3 // vikrAntaridurvArasamarAdhvaradIkSitaH / / vairisiMha iti khyAtastatrA''sIt pRthivIpatiH // 4 // tasyAtivaryasaudaryanirjitA'maramundarI / abhUt paTTamahAdevI, vizrutA surasundarI // 5 // dAnazauNDaH sAhasikaH, sAMyugInaH prasannadhIH / sadudvaho'bhUd vikhyAtaH, kumAraH kAlakAbhidhaH // 6 // so'nyadA vAhakelItaH, pratyAvRtto vanasthitam / guNAkarAbhidhaM sarimapazyat praNanAma ca // 7 // dharma tebhyaH samAkarNya, jAtacAritradhIstataH / gatvA gehaM svabandhUMzca, mocayitvA mahAgrahAt // 8 // srestasyaiva pAdAnte, kSatrANAM paJcabhiH zataiH / svasvatrA ca sarasvatyA, yuktaH so'thA'grahId vratam // 9 // gItArtho'dhItasiddhAntaH, zamI saMpannasadguNaH / sa svagacchAdhipazcakre, zrIguNAkaramUribhiH // 10 // athA'sau kAlikAcAryaH, kuJjaraH kalabhairiva / anagAraiH parItaH svairvijahAra vasundharAm // 11 // zAsanasyonnatiM kurvan , urvI ca pratibodhayan / ujjayinyAmagAd cA(vA) yodyAne ca samavAsarat // 12 // AgatyA''gatya paurAzca, sUrINAmantike'nvaham / ghRNvanti dezanAM samyag , bhavavairAgyavarzinIm // 13 // For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 129 kAlikAcAryakathA / tasyAM puri zrIramyAyAmalpasaco jaDAtmakaH / AsId gardabhilo rAjA, rAjIvinyAmiva plavaH // 14 // rAjapATayAM gato'nyedhuH, satIM sAvAM sarasvatIm / apazyan nRpavarmasthAM, cyutaH sa nRpavartmataH // 15 // viyogena smarasyeyaM, kiM rativratamagrahIt / vratacchannamaho rUpaM, viSA''vRtamivA'mRtam // 16 // smarA''tureNa tenati, liptA sa'ntaHpure nije / hA bhrAtaH kAlakAcArya !, rakSelatyAdhAla(tyAla ?)pan(tI 1) muhuH // 17 // nAnoktibhiH sUribhizca, bhaNitastAM sa nAmucat / AsanavyasanacchannamatInAM ka zubhaM manaH // 18 // catuvidhena saMghena, rAjapumbhizca nItimiH / bhaNito'pi muhuryAvat , prapede na sa kizcana // 19 // kraddho'ya kAlikAcAryaH, krIDatakalpAntabhISaNaH / tAvat samakSaM saMghasya, pratijJAmakarodimAm // 20 // saMghasya pratyanIkA ye, gurUNAM ghAtakAca ye / teSAM gatimahaM yAmi, yama(na) nRpapAMzanam // 21 // unmUlayAmi no rAjyAnmUlAd vRkSamivotthitam / vratacchannamapi kSAtraM, tejo hi spha(sphurati sphuTam // 22 // AcAryazcintayatyeSa, svabhAvAt prauDhapauruSaH / kiM punaH kRtasAhAyyo, gardabhyA vidyayA'nizam // 23 // upAyairu(revotpATayo'sAvityunmatta ivAbhavat / malapaMzcA'bhramat pauraiH, parItaH paritaH puri // 24 // yadi gardabhillo rAjA, tato me kimataH param / muniviSTA yadi purI, tato me kimataH pu(pAram // 25 // yadi zUnyagRhe svApastato me kimataH param / bhojanaM yadivA bhailaM, tato me kimataH param // 26 // ityAdi malapantaM taM, vIkSyA''huH kRpayA prajAH / ghira bhUpaM gaNabhRd yena, lahito durdazAmiti // 27 // zrutveti dhikriyAM rAjA, vijJaptaH sacivaiH punaH / kuru prasAda bhUpendra !, vimuJcaitAM tapasvinIm // 28 // nindatIha jano'tIva duryazazcAnyarAjam / amutra narakaM ghoraM, vratinIvratabhaGgataH // 29 // 33 For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIrAmabhadraviracitA santyanyAH kiM na te deva !, mandire madirekSaNAH ? / yadevaM bhAvahInAyAM, vatinyAM premanirbharaH // 30 // ratyAtmakaM bhavet saukhyaM !, sA ca bhAvAtmakA sphuTam / mubhUSu bhAvahInAsu, tataH syAt kIdRzI ratiH ? // 32 // ityAdibhiH sAmavAkyaistairuktaH sacivaiH krudhA / pratyuta prAjvalad bhUpaH, sappiH siktaH(ktaM) kRzAnuvat // 32 // jJAtvA cikitsyantaM sUriH, sAmarSa niragAt purAt / kaubeyoM zakakUlAkhyaM, pApakUlaM ca sa kramAt // 33 // sAmantAstatra ye kecit , te zAkhina iti zrutAH / yaH sAmantapatiH zAkhA'nuzAkhI sa tu bhaNyate // 34 // zAkhinastatra caikasya, pArSe tasthurgaNAdhipAH / Avarjitazca taireSa, mantra-tantrAdimiH param // 35 // zAkhAnuzAkhino dUta etyA'smai zAkhine'nyadA / samarpya mAbhRtaM sthitvA, kSaNaM cAgAnijaM puram // 36 // daukanAlokanAkRSNavaktraM taM sUrirAlapat / svAmiprasAde te rAjan !, kimevaM kRSNatA mukhe // 37 // tenoce na prasAdo'yaM, kopo yasmai sa kupyati / tasmai saMpreSayatyevamimAM nAmAGkitAM churIm // 38 // durlaTyazAsanaH svAmI, kruddhaH kenApi hetunA / ataH svA''tmA mayA vadhyo'vazyaM zakhikayA'nayA // 39 // sUriNoce tavaivAya, ruSTo'nyasyApi vA vibhuH / so'bravIt pazcanavate ruSTo'nyeSAM ca zAkhinAm // 40 // dRzyate'tra yataH SaNNavasyaGkaH kSurikAntare / AcArya prAha yadyevaM, tarkhAkAraya tAn nRpAn // 41 // yAnapAtraiH samuttIrya, sindhusrotasvinIM tataH / gatvA surASTrAviSaye, tasthuH sarve yathAyatham // 42 // kute teneti te sarve'pyAjagmustatra zAkhinaH / sUrINAmupadezena, celuzca saparicchadAH // 43 // tato'tItAmu varSAsu, prApte zaradi sUribhiH / svasamIhitasiddhayartha, proktAste zAkhino'nyadA // 44 // yathA'pAstodhamAH kiM bhoH !, yUyaM tiSThata sAMpratam / te'pyUcuryad vayaM kurmaH, kRtyaM tatraH samAdiza // 45 // mUriNA'bhANi gRhNIdhvaM, purI puSpakaraNDinIm / nirvAhastatra vo bhAvI, bhUyAn mAlavanItiH // 46 // For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 131 kaalikaacaarykthaa| etat kurmo vayaM kintu, pAtheyaM niSTitaM prbho!| atra bhojanamAtraM tu, jAtaM te'pyabruvaniti // 47 // kRtveSTikAnAmAvAI, haimaM cUrNena sUribhiH / poce'daH saMbalaM bhUpA gRhaNIdhvaM bho ! nijecchayA // 48 // tadA dAyavibhAgena, celuste iSTamAnasAH / cakriNo'pi vazIkAre, dravyAnAnyaM hi kArmaNam // 49 // tato lATAdikAn dezAn , sAdhayantaH krameNa te / mApuAlavasImAntaM, tuNatuNaturaGgamAH // 50 // carebhyastacca vijJAya, mAlavendro'pyamarSaNaH / sarvopaprasAraNocairbhUpAstAnabhyaSeNayan // 51 // anyo'nyaM darzane jAte, dvayorapyatha sainyayoH / nAsIraM vairibhUsIraM, yuyudhe krodhadurddharam // 52 / / agrasainye kSaNAd bhagne, mAlavendrAgrasenayA / tataH sarvAbhisAreNa, DuDhauke zAkhinAM camUH // 53 // raNatUryairvAdhamAna nadbhiryugmakumbubhiH / / atithIkRtakInAzaM, mahAyuddhamabhUt tataH // 54 // mahAmAtrA mahAmAtraiH, sAdibhiH saha sAdinaH / tUNinastUNibhiH sArda, rathikA rathikaiH samam // 55 // anuloma-vilomotthaimatsyairiva visAribhiH / zUtkArabhairavaiviSvavyApi vyomasaraH zaraiH // 56 // jagarjunanRturnemurvavalguH zUramAninaH / nezuH petuH pracakraM durvilepuzcAtikAtarAH // 57 // anyo'nyaghaTTanotpanarucchaladbhiH sphuliGgakaiH / nirAjanamivAkAryuH, zUrANAM sitahetayaH // 58 // guDAbhibhraMzamAnAbhirnazyantaH kariNo babhuH / arddhacchannA namatpakSAH, pracalatparvatA iva // 59 // vahallohitakuvyAbhiryukudbhiH kRttamastakaiH / nRtyamAnaiH kabandhaizca, bhISaNaM tadaho ! raNam // 60 // itthaM yuddhe zakAnIkAdavantIpRthivIpateH / / abhAji sainyaM sahasA, mRgAremeMgayuthavat // 61 // kAndizIkaH sa rAjA'pi, naSTvA sajjitayantrake / pavizyojayinIdurge, tasthau randhra ivoragaH // 62 // For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIrAmabhadraviracitA AdezAt taizca sUrINAM, zAkhibhirjitakAzibhiH / caturdikSu svakaiH sainyairgatvA'tha rurudhe purIm // 63 // yantrazastrAdibhistatra, kriyamANe raNe'nizam / vizrAmo nAbhavat kazcidubhayorapi sainyayoH // 14 // anyadA zUnyamAlokya, vamaM sarvatra zAkhibhiH / kimetaditi vijJaptA Adizaniti sUrayaH // 65 // aSTamItithiradyA'syAmavantIza upoSitaH / sarvadA gardabhI vidyA, sAdhayatyeSa nizcitam // 66 // tad vilokayata kApi, kharImahAlake sthitAm / vilokayadbhidRSTA sA, sUrINAmatha darzitA // 67 // sUrimirbhaNitaM bhadrA, eSA mAlavabhUbhujA / samarthite mantrajApe, mahAzabdaM kariSyati // 68 // taM zroSyatyarisainye, yad dvipadaM vA catuSpadam / tat sarva raktamudvamya, patiSyatyavanItale // 69 // sajIvaM sarvamAdAya, dvipadAdi nizAmukhe / dvigamyUtipramANaM tad, yUyaM vrajata satvaram // 7 // sASTavataM me yodhAnAM, dadadhvaM zabdavedhinAm / taistathetikRtaM dRSTapratyaye ko visaMvadeva ? // 7 // tathoktAH sUribhiryodhAH, zabdArtha gardabhI nijam / yadA vikAsayatyAsya, sarvairapyekahelayA // 72 // tadaivAkRtazabdAyA yuSmAbhiH zIghravedhibhiH / nArAcanicayairasyAH, pUraNIyaM mukhaM kSaNAt // 73 // kRtasvarAyAzcAmuSyA bhavanto'pi na kizcana / amattAH stha tad yUyaM, sajjIkRtazarAsanAH // 74 // tatazca bhuMkaraNArtha, vyAttaM vadanametayA / samaM muktaiH pRSaktaste, tUNapUramapUrayat // 75 // hatazaktiH kharIvidyA, sAdhakasyaiva mastake / kRtvA mUtraM purISaM ca, datvA pAdaM yayau kacit // 7 // sUribhiH zAkhinaH proktA gRhI(hI)dhvaM sAMpataM purIm / etAvadeva sAmarthyamamuSyA''sId gataM ca tat // 77 / / prAkAraM khaNDazaH kRtvA, zAkhinaH prAvizan purIm / badhvA gardabhillaM cAmI, sUreH pAdAgrato'kSipam // 78 / / sUrayo'pyabruvan pApa !; yadvatinyA[:] kRtastvayA / vratasya bhaGgaH zuddhAyA yad vayaM ca tiraskRtAH // 79 // For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / yat saMgho'tra bhavAn bhUmnA, tathA nItaH parAbhavam / tasya puSpamidaM viddhi, phalaM tvanyad bhaviSyati // 8 // tataH zrIkAlikAcAryavAkyAjjovanasau kudhIH / dInavaktraH kSitIzaistairdezAbhirvAsitaH khakAt / / 81 // tatra prAjAtasaMbandho, yaH zAkhI sUribhiH saha / rAjyasyAdhipatiH so'bhUdapare maNDalezvarAH // 82 / / zAkakalAt samAyAtAste kA ityataH zrutAH / ityaM zakakSitIzAnAM, vaMzo'bhUdatra mAlave // 3 // sarakhatyapi sAdhvI sA, zuddhimAdhAya sUritaH / cAritrasyAnusandhAnaM, zuddhabuddhiH punarvyadhAt // 44 // kRtvA sasandhAM svAM sandhAmityaM kAlakasUrayaH / AlocitapatikrAntAH, svaM gacchaM paryapAlayan // 85 // (2) itazca bhRgukacchA''khyaM, khyAtamastIha pattanam / yAmeyo kAlikAcAryA(kAryA)NAM, bubhujAte tatra rAziyam // 86 // valamitro nRpastatra, pratApA''krAntabhUtakaH / yuvarAD bhANumitrazca, mantrI ca matisAgaraH // 87 // parakUlA''gataM zrukhA, nijaM kAlakaM mAtulam / tAbhyAM sa sacivo'maiSi, tadAhAnanahetave // 48 // gatvA'vantyAmavantIzamanujJApyAtibhaktitaH / mantriNA ninthire tena, sUrayo bhRgupattanam // 89 // prabandhena pure rAjJA, mahatA'ya pravezitAH / bodhayanto nRpAdIMzca, tasthuvarSA ihaiva te // 10 // atha dezanayA buddho, yAmeyo jagatIpateH / kAlakAcAryapAdAnte, balabhAnurabhUd, yatiH // 11 // dRSTvA dharmarataM bhUpaM, purodhA dUnamAnasaH / sAdhUna nindan nRpasyAgre, sUribhistairapAkRtaH // 12 // andhabhaviSNude'Sena, kUTakoTipaTurbaTuH / sa vipratArayAmAsa,, rahasItyatha bhUpatim // 13 // yathate deva ! vaH pUjyA nizcitaM munayastataH / yatra bhramanti tiSThanti, tadapi sthAnakaM tathA // 14 // tadete yena mArgeNa, yAnti vastena gacchatAm / tatpAdAtikramo'vazyaM, mahatyAsA(zA)tanA bhavet // 15 // 4 For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 zrIrAmabhadraviracitA sA ca durgatihetuH syAd, visRjyantAmamI ataH / rAjA''ha satyamevaitad, visRjyante kathaM punaH? // 16 // sauvastiko'vadad deva !, kAryatAM paritaH pure / aneSaNAM tatazcaite, yAsyanti svayameva hi // 17 // bhUpasyAnumatestena, paurANAM kathitaM yathA / ityamityaM dIyamAnaM, munInA(nAM) satphalamadam // 98 // patvA paktvA tadartha te, munInAM dadate janAH / tat tAdRk prekSya sUrINAM, munayaH pratyapAdayan // 19 // upayogena vijJAya, nRpAbhiprAyamIdRzam / / athAparyuSite caiva, niryayuH sUyaH purAt // 10 // dakSiNAM dinamAzritya, pratiSThAnapuraM prati / / paceluopitaM tatra, na yAvad vayamAgatAH // 10 // na hi paryuSaNA kAryA, tAvat saMghena dhImatA / paramazrAvakastatra, zAva[vAhana] bhUpatiH // 102 // tadAgamanavRttAntAd, vahIM meghA''gamAdiva / zAtavAhanabhUpo'bhUt , pramodAmodameduraH // 103 / / atha zrIkAlikAcAryAH, pratiSThA]napuraM yayuH saMghena saha rAjA'pi, tataH sammukhamabhyagAt // 10 // rodasyAM pUryamANAyAmAtoghadhvaninA nRpaH / sUrIn praveza[yAzca] kre, pure dhvajakulAkule // 105 // vavandire ca caityeSu, matimAstatra sUribhiH / aSTAhikAstataH zrAdaisteSu mArebhire kramA[] // 106 // bhaktyA saMsevyamAnAnAM, saMghena kSmAbhRtA'pi ca / tatrasthAnAM munIndrANAmagAt paryuSaNakSaNaH / 107 // tatra deze nabhasyasya, zudAyAM paJcamItiyau / yAtrA bhavati zakrasya, rAjJoktAH sUrayastataH // 10 // atra paryuSaNe lokAnuvRttyA vRttahA mama / bhaviSyatyanugantavyo, mahatA vistareNa tat // 109 // caityapUjAdhanuSThAnaM, kartuM na prabhavAmyaham / kRtvA prasA[daM ca SaSTyA , kuru paryuSaNaM prabho ! // 110 // athA''huH kAlakAcAryA api meruzcalatyaho ! / na vidaM parva paJcamyA atikrAmati yAminIm ] // 11 // For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAlikAcAryakathA | bhUpenoktaM caturthyAM ca svAstirhi bhavatvadam / AgamasyAnumAnena, menire sUrayastataH // 112 // hRSTaH mAha nRpo'pyevaM, ma [yi sva]nugrahaH prabhoH / nandIzvaropavAsasya, pAraNAntaH purasya yat // 113 // pratipattistadeteSAM munInAM tu bhaviSyati / uttarapAraNaM tanme, dAnaM dAsyanti vallabhAH // 114 // prativarSaM ca tatrAhni, pUjyamAnA nRpAdibhiH / darzadarza jano'pyevaM, sAdhu sAdhUnapUjayat // 115 // tatra deze pratiSThAnapure'pi ca tato dinAt / sAdhupUjAlayo nAma, pravRtto navya utsavaH // 116 // itthaM caturthyAMmAninye, paJcamyAH parva zAzvatam / kAraNAt kAlakAcAryaiH, saMghenApi tathAkRtam // 117 // ( 4 ) yathA ziSyAnamI tyaktvA, durvinItA [na] yayurnizi / pArzva svaziSyaziSyasya, yathA te cAmilana muhuH // 118 // (5) sImandharajinendreNa nigodAH kathitA yathA / zakrasyAgre tathAmIbhiH sUribhiH kathitA yathA // 119 // yathA'yurvajriNaH proktaM, bRddhabrAhmaNarUpiNaH / ityAdyazeSamAkhyAtaM, tathA jJeyaM kathAntarAt // 120 // iha paryuSaNasyaiva, vRttAnto'bhidadhe mayA / zrImatkAlakarINAM mAhAtmyasyaikasevadhiH // 121 // aidaMyugIno'pItthaM yaH, zAsanasya prabhAvakaH / AcAryastaccaritrANi, punantu kavikuJjarAn // 122 // vAdizrIdevasUrINAM, gacchavyomaikabhAskaraH / saiddhAntika ziroratnaM, zrIjayaprabhasUrayaH // 123 // svalpadhIrapi tacchiSyaH, siddhasArasvataH svataH / rAmabhadraH kathAmetAM racayAmAsa sAdbhUtAm // 124 // svabhU(bhU) bhuvaH stra (vastra) yaM yAvat, punAti bhagavadvacaH / vyAkhyAyamAnA vibudhairjIyAt tAvadiyaM kathA || 125 // iti zrIkAlikAcAryakathA samAptA // [ prAnte manyAkSaraiH prazastiriyam ]-- prAgvATavaMze kumaraH, zreSThI zreSThakriyAparaH / patnI zIlUriti khyAtA, tasya sauzIlyazAlinI // 1 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 135
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 136 , www.kobatirth.org zrI vinayacandraviracitA tasyAbhUt dezalaH putraH, patnI bIlhaNadevyasau / tatputrI nAyakirja jJe, tejaHpAlaya tatsutaH ||2|| mohinIti priyA cAsya, dhanapAlAbhidhaH sutaH / svamAtuH zreyase tena, tejaH pAlena dhImatA // 3 // gRhItA paryuSaNAkhyakalpasyAsau tu pustikA || saMvat 7002 (1) nA varSe Aso sudi 2 dine rupai 21 laSAmaNI hatI // [15] zrIvinayacandraviracitA kAlikasUri-kathAnakam / * sA cAsya P 42 racanAsaMvat 14 zatAbdi ] || namaH sarvajJAya || utpatti-vigama-dhauvyatripadIvyApta viSTapam / mahema zrImahAvIraM, nirastadRjinaM jinam ||1|| avadhenApi yaH kuryAjjainamavacanonnatim / sa zuddhayati pratikrAntaH sudhIH kAlikasUrivat // 2 // tathAhi- , kSetre'traivAsti bharate, dharAvAsAbhiSaM puram / vairisiMho nRpastatra, priyA'sya surasundarI ||3|| tayoH sarvaguNAssdhAraH kumAraH kAlakAbhidhaH / nirjitatridazIrUpA, svaso vA'sya sarasvatI // 4 // sa yauvane vAhakelyA, vyAvRtto'tha vanasthitam / natvA guNAkaraM sUrimazrauSId dharmmadezanAm // 5 // pratibuddho'tha pitarAvApRcchatra vratamagrahIt / kSatriyANAM pazcazatyA, sarasvatyA ca saMyutaH ||6|| gItArthI gurubhiH so'tha, svagacchAdhipatiH kRtaH / taireva munibhiH sArddhaM, vijahAra vasundharAm ||7| Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 137 kAlikAcAryakathA / biharan kAlakAcAryaH, samavAsaradanyadA / gardabhillAdhiSThitAyA ujjayinyAH puro bahiH // 8 // rAjapAvyAM gato'nyedhU rAjA'pazyat sarasvatIm / sAdhvIM sAdhvIkRtAM rUpavatIM bAhyabhuvaM gatAm // 9 // kAmAtaH so'tha tAM dRSTvA, sAdhvIM svAntaHpure'kSipat / hA~ bhrAtaH ! kAlakAcArya !, rakSa mAmiti vAdinIm // 10 // sUribhiH bahu bhaGgIbhistathA saMvena mantribhiH / pradhAnairbhaNito'pyeSa, yAvat tAM mumuce nahi // 11 // tadA saMghasamakSaM sa, pratijJAM sUriragrahIt / nonmUlayAmi cenmUlAd, rAjyAdenaM nRpo'dhamam // 12 // saMghAdipratyanIkAnAM, gatiM mApnomyahaM tadA / gacche niyojya gItArtha, mUrirevamacintayat // 13 // nRpaH svabhAvAt prauDho'sau gardabhIvidyayA balam / ucchedyastadupAyenetyunmatta iva so'bhramat // 14 // yadi gardabhillo rAjA, tato'pi kimataH param / yadvA'syAntaHpuraM ramyaM, tato'pi kimataH param // 15 // yadvA'sya viSayo ramyastato'pi kimataH param / suniviSTA purI yadvA, tato'pi kimataH param // 16 // yadi vAjinaH suveSastato'pi kimataH param / yadvA bhramAmyahaM bhailaM, tato'pi kimataH param // 17 // yadvA mU(zUnyagRhe svapnaM, tato'pi] kimataH param / ityAdhalIkaM jalpantaM, sUriM dRSTvA jano'bravIt // 18 // dhig bhUpaM prApitaH marirIdRzIM yena durdazAm / zrutvA ca dhigra(ka) kriyAM rAjJo, vyajJApi sacivaiH punaH // 19 // prasIda deva ! muzcaitAM, vratinI snehavarjitAm / sAdhvIvidhvaMsatazcAtra, duryazo'mutra durgatiH // 20 // nRpaH kruddho'tha tAnUce, si(zi)kSayadhvaM pitRRn nijAn / te'tha tUSNIM sthitAstacca, zrutvA''cAryo'pi niryayau // 21 // yAn matIcyAM zakakUlaM, kUlaM pApa kramAt prabhuH / Avarjayacca mantrAdhestatraikaM zAkhinaM nRpam // 22 // zAkhAnuzAkhI tatsvAmI, tato'nyedhurAyayau / samarpya prAbhRtaM cA''gAta, sUristu nRpamabravIt // 23 // 2 nAstIdaM navamapartha P pratau / 3 rakSa mAmiti jalpantI, hA bhrAtaH / kAlakaprabho P1 4 tazvA(stAva 35 prtii| For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvinayacandraviracitA svAmiprasAde kRSNA''syaH, kiM tvaM rAjA'pyuvAca tam / na prasAdaH kintu kopo, yato yasmai sa kupyati // 24 // nAmAGka preSayatyasmai, kSurIM durlaGghazAsanaH / martavyaM tanmayA'vazyaM, kuddhaH svAmI kuto'pyasau // 25 // ruSTastavaivAcAryokte, prAha rAjA'nyazAkhinAm / ruSTaH paJcanavatyA yat, SaNNavatyaGkitA kSurI // 26 // tAnapyAhaya sUryukte, tAnAhAsta nRpAn nRpaH / te'thA''cAryA''jJayA cellu, surASTrarASTrAmAyayuH // 27 // tatrAtikrAntavarSAste, moktAH kAlakasUribhiH / kimapAstodhamA yUyaM, te'pyUcuH kRtyamAdiza // 28 // sariH provAca gRhNIdhvaM, mAlavojayinI yataH / nirvAhastatra vo bhAvI, te'cocanAsti zambalam // 29 // cUrNena hemAvAha, kRtvA sUribhirapitam / yathecchaM svarNamAdAya, celuste mAlavAn prati // 30 // lArdAdidezAnAdAya, jagmurmAlavasImani / .. taJca jJAtvA gardabhillo'bhyamitrINo'bhavad balaiH // 31 // ghore pravRtte saGghAme, dvayorapyatha sainyayoH / abhAji zAkhisainyodhairgardabhillacamUH kSaNAt // 32 // gatvoparodhasajjo'sthAnmAlavendraH purI nijAm / veSTayitvA zAkhino'pi, tasthugujiyA'tha tAm // 33 // yuddhe'nizaM jAyamAne, zUnye bhAkAra ekadA / nRpaiH pRSTA zUnyahetumAdizabhiti sUrayaH // 34 // adhASTamyAM tithAveSa, vidyAM japati gardabhIm / tAM pazyadbhistadAdezAt, taidRSTvA''khyAyi sUraye // 35 // sariH pAhA'sya jApAnte, gardabhI bhuM kariSyati / tacchrutvA'ridvipAdAdi, vAntaraktaM pated bhuvi // 36 // dvikrozImayAdhvaM tat, sarvAmAdAya vAhinIm / yodhAnAM ca zataM sASTaM, datya me . zabdavedhinAm // 37 // tathaiva sarva taizcakre, yodhAncuzca sarayaH / yadaiSA sphArayatyAsya, bhuM kartuM bhavadbhistadA // 38 // akRtA''rAvamevAzu, pUraNIyaM zarAt karaiH / taMto vyAttaM tayA vaktraM, gharaiH pUrNa tadaiva taiH // 39 // yugmam // 5 ' mApA * DI6 * dinIcaso lAsvA ja * PI7 yodhamU.P1 8 tatastaivyAptastatkAla tasvaH pUrva muvaMza * PM For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 121 kaalikaacaarykthaa| sA nRpamUni davA'hi, kRtvA viNmUtramuthayo / bhaDntavA gujhiyA varSa,' zAkhino'pyavizan purIm // 40 // puro baddhaM gardabhillaM, taistataH sUrayo'bruvan / vatinIvratavidhvaMsaH, pApa ! - re ! yat tvayA kRtaH // 41 // yacApamAnitaH saMgho, vayaM yaca tiraskRtAH / tatpA[pa]droH puSpametad, bhAvI tu narakaH phalam // 42 // prAyazcittaM gRhANa tvamaghApyAdAya tad vratam / ityukto'pi vimanasko, dezAniSkAsitaH sa taiH // 43 // prAgAzrito'tha yaH zAkhI, samrATa cakre sa saribhiH / zakakUlAd yadAyAtAste'bhUditi zakAnvayaH // 44 // iti matijJAM nirvAhya, yAmi cAropya saMyame / AlocitamatikrAntaH, svaM gacchaM sarirAzrayat // 45 // itazca bhRgukacche staH, kAlakAryasvasuH sutau / balamitra-bhAnumitro, rAD-yuvarAzriyA zritau // 46 // tAvAhAnAya sUrINAM, auSaturmantriNaM nijam / sUri gupuraM ninye, tenAthApRcchaya zAkhinam // 47 // balamitreNa vicchadavezitAstatra sUrayaH / / saMyuddhaM nRpayAmeyaM, balamAnumadIkSayat // 48 // rAjJA bhaktyA'traiva varSAsthApitaistaiH purohitaH / jigye nRpapuraH sAdhUn , nindanaikopapacimiH // 49 // dveSAd bhUpaM raho'ti, sa vimo vyamatArayat / pathA'pyete yena pUjyA yAnti so'pi tathaiva ca // 50 // tatpadAtikramAdeSAM, mahatyAzAtano bhavet / rAjA'pyUce satyametad , vimRjyante kathaM punaH // 51 // dvijo'vadad deva! puryAmASAkAMdhaneSaNAm / pravarttaya tato naite, sthAsyanti svayameva hi // 52 // nRpAnumatyA tenoktAH, paurAzcakrustathaiva tAm / / sarayo'pyaya tad jJAtvA, pratiSThAnapuraM yayau // 53 // (3) pratiSThAnapure zAlivAhanaH zrAvako nRpaH / zApitastaiH paryuSaNA, yat kAryA'smAbhirAgataiH // 54 // pAubhavat AT 9 For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 zrIvinayacandraviracitA jJAtvA''gatAnayo sUrIn, sasaMghaH pArthivo'bhyAgava / vezitA vistarAd rAjJA, te caityAni vavandire // 55 // zAtavAhanarAjA''dhaiH, sevyamAneSu teSvatha / kramAt paryuSaNA prAptA, rAjJoktAH sUrayastataH // 56 / / namasyazuddhapazcamyA, zakrayAtrA bhavatyataH / zakro'nugamyo lokAnuvRttyA bhAvI mayA'pi tat // 57 // vistarAJcaityapUjAdi, kartuM nAtra apAryate / paryuSaNAstu tat SaSThayAmityukte sUrayo'bruvan // 18 // sUryo'pyudetyaparasyAM, merucUlA calatyapi / na tu paryuSaNA rAjan ! lante pazcamInizAm // 59 // caturthyAmastu rAjJoce, zrIsaMghAnujJayA tataH / paryuSaNAM caturthI te, cakruH kAlakasUrayaH // 60 // pUrNimAsyAzcaturdazyAM, caturmAsAnyathAyayuH / pAkSikANi caturdazyAM, purA'pyAsan yadRcire // 61 // taM pakkhiyacunnIe, mahAnisIhe dasAmuyakkhanthe / bhaNiyaM cauddasIe, samarAicce phurDa ceva / / 62 / / rAjAnugraho'yaM me, nandIzvaratapaHkRtAm / rAjJInAM pAraNe mAvi, yat sAdhUttarapAraNam // 12 // tatrAdi cAnuvarSa yat, pUjyante sAdhavo janaiH / tatra deze pravRttastat, sAdhupUjAlayotsavaH // 4 // atha karmavazAjAtAn, ziSyAnullaNThaceSTitAn / jJAtvA teSu ca supteSu, zajje(yye)zaM sUrayo'bruvan // 65 // pautrasAgaracandrA''khyasUripAce vrajAmyaham / nirbandhAH ziSyapRcchAyAM, tvaM tAn nirbhartya sAdhayeH // 66 // ityuktvA te yayustatra, vRddhaH ko'pItyavajJayA / anabhyutthAya vyAkhyAnte, paziSyeNeti jalpitAH // 67 // kIya mamA''rya ! vyAkhyAnaM, bhavyaM cetyAha sarirAT / kizcit pRccheti tenokte, prapacchA'nityatAM vibhuH // 6 // sAgaraH prAha no dharma, vinA kizcidiha sthiram / dhImatAM tat sa evA'I ityukte guravo'bruvan // 69 // nAsti dharmo'dhyakSa[?] mAnAtItatvAcchazazaGgavat / tadabhAve nAnumAnAt , tadalambhata cikIrSayA // 7 // For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 10 www.kobatirth.org kAlikAcAryakathA / sAgaraH prAha pratyakSau, dharmAdharmau sta eva yat / santyeke'traiva samrAjastadbhRtyAzcApare narAH // 71 // itava pazcAdduH ziSyaiH pRSTaH zayyAtaro'vadat / gurvAjJAM bho ! svayaM lutvA, duSTAH ! pRcchata mAM tu kim ? // 72 // tyaktAstadgurubhiryuyaM, yAta dRSTipathAnmama / aspi bhItA kSamayitvA zayyezaM jagaduH punaH // 73 // dayAM kRtvaikavAraM naH, zAdhi yAtAH ka sUrayaH / zrAddho'pi tatra tAn maiSId, jJAtvA samyagupasthitAn // 74 // Agacchatatha tAn zrutvA, kimupaiti pitAmahaH / iti hRSTaH praziSyoktaH, sUriH smAhApi me zrutam // 75 || dRSTvA tAnAyataH sAdhUnnabhyuttasthau ca sAgaraH / tairUce sAdhusaMgho'yaM, guravastu purAgatAH // 76 // kAlakArya bahirbhUmyAgatamabhyutthitAn munIn / Uce praziSyaH kimidaM, te'pyUcurguravo mI // 77 // kSamayitvA'nutapyantaM, sAgaraM smAha sUrirAT / mAtAsa te bhAvadoSaH kintu pramattatA // 78 // vAlukAmasthadRSTAntAduttAryAMsya zrutasmayam / vinIta ziSyasaMvItA vijahuH sUyo'nyataH ||19|| ( 5 ) athAnyadA videheSu, zrIsImandharasanidhau / nigodajIvavyAkhyAnaM zrutvA zakro'bhyavAditi // 80 // evaM svAmin! nigodAnAM, vyAkhyAM kiM ko'pi bhArate / dAnIM jino'thA'khyat, kAlakAryA vidanti tAm // 81 // Agatya kautukAcchakraH, kRtvA vRddhadvijAkRtim / tvAmAkSI nigodAsskhyAM, mabhuvAsse yathAtatham ||82|| saMkhyAtItAH santi golA gole'saMkhyA nigodakAH / ekaikasmin nigode'tha, siddhebhyo'nantajantavaH // 83 // ityAdi sUriNA''khyAte, punaH papraccha vAsavaH / prArthaye'haM tadAkhyAhi, kiyadAyurmama prabho ! // 84 // sUrijJAnopayukto'bhUd yAvad dve sAgaropame / indrastvamiti sUryukte, zakraH svaM rUpamAzrayat ||85 || * bhAgamam P 36 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 141
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 zrImahezvarasUriviracitA natvA stutvA ca sUrIndramindraH svaM sthAnamabhyagAt / mUriH svAyu parimANaM, jJAtvA saMlekhanAM vyadhAt // 86 // iti zrIkAlakAcAryAH, kRtvA pravacanonatim / yathA''yuH pAlayitvA te'nazanena divaM yayuH // 8 // zrIratnasiMhasUrINAmantevAsI kathAmimAm / cakre vinayacandrA''khya[:], saMkSiptarucihetave // 48 // yo gaIbhillaM jagadekamallaM, samUlamunmUlayati sma rAjyAt / AnItavAn payukha(pa)NA''khyaparva, dine caturthyAM sa guru[:] zriye vaH // 89 // + ___ iti zrIkAlikasUrikathAnakam // D Adarza prAntollekhaH--saM. 1612 varSe // zrIrastu // P AdaroM prAntollekhaH ___ saM0 1344[:] varSe vaizAkhazudau akSatatRtIyAyAM some paryuSaNAkalpapustikA likhitA / tasmimevAdazaiM'nyAkSarailikhitamidam-- zrIvarddhamAno ju.... sitamUlaH pArthAdisadvRttapRthuma.... / ....zAkhojatagacchagucchaH zreyaHphalaM yacchatu kalpavRkSaH / zivamastu zrIH // [16] palivAlagacchIyazrImahezvarasUriviracitA kaalikaacaarykthaa| [ lekhanasaM0 1365 ] OM namaH sarvajJAya // pazcamyAM viditaM parva, caturthI yena nirmitam / zrImataH kAlikAcAryagurostasya kathocyate // 1 // + P Adarza nAsyetadantima pathadvayam / 1 zramIdhi degP, degzcamIsaMsthitaM H / 2 zrImatsaMghaprasAdena, tatkathA budhyate mayA P, sAMvatsarIyaM tasyoH kathA saMprati kathyate / For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / 143 dharAvAsapurezasya, vairisiMhasya nandanaH / abhUtAM surasundayoM, kAlakazca sarasvatI // 2 // kAlako'nyedhurudhAne, gato mitraiH puraskRtaH / guNAkaregurorbuddhaH, mAvAjIdanujAyutaH // 3 // zatasaMkhyA 'narA nAryastAvanu pAvajannatha / kAlakaH svapade nyAsIda, gurubhirgurubhirguNaiH // 4 // pravartinI ca tajjAmiravantyAmanyadA'gamat / zrImantaH kAlakAcAryAH, sAdha-sAdhvIsamanvitAH // 5 // gardabhillo'nyardA vIkSya(kSyA)vantyAM caitye sarasvatIm / balAdantaHpure nyasthAt, ko viveko hi kAminAm // 6 // tasmin bodhavacaH sUreH, saMghasya ca vRthA'bhavat / amAtyAnAM girA mithyA, kSINAyuSamahauSadhI // 7 // athonmattakaveSeNa, bhramaniti lalApa saH / / gardabhillo yadi nRpastataH syAt kimataH param ? // 8 // bhikSe'haM yadi zUnye vA, vasAmi kimataH param ? / matveti bodhito'mAtyai budhyata nRpAdhamaH // 9 // zrutveti kupitaH mUriH, sasmArAgamabhASitam / saMghAdikArye yacakrisainyamapyantayenmuniH // 10 // dhyAtveti zakakUle'gAt , sAmantAstatra zAkhayaH / nRpaH zAkhArnuzAkhistu, kIrtyate dezabhASayA // 11 // zAkhamekaM ca mantrAdyaistasthurAvaya' sUrayaH / kSurikAmAbhRtastatrAnyadI dUtaH samAgamat // 12 // zAkhiH zyAmAnanaH pRSTaH, mUribhiH prauha naH prabhuH / kruddhaH preSayate zastrI, tayA checaM nijaM ziraH // 13 / / kRpANikAyAmetasyAM, SaNNavatyaGkavIkSaNAt / / manye SaNNavateH sAmantAnAM kruddho dharAdhipaH // 14 // sarve'pi guptamAhAyya, mUribhiste'tha melitAH / tarIbhiH sindhumuttIrya, saurASTrAyAM samAyayuH // 15 // varSAkAle tadAyAte, gatipratyUhakAriNi / vidhAya SaNNavatyazaiH, surASTrAM te'vatasthire // 16 // 3 *sya bhUbhRtaH C / 4 deg ne vAhakeligato guNI (deg to guru: H) P / 5 deg karAbhidhAna buddhaH PHI . .de nyastaH P / 7 nI tveta * PHI 8 deg dA'vantIpativIMstra(kSya)sa deg PH I 9 hi mAninAm PH I 10 zAkhItyulkI P / " * dA sUri(reH) sa. C / 12 degha t[tprdegC| 13 degsyA kRSTAyAma degC 14 sAmantAnAM SaNNavate[:], muddho'nyeSAM narAdhipaH / 15 te sarve si / / 16 varSArAtre ta degHI For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 zrImahezvarasUriviracitA gurvAdiSTaizca zaradi, teruce nAsti sambalam / gurUcarNena sauvarNamiSTikApAkamAdadhe // 17 // saMbalAd balavantaste, mAlavaM lAtumicchavaH / te jagmuH mAlave deze, murimiH preritAzcirAt // 18 // gardabhilla: sasainyo'pi", sametastairmahAvalaiH / zakairbhagnapraviSTAntaHpuryA ruddhA ca taiH purI // 19 // athASTamIdine durge, zUnye pRSTaH zakairguruH / Acakhyau gardabhI viyAM, pracaNDo sAdhayiSyati // 20 // tadvacaHzravaNAt sarva, sainyaM syAnmRcchitaM kSaNAt / gavyUteH parataH sarve, zibiraM tannivezyatAm // 21 // aSTottarazataM zabdavedhinaH santu me'ntike / tathAkRte'tha taiH sUrinoditaiH zabdavedhibhiH // 22 // tasyAH prasAritaM vaktraM, tUNIcakre kSaNAdapi / hatapramAvA naSTA'tha, vidyA'vadyAtmanastataH // 23 // [jJiyA tataH puryA, pravizyAnAyitaH zakaiH / bavA gardabhavad gardabhillo gurupadAntike // 24 // sa tairuce tavAnyAyataroH puSpamidaM tanu / phalaM tvanyabhave bhAvi, ghorA narakavedanA // 25 // tad dharma pratipadyasvAdhunA'pi jinabhASitam / ityukte'vAGmukho dvedhA, cakre nirviSayaH sa taiH // 26 // mitraM zAkhiM narendratve, sAmantatve'parAnapi / sUrayaH sthApayAmAmunijaM jAmi ca saMyame // 27 // (2) atho bhRgupure rAjA, yuvarAjazca tiSThataH / balamitra-bhAnumitrAbhidhau jAmisutau guroH // 28 // pradhAnaM preSya tau mUrimAnAyya zaSya(sya)mAnasau / pravezya cakratuzcaityotsavaM jitazatakratU // 29 // suto nRpasvasurbhAnuzriyo dhamma gurormukhAt / balabhAnuH samAkaye, dakSo dIkSAmupAdade // 30 // 17 vanto'pi mA PH I 18 *pi saMprAmeNa m.C| 19 athAnyadA dine'STabhyA durge zUnye zakarguruH / pRSTho'sau g.C| 20 t zatrasai * PH I 21 deg vyUtAt . / 22 degvai tacchibiraM nidegP| 23 riveSTitaH ( regeditaHH) zandavedhinaH(bhiH) C / 24 sUryAjJaPH25 gurvA(va)ntike C / 26 *vi nAnAna degC1 27 pya prAjyamAnataH PH I 28 degvaM kAlakasUribhiH(NaH) C / 29 * pasya bhAdegCI For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 145 kAlikAcAryakathA | bhaktaM vIkSa (kSya) nRpaM kruddhaH, purodhA'vi (bI) vad rayAt / nirucarIkRto bhUpaM, kaitavAdityabhASata ||31|| vandhapAdapadAkrAntirmahAdoSaprapoSiNI / nRpo'tha tagirA mUDho'neSaNaM nagare vyadhAt ||32|| evaM nirIkSyai varSAyAmapi sUriH zRgo [:] purAt / mahArASTrakirITAbhaM, pratiSThAnapuraM gataH ||33|| ( 3 ) sAlavAhanabhUpena, mahaddharyA sa pravezitaH / vijJaptazca sasaMvena SaSThayAM paryuSaNA (Na) kuru || 34 // yato lokAnuyA'trendrotsavaM pazcamIdine / sUrayaH procire paryuSaNA nAtyeti paJcamI[m ] ||35|| jinA gaNezAstacchiSyAH, paJcAzatke dine yathA / purA paryuSitAstadvad, guravo me tathA vayam ||36|| caturthyAmasviti prokte, nRpeNa guravo jaguH / astu proktaM hi siddhAnte, parivAstavyamArataH ||37|| ( 4 ) svacchandAnanyadA ziSyAn projjhatha zayyAtarAgrataH / AkhyAya sAgaracandraM, praziSyaM sUrayo yayuH ||38|| tena nAbhyutthitA vyAkhyAkSaNe te'jJAtadvRttayaH / tasthustatpRSThataH vyAkhyAcArutAmathanodyatAH ||39|| er zayyAtarAjjJAtvA munayo'pi samAyayuH / riM te (taM) kSamayantaste, pratiSThAvasatau tataH // 40 // lAvA sAgaracandro'pi, hIbharAnatakandharaH / netrambhasA guroH pAdau prItyA prakSAlayabhiva // 41 // utthApya vAlukAprasthArddhasya dRSTAntadarzanAt / taida saMbodhya yate ! jJAne, tvaM garva mA kRthA chathA // 42 // yathA rikto bhavet prasthaH, sthAnAntaravirecanAt / sthAne sthAne vigamanAd, yathA syAnmRdalpikA ||43|| tathA gaNezAH pUrvebhyo, vatsa ! hIno'smyahaM kramAt / maitto'pi hIno ma[da]ziSya [:], tasmai (smA ) dIno bhavAnapi // 44 // || 30 0 6 sudhA PH 31 bhUyaM kai' H 32 "kSya cAnyeyurAgate'pi ghanAgame P, ghanAgamaH H / 33 deg pure'gamat C 34 procuH repa P / 35 0 gamezAstacchikSAH padegP / C / 37 gurUn kSamayito (tA.) bADhaM na puna: kAraNena ca P / 38 tasthau bASpajalaiH pAdau prayataH kSA ( prabhoH prakSAH) layabhiva PH 39 rta saMbandhamavadA PH 40 sthAnasthAnanivezanAt H / 41 ataste guravastasmAt tvaM ca hInatarastathA P, asmattaste gurustasmAt tvaM hInatarastathA H kSya ca ghanAgame'pi 36 paJcAzattame dine 37
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 146 www.kobatirth.org zrI mahezvarasUriviracitA prajJAparISahaH so'yaM, vatsa ! samastatastvayA / ityuktaH sa gurorvAcaM, tatheti prati (sya) pacata // 45 // (5) zakro'nyadA nigodAnAM, vyAkhyAM sImandharaprabhoH / zrutvA papraccha bha (mA) rate, vyAkhyAtyevaMvidhaM hi kaH 1 // 46 // vijJAya kAlikAcArya, vizveSaH samAgamat / tadvayAkhyAnazruterhRSTo, nigodAnAM vicAraNAt // 47 // golAu asaMkhijjA, asaMkhanigoyagoLao bhaNio / ikikaM pi nigoe, anaMtajIvA yavvA ||48 // vimeAyuSi pRSTo (Te), zakro'sIti gururjagau / hRSTaH so'tha nijaM rUpaM, prakAzyaivaM tamastavIt // 49 // jaya pravacanAdhAra !, jaya saMsAratAraka ! / jaya sImandharasvAmistutaiH, zrIman ! namo'stu te // 50 // stutve tIndro'nyato dvAraM, vidhAya tadupAzraye / gato divaM sUrirapi, pAlpAyuryayau divam // 51 // sAMvatsarIyaM satparva, caturthyAM yena nirmitam / yugamadhAnaH sUrIndro, jIyA[na] nityaM sa kAlakaH // 52 // CsaMjJakapratiprAnte prazastiriyam - iti zrIpallivAlagacche mahezvarasUribhi - viracitA kAlikAcAryakathA samAptA // zrImAlavaMzo'sti vizAlakIrtiH, zrIzAntisUriH (ri) pratibodhitaDIDakAkhya[:] / zrIvikramAd veda-nabharSivatsare zrI AdicaityakArApita navahare ca (1) // 1 // tasya zAkhAsamudbhUtadevasiMho guNAdhikaH / tatsutaH karmasiMhasyAbhUta (t) putro maLasiMhaka[ : ] // 2 // * 42 nastu (zru) te hRSTaH papracchAyurnijaM vRSA PH 43 nAstIyaM gAthA PH pustakayoH / 44 sUriH sutena vijJAya, zakro'sIti jagAda tam haPH 45 degta / svAmin! P / 46 kalpotsavastu paJcamyA (myAH), caturthyAM yena kAritam / saMpenAnumi (ma)taH zrImAn jIyAt sUriH sa kAlakaH // 52 // yaH zrIparyuSaNAM mahAguNagaNAM cakre caturthidine, paJcamyA iha sAlivAhanamahIpAlasya vijJaptitaH / nAnAlabdhiyuje jinapravacanaprotsarpiNA kAriNA, tasmai kAlakasUraye yugavarAprave namo bhaktitaH // 53 // iti zrIkAlikAcArya kathAnakam samAptam PI, SaTsthAnapatitAnmadhvA zrutakevalino'pi hi / na garvaH sarvayAkAryaH zrIkAlikAcAryasya saMskRtabandhamayI kathAnikA likhitA H // Acharya Shri Kailassagarsuri Gyanmandir sUrisAgaracandravat // 52 // caturthIparyuSaNAparvapasthApakasya For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / mahIrolanagotre ca, maNDano dhAndhakAmidhAH / tatsutA[:] praya[:] saMjAtA Udala-dedAkanAmataH // 3 // gotramaNDamahAlAkabhagnI yasya catuSTayI / sI(zI)kAlaGkAradhArI ca, AbhU manI ca maiNalA (1) // 4 // SaDdarzana[subhaktA ca, zrIrivA(va) harimaNDanI / aGgilakSmI[:] sAdU, malasiMhasya puNyabhum // 5 // pazca putrA[:] pavitrAzca, paJcaputrI(tryaH) satIvratAH / kalpavRkSasamAne'pi, saMghazAsanasevakAn(kA) // 6 // dhArA-rAma-lAkhAko, jaitasiMha-bhImako / UdI pUnI ca cAMd ca, rukmiNI sonaNI tayA // 7 // dhArAkapatnI ca muvratA, jayazrI [ca] tadananA[jAH) / vedamivA(dA iva) catuSTaya(yI),sadhammaNo SAMpa(khAMkha)Na-madanakau ca // ratnasya ratnAkaratulyarUpa[] dhanasiMhavIra[:] svajanapriyaca ? // 8 // rAmAputrastu khetAka[:], padmo lAkhAkanandanaH / jaitasiMhasuto hAlU[:], bhImAputrI sa(su)lakSaNI // 9 // svazreyase kAritakalpapustikA, sa(sA)dakapuNyodayaratnabhUmiH / zrIpalligacche svaguNo(Nau)kadhAmnA, []vAcitA zrI(sA'pi) mahezvarasUribhiH(reNa) // 10 // nRpavikramakAlAtIta saM0 1365 varSe bhAdrapadaravau navamyAM tithau zrImedapATamaNDale vaUNApAme pustikA likhitA // udakAnalacaurebhyaH, mUkha(pa)kebhyastathaiva ca / rakSaNIyAt prayatnena, yakSaSTe na miyete (1) // 1 // maGgalaM mahAzrIH / zubhaM bhavatu // asyAmeva pratiprAnte puSpikeyam saMvat 1378 varSe bhAdrapadazudi 4 zrAvaka molhAsutena bhAryAudayasirisamanvitena putrasomA-lASA-ghetAsahitena zrAvakaUdAkena zrIkalpapustikA gRhItvA zrIabhayadevasUrINAM samarpitA vAcitA ca // HsaMjJakapratiprAnte likhitamidamadhikam - jaM rayaNi kALagao, arihA tityaMkarA mahAvIro / taM rayaNiM avaMtivaI, ahisitto pAlao rAyA // 1 // For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 148 www.kobatirth.org zrI mahezvarasUriviracitA pAlayarajjaM saThThI (60), paNapannAsayaM (155) navaNhanaMdANaM / morINaM aTThasayaM (108), tIsa (30) varisANa samittassa ||2|| balamitta bhANumittA, saTThI (60) naravAhaNassa cAlisA (40) / tato gardabhillaH // Acharya Shri Kailassagarsuri Gyanmandir pAlakarAjyam 64 (60) / navanandarAjyam 155 / kAlika sUribhrAtR (bhAgineya) bAlamitra - bhAnumitrau rAja - yuvarAjau / maurya rAjyam 108 / puSyamitrarAjyam 30 / zrItadbhaginI bhAnuzrIstatsUnurbalabhAnumitra [rAjyam ] 60 / zrIvIrAt 453 gardabhillocchedakaH kAlikAcAryaH / uktaM ca prathamAnuyogasAroddhAre yugapradhAna daNDikAyAM prathamodaye taha gaddabhillarajjassa, cheago kAlakA [ya] rio sehI / / nivvANanisAe goyamapALiyanivo avaMtIe / hohI pADaliyapahU, so riyau udAya ( yi) nivamaraNe // vIrAt 993 catuthyoM paryuSaNAkArako'nyaH kAlikAcAryaH // prathamAnuyogasAroddhAre yugapradhAna daNDikAyAM dvitIyodaye navasae teNaue (993) khalu, samaikaMtehiM vIravaddhamANAo / pajjosavaNAcautthI, kAlikasUrIhiMto ThaviyA // pUriyA lakha-tigadINA rayaNAsayaM samassa tiyaM / jo sAlavAhaNamivaM sahI kAsIi ya pahANe // zrIvIrAt 335 nigodavyAkhyAtA prathamakAlikAcAryaH / asyA eva pratiprAnte puSpikeyam -- saMvat 1666 varSe mArgazIrSamAse zukapakSe ekAdazyAM tithau amRtavAsare zrIstambhatIrthe piSphalagacche paNDitazrIkAnhajIla (li) pIkRtaM svavAcanAya vA paropakArAya // tharAdvA mahAtmA caMdrataNI pari nirmalA niHkalaGkA svaAjIvikAvRtyA // For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 38 [17] zrIprabhA candrAcAryaviracitaM prabhAvakacaritAntargataM kAlakacaritam // [ racanAsaMvat 1334 ] zrI sImandharatIrtheza vidito'naNuto guNAt / kutazcidapi so'vyAd vaH, kAlakasUrikuJjaraH ||1| prAcyairbahuzrutairvRttaM yasya paryuSaNAzrayam / AhataM kIrtyate kiM na zakaTI zakaTAnugA // 2 // zrIdharAvAsamityasti, nagaraM na garo jayI / dvijihAsya samudgIrNo, yatra sAdhuvaco'mRtaiH ||3|| AzAkamvAvalamvADhyA, mahAbaLabharocchritA / kIrttipatAkakA yasyAkrAntavyomA guNAzrayA ||4|| yugmam // zrIvairisiMha ityasti, rAjA vikramarAjitaH / yatmatApo riputrINAM patravallIrazoSayat ||5|| tasya zrIzeSakAnteva, kAntA'sti surasundarI / utpattibhUmirbhadrasya, mahAbhogavirAjinaH ||6|| jayanta iva zakrasya zazAGka iva vAridheH / kAlako kAlakodaNDakhaNDitArimRto'bhavat // 7 // sutA sarasvatI nAmnA, brahmabhUrvizvapAvanA | 'yadAgamAt samudro'pi, guruH sarvAzrayo'bhavat // 8 // kAlako'zvakalA ke LikaLanAyAnyadA bahiH / purasya bhuvamAyAsIdanAyAsI hayazrame ||9|| tatra dhauritakAt plutyA, valgitenApi vAhayan / uttejitAllasadgatyA, hayAnutteritAdapi // 10 // zrAntastimitagandharvI, gandharva iva rUpataH / azRNonmasRNodAraM, svaramArAmamadhyataH // 11 // athAha mantriNaM rAjaputraH kIdRk svaro hyasau / meghagarjitagambhIraH kasya vA jJAyatAM tataH ||12|| For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIprabhAcandrAcAryaviracitA vyajijJapat sa vijJAya, nAtha ! sarirguNAkaraH / prazAntapAvanI mUrti, bibhrad dharma vizvatyasau // 13 // vizrAmyadbhirnRpArAme, zrUyate'zya baco'mRtam / astvevamiti sarvAnujJAtaM tatrAbhyagAdasau // 14 // guruM natvopaviSTe ca, vizeSAdupacakrame / dharmAkhyAM yogyatAM jJAtvA, tasya jJAnopayogataH // 15 // dharmAIdgurutattvAni, samyag vijJAya saMzraya / jJAna-darzana-cAritraratnatrayavicArakaH // 16 // dharmo jIvadayAmULaH, sarvavid devatA jinaH / brahmacArI guru saGgabhaGgabhU rAgabhaGgamita // 17 // vratapazcakasaMvIto, yatInAM saMyamAzritaH / dazapakArasaMskAro, dharmaH karmacchidAkaraH // 18 // ya ekadinamapyekacitta ArAdhayedamum / / mokSaM vaimAnikatvaM vA, ma prApnoti na saMzayaH // 19 // atho gRhasthadharmazca, vratadvAdazakAnvitaH / dAna-zIla-tapo-bhAvabhaGgIbhirabhitaH zubhaH // 20 // sa samyak pAlyamAnazca, zanairmokSapado nRNAm / jainopadeza eko'pi, saMsArAmbhonidhestarI // 21 // zrutvetyAha kumAro'pi, maGginImatinI diza / dIkSAM mokSaM yathA jJAnavelAkulaM labhe laghu // 22 // pitarau svAvanujJApyAgaccha tava te'stu cintitam / atyAdareNa tat kRtvA'gAjjAmyA sahitastataH // 23 // pravrajyA'dAyi taistasya, tayA yuktasya ca svayam / adhItI sarvazAstrANi, sa prajJA'tizayAdabhUt // 24 // svapaTTe kAlakaM yogya, pratiSThApya gurustataH / zrImAn guNAkAraH sariH, pretyakAryANyasAdhayat // 25 // atha zrIkAlakAcAryo, viharamanyadA yayau / purImujjayinI bAyArAme'syAH samavAsarat // 26 // mohAndhatamase tatra, magnAnAM bhavyajanminAm / samyagarthapakAze'bhUta, prabhUSNumaNidIpavana // 27 // tatra zrIgardabhillAkhyaH, puryA rAjA mahAbalaH / kadAcit puravAyoyI, kurvANo rAjapATikAm // 28 // karmasaMyogatastatra, vrajantImaikSata svayam / jAmi kAlakasUrINAM, kAko daSighaTImiva // 29 // yammam // For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / hA ! rakSa rakSa sodarya !, krandantI karuNasvaram / apAjIharadatyuprakarmabhiH puruSaiH sa tAm // 30 // sAdhvIbhyastata parijJAya, kAlakamabhurapyatha / / svayaM rAjasamajyAyAM, gatvA'vAdIta tadagrataH // 31 // vRttividhIyate kacche, rakSAyai phalasaMpadaH / phalAni bhakSayet saivAkhyeyaM kasyAgratastadA // 32 // rAjan ! samagravarNAnAM, darzananAM ca rakSakaH / tvameva tanna te yuktaM, darzanivratalopanam // 33 // unmattakabhramonmattavadunmatto nRpAdhamaH / na mAnayati gAmasya, mlecchavad dhvaMsate tathA // 34 // saMghena mantribhiH paurairapi vijJApito dRDham / avAjIgaNadAruDho, mithyAmohe galanmatiH // 35 // prAkkSAtrateja AcArya ubhidramamajat vataH / bhatijJAM vidadhe ghorAM, tadA kAtaratApanIm // 36 // jainApabhrAjinAM brahmavAlamamukhadhAvinAm / arhaDimbavihantRNAM, lipye'haM pApmanA sphuTam // 37 // na ceducchedaye zIghraM, saputra-pazu-bAndhavam / anyAyakardamakoDaM, vibruvantaM nRpabruvam // 38 // yugmam / / asaMbhAvyamidaM tatra, sAmAnyajanaduSkaram / uktvA niSkramya dambhenonmattaveSaM cakAra saH // 39 // ekAkI bhramati smAyaM, catuSke catvare trike / asambaddhaM vadan dvitrizcetanAzUnyavat tadA // 40 // gardabhillo narendrazcet, tatastu kimataH param ? / yadi dezaH samRddho'sti, tatastu kimataH param ? // 41 // badantamiti taM zrutvA, janAH pAhuH kRpAbharAt / svamuvirahitaH saristAharU ahilatAM gataH // 42 // yugmam // dinaH katipayaistasmAbhiryayAveka eva saH / pazcimAM dizamAzritya, sindhutIramagAcchanaiH // 43 // zAkhidevazca tatrAsti, rAjAnastatra zAkhayaH / zakAparAbhidhAH santi, navatiH pabhirargalA // 44 // teSAmeko'dhirAjo'sti, saptalakSaturanamaH / turaGgAyutamAnAcApare'pi syurezvarAH // 45 // eko mANDalikasteSAM, maikSi kAlakasariNA / anekakautukamekSAhatacitaH kRto'dha saH // 46 // For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 152 www.kobatirth.org zrIprabhA candrAcAryaviracitA asau vizvAsatastasya, vayasyati tathA nRpaH / taM vinA na ratistasya taM bahUtairyathA kSaNam ||47|| sabhAyAmupaviSTasya, maNDalezasya sUriNA / sukhena tiSThato goSThayAM, rAjadUtaH samAyayau // 48 // pravezitazca vijJapte, pratIhAreNa so'vadat / prAcInarUDhito bhaktyA, gRhNatAM rAjazAsanam // 49 // asidhenuM ca bhUpo'tha tad gRhItvAssy mastake | UrdhvabhUyAtha saMyojya, vAcayAmAsa ca svayam // 50 // iti kRtvA vivarNAsyo, vaktumapyakSamo nRpaH / vikInacicaH zyAmAGgo, niHzabdASADhameghavat // 51 // pRSTazcitrAnmunIndreNa, prasAde svAminaH sphuTe / AyAte prAbhRte harSasthAne kiM viparItatA ? // 52 // tenoce mitra ! kopo'yaM, na prasAdaH prabhornanu / preSyaM mayA zirazchitvA svIyaM zastrikayAsnayA // 53 // evaM kRte ca vaMze naH prabhutvamavatiSThate / no ced rAjyasya rASTrasya vinAzaH samupasthitaH // 54 // zastrikAyAmayaitasyAM SaNNavatyaGkadarzanAt / manye SaNNavateH sAmantAnAM kruddho dharAdhipaH || 55 // sarve'pi guptamAhAyya, sUribhistatra melitAH / tarIbhiH sindhumuttIrya, surASTraM te samAyayuH // 56 // ghanAgame samAyAte, teSAM gativilambake / vibhajya SaNNavatyaMzaistaM dezaM te'vatasthire // 57 // rAjAnaste tathA sUrA vAhinIvyUhaddhinA / rAjahaMsaguhA bhUyastaravAritaraGgiNA // 58 // balabhiddhanurullAsavatA cAzugabhIbhRtA / samArudhyanta meghena baliSTheneva zatruNA // 59 // nirgamayyAsanAdugramupasargamupasthitam / prApurghanAtyayaM mitramivAjjAsya vikAzanam ||60 || paripaktrima vAkzALiH prasIdatsarvatomukhaH / abhUccharahatusteSAmAnandAya sudhIriva // 61 // sUriNA'tha suhadrAjA, prayANe'jalpyata sphuTam / sa prAha zambalaM nAsti, yena no bhAvi zaM balam // 62 // zrutveti kumbhakArasya, gRha ekatra jagmivAn / hinA pacyamAnaM ceSTakApAkaM dadarza ca // 63 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| kaniSThikAnakhaM pUrNa, cUrNayogasya kasyacit / AkSepAt tatra cikSepAAkSepyazaktistadA guruH // 64 // vidhyAte'tra yayAvagre, rAjJaH provAca yat sakhe / / vimajya hema gRhIta, yAtrAsaMvAhahetave // 65 // tathetyAdezamAdhAya,. te'kurvan parva sarvataH / bhAsthAnikaM gajAdhAdisainyapUjanapUrvakam // 66 // pazcAla-lATarASTrezabhUpAn jitvA'ya sarvataH / zakA mAlavasandhi te, prApurAkAntavidviSaH // 67 // zrutvA'pi balamAgacchad, vidyAsAmarthyagarvitaH / gardabhillanarendro na, purIdurgamasajjayat // 6 // ayApa zAkhisainyaM ca, vizAlAtalamedinIm / patasainyavat sarvaprANivargabhayaGkaram // 69 // madhyastho bhUpatiH so'tha, gardabhIvidyayA bale / nAdayanmAdarItisthaH, sainyaM sajjayati sma na // 7 // kapizIrSeSu no DhimbA, koTTakoNeSu na dhrasAH / vidyAdharISu no kANDapUraNaM cUraNaM dviSAm // 71 // na vA bhaTakapATAni, pUHmatolISvasajjayat / iti cAraiH parijhAya, muha paM jagau guruH // 72 // anAvRtaM samIkSyedaM, durga mA bhUranudhamaH / yadaSTamI-caturdazyorarcayatyeSa gardabhIm // 73 // aSTottarasahasraM ca, japatyekAyamAnasaH / zabdaM karoti jApAnte, vidyA sA rAsabhInibham // 74 // taM vRtkArasvaraM ghoraM, dvipado vA catuSpadaH / yaH zRNoti sa vaktraNa, phenaM muzcan vipadyate // 75 / / ardhattIyagavyUtamadhye stheyaM na kenacit / / AvAsAn viralAn ! datvA sthAtavyaM sabalai paiH // 76 / / ityAkarNya kRte tatra, deze kAlakasadguruH / subhaTAnAM zataM sASTaM, mArthayacchabdavedhinAm // 7 // sthApitAH svasamIpe te, labdhalakSAH muzikSitAH / svarakAle mukhaM tasyA babhrurbANainiSaGgavat // 7 // sA mUrdhni gardabhillasya, kRtvA viSmatramIrNyayA / hatvA ca pAdaghAtena, roSeNAntardadhe kharI // 79 // abako'yamiti khyApayitvA teSAM puro guruH / samagrasainyamAnIya, mAnI taM durgamAvizat // 8 // For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIprabhAcandrAcAryaviracitA pAtayitvA dhRto bavA, prapAtya ca guroH puraH / gardabhillo bhaTairmuktaH, prAha taM kAlakamabhuH // 81 // sAdhvI sAdhvI tvayA pApa!, zyenena caTakeva yat / nItA guruvinItA'pi, tatkarmakusumaM badaH // 82 // phalaM tu narakaH pretya, tad vibudhyAdhunA'pi hi / upazAntaH samAdatsva, mAyazcittaM zubhAvaham // 83 // ArAdhakaH paraM lokaM, bhavitA rucitaM nijam / vighehIti zrutenastyakto'raNye tato'bhramat // 4 // vyAghraNa bhakSito bhrAmyan , durgato durgatiM gataH / tAdRk sAdhudruhAmIhara , gatiratyalpakaM phalam // 8 // sUrerAdezato mitraM, bhUpaH svAmI tato'bhavat / vibhajya dezamanye'pi, tasthuH zAkhinarAdhipAH // 8 // AropitA vrate sAdhvI, guruNAtha sarasvatI / AlocitapatikrAntA, guNazreNimavApa ca // 8 // vidyAdevyo yataH sarvA anicchutrIvratacchidaH / kupyanti rAvaNo'pITak, sItAyAM na dadhau haTham / / 88 // etAdRkzAsanonnatyA, jainatIrtha prabhAvayan / bodhayan zAkhirAjAMzca, kAlakaH sarirAD babhau // 89 // zakAnAM vaMzamucchedya, kAlena kiyatA'pi hi / rAjA zrIvikramAdityaH, sArvabhaumopamo'bhavat // 10 // sa conatamahAsiddhiH, sauvarNapuruSodayAt / medinImanRNAM kRtvA'cIkarad vatsaraM nijam // 11 // tato varSazate paJcatriMzatA sAdhike punaH / tasya rAjJo'nvayaM hatvA, vatsaraH sthApitaH zakaiH // 12 // iti prasaGgato'jalpi, prastutaM procyate hyadaH / zrIkAlakamabhudeze, vijar3e rAjapUjitaH // 93 // itazcAsti puraM lATalalATatilakaprabham / bhRgukacchanRpastatra, balamitro'bhidhAnataH // 14 // bhAnumitrAgrajanmA'sIt , svastrIyaH kAlakaprabhoH / svasA tayozca bhAnuzrIH, balabhAnuca, tatsutaH // 95 // yugyam // anyadA kAlakAcAryavRttaM tailokataH zrutam / topAdAhUtaye mantrI, tainijaH praiSyata prabhoH // 96 // For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 155 kAlikAcAryakathA / viharantastataste cApratibaddhaM vibuddhaye / / Ayayurnagare tatra, bahizca samAsaran // 97 // rAjA zrISalamitro'pi, jJAtvA'bhimukhamabhyagAt / utsavAtizayAt mUripravezaM vidadhe mudA // 98 // upadezAmRtastatra, siJcan bhavyAnasau prabhuH / puSkarAvarttavat teSAM, vizvaM tApamanInazat // 19 // zrImacchakunikAtIrthasthitaM zrImunisuvratam / praNamya taccaritrAkhyAdibhipamavodhayat // 10 // anyedhustatpurodhAzca, mithyAtvagrahasadgrahaH / kuvikalpavitaNDAmirvadan vAde jitaH sa taiH // 10 // vato'nukUlavRttyA'tha, taM murimupasargayan / uvAca dambhamatyA sa, rAjAnamRjucetasam // 102 // nAthAmI guravo devA iva pUjyA jagatyapi / eteSAM pAdukA puNyA, janairdhAryA svamUrdhani // 103 // kizcid vijJapyate lokabhUpAlAnAM hitaM mayA / avadhAraya tacitte, bhaktizcenmAtule gurau // 10 // vizatAM nagarAntaryacaraNA bimbitAH pathi / ullApante janairanyaiH, sAmAnyaistadaghaM bahu // 10 // dharmArjanaM tanIyo'trAparaM kuru mahAmate ! / pratIta ArjavAd rAjA, mAhAste saGkaTaM mahat // 106 // vidvAMso mAtulAstIrtharUpAH sarvAciMtA ime / tathA varSA avasthApya, pAryante meSituM kimu // 10 // dvijaH mAha mahInAtha !, mantraye te hitaM mukham / tava dharmoM yataste ca, prayAsyanti svayaM sukhAt // 10 // nagare DiNDimo vAdhaH, sarvatra svAmipUjitAH / patilAbhyA varAhArairguravo rAjazAsanAt // 109 // AhAramAdhAkarmAdi, dRSTvA'neSaNayA'nvitam / svayaM te nirgamiSyanti, kA'pyazlAghA na te punaH // 11 // astvevamiti rAjJokte, sa tatheti vyadhAt pure / aneSaNAM ca te dRSTvA, yatayo gurumabhyadhuH // 11 // pabho ! sarvatra miSTAnnAhAraH saMprApyatetarAm / gururAhopaso'yaM pratyanIkAdupasthitaH // 112 // For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIprabhAcandrAcAryaviracitA gantavyaM tat pratiSThAnapure saMyamayAtrayA / zrIsAtavAhano rAjA, tatra jaino dRDhavrataH // 113 // tato yatidvayaM tatra, paiSi saGkAya mUribhiH / prApteSvasmAsu pharttavyaM, parvaparyuSaNaM dhruvam // 114 // tau tatra saGgatau saMghamAnitau vAcikaM guroH / tatrAkathayatAM mene, tenaitat parayA mudA // 115 // zrIkAlakamabhuH mApa, zanaistanagaraM tataH / zrIsAtavAhanastasya, pravezotsavamAtanot // 116 // upaparyuSaNaM tatra, rAjA vyajJapayad gurum / atra deze prabho ! bhAvI, zakradhvajamahotsavaH // 117 // nabhasyazurUpannamyAM, tataH SaSThayAM vidhIyatAm / svaM parva naikacittatvaM, dharme no lokaparvaNi // 118 // marAha majApAla !, purAIdgaNabhRdgaNaH / paJcamI nAtyagAdetat , pasmidgurugIriti // 119 // kampate merucUlA'pi, ravirvA pazcimodayaH / / nAtikrAmati parveda, paJcamIrajanI dhruvam // 120 // rAjA'vadaccaturthI tat, parva paryuSaNaM tataH / isthamastu guru: mAha, pUrvairapyAtaM yadaH // 121 // arvAgapi yatA paryuSaNaM kAryamiti zrutiH / mahInAthastataH mAha, harSAdetat priyaM priyam // 122 // yataH kuhUdine parvopavAse pauSadhasthitAH / antaHpurapurandhyo me, pakSAdau pAraNAkRtaH // 123 // tatrASTamaM vidhAtRRNAM, nimranyAnAM mahAtmanAm / bhavatu pAkAhAraiH, zreSThamuttarapAraNam // 124 // uvAca prabhurapyetanmahAdAnAni pazca yat / nistArayanti dattAni, jIvaM duSkarmasAgarAt // 125 / / pathazrAnte tathA glAne, kRtaloce bahuzrute / dAnaM mahAphalaM dattaM, tathA cottarapAraNe // 126 / / vataHmabhRti paJcamyAzcaturthyAMmAgataM badaH / kaSAyopazame hetuH, parva sAMvatsaraM mahata // 127 / / zrImatkAlakasUrINAmevaM katyapi vAsarAH / jagmuH paramayA tuSTayA, kurvatAM zAsanonnatim // 128 // For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / anyedhuH karmadoSeNa, sUrINAM tAdRzAmapi / AsannavinayAH ziSyA durgatau dohadamadAH // 129 // atha zayyAtaraM mAhuH, sUrayo'vitathaM vacaH / karmabandhaniSedhAya, vAsyAmo vayamanyataH // 130 // tvayA kathyamamISAM ca, priyakarkazavAgbharaiH / zikSayitvA vizAlAyAM, paziSyAnte yayau guruH // 131 / / ityuktvA'gAt prabhustatra, tadvineyAH prage tataH / apazyanto gurUnUcuH, parasparamavAGmukhAH // 132 // eSa zayyAtaraH pUjyazuddhiM jAnAti nizcitam / eSa duniyo'smAkaM, zAkhAbhirvistRto'dhunA // 133 // pRSTastaiH sa yathaucityamuktvovAca prabhusthitim / tataste saMcaranti smojjayinI pati vegataH // 134 // gacchanto'dhvani lokaizvAnuyuktA avadan mRSA / pazcAdagrasthitA agre, pazcAtsthA prabhavo nanu // 135 // yAntastannAmabhRkArAt, pathi lokena pUjitAH / nArI-sevaka-ziSyANAmavajJA svAminaM vinA // 136 // itaH zrIkAlakA marirvasvaveSTitaratnavat / yatyAzraye vizAlAyAM, prAvizacchannadIdhitiH // 137 // maziSyaH sAgaraH sUristatra vyAkhyAti cAgamam / tena no vinayaH sUrerabhyutthAnAdiko dadhe // 138 // tata yA pratikramya, koNe kutrApi nirjane / parameSThiparAvarta, kurvan tasthAvasanadhIH // 139 // dezanA'nantaraM bhrAmya~statratyaH sUrirAha ca / kizcit taponidhe ! jIrNa !, pRccha sandehamAdRtaH // 140 // akizcijjJo jaratvena, nAvagacchAmi te vacaH / tathA'pyApRcchaya yenAI, saMzayApagamakSamaH // 14 // aSTapuSpImatho pRSTo, durgamAM sugamAmiva / garvAd yatkiJcana vyAkhyAdanAdaraparAyaNaH // 142 // dinaiH kaizcit tato gaccha Agacchat tadupAzrayam / sariNA'bhyutthito'vAdId , guravo'gre samAyayuH // 143 // vAstavyA avadan vRddhaM, vinaikaM ko'pi nAyayau / teSvAgacchatsu gaccho'bhyudasthAt sUrizca satrapaH // 144 // 40 For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIprabhAcandrAcAryaviracitA gurunakSamayad gacchaH, pallagnaH sUrirapyamUn / taM ca taM cAnuziSyaite, sUrimityamabodhayan // 145 // sikatAsaMbhRtaH prasthaH, sthAne syAme viracitaH / rikte tatrAvadad vatsa !, dRSTAntaM viddhacamUdRzam // 146 / / zrIsudharmA tato jambUH, zrutakevalinastataH / SaTsthAne pAtitAste ca, zrute nyUnatvamAyayuH // 14 // tato'pyanu mavRtteSu, nyUna nyUnataraM zrutam / / asmadguruSu yAdRkSaM, tAdRg na mayi niSpabhe // 148 // yAdRg me tvadgurostanna, yAdRk tasya na te'sti tat / sarvathA mA kRthA vatsa !, garva sarvakaSaM tataH // 149 / / apuSpI ca tatpRSTaH, prabhuyAkhyAnayat tadA / ahiMsA-sUnRtA-steya-brahmA-kicanatA tathA // 150 // rAga-dveSaparIhAro, dharmadhyAnaM ca saptamam / zukladhyAnamaSTamaM ca, puSpairAtmA'rcanAcchivam // 15 // evaM ca zikSayitvA taM, mArdavAtizaye sthitam / thApRcchaya vyavasta sAhIno'nyatra pavitradhIH // 15 // (5) zrIsImandharatIrthezanigodAkhyAnapUrvataH / indrapraznAdikaM neyamAryarakSitakakSayA // 153 // zrIjainazAsanakSoNIsamudArAvikacchapaH / zrIkAlakaprabhuH pAyAt, pAyAd devadhuvaM zamI // 15 // zrImatkAlakasarisaMyamanighataM taM zrutAda , zrutvA'tmIyaguro khAdavitathakhyAtamabhAvodayam / saMdRndhaM mayakA tamastatiharaM zreyaHzriye jAyatAM, zrIsaMghasya paThantu tacca vibudhA nandhAca koTI: mamAH // 155 / / zrIcandraprabhamUripaTTasarasIhaMsamabhaH prabhA candraH sUriramena cetasi kute zrIrAma-lakSmIvA / zrIpUrvarSicaritrarohaNagirI zrIkAlakAlyAnaka zrIpradhumnamunIndunA vizadataH zRGgazcaturtho'bhavat // 156 // iti zrIkAlikAcAryaprabandhaH // pranthAma0 157 / a. 23 // For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / prabhAvakacaritapranthakRtprazastiH bhAsvatpAtraM kavi-muni-budhabhrAjito rAjasevyaH, __ sarveSTArthapadagurulasatkalpavRkSAvadAtA / zrIjainAMhizrayacizirAH siddhimadbhadrazAlo, __gcchshcaandr| suragiritulAmaznuvAnA samasti // 1 // pradhumnamuririti tatra purA babhUva, __ mandArapAdapatula: kalitoruzAkhaH / yatsaMgamAmRtarasabahavaH sudharmA dhIzA bhavanti sudhiyA sumanobhirAmAH // 2 // mallasamAyA~ vijite digambare, tadIyapakSaH kila kauzarakSakaH / dAtuM prabhorekapaTaM samAnayat, tamekapaTaM jagRhe sudhISu yaH // 3 // ziSyo'syAbhayadevamUrirabhavajjADyAndhakAra haran, ... gobhirbhAskaravat parAM viracayan mavyAptavagai mudam / granyo vAdamahArNavo'sya viditaH prauDhaprameyomibhRd, datte'thai jinazAsanamavahaNe sAMyAtrikANI dhruvam // 4 // tribhuvanagirisvAmI zrImAn sa kardamabhUpati stadupa samabhUva ziSyaH zrImadamevarasaMzayA / aani mugurustatpaTTesmAt prabhRtyavanistutaH tadanu vihito vizve gacchaH sa rAjapadottaraH // 5 // mugururajitasiMhastatpadAmbhojabhAnuH samajani anitazrIbhavyapaGkeruhANAm / vacanakaravitAnaM yasya dedIpyamAnaM, __jaDagatamapi soDu durdazorna kSamante // 6 // zrIvardamAnasuguruH, karkonatadhAmasaGgatastadanu / matasahacArizaraNaH, samajani janalagnadoSaharaH // 7 // tatpabhUmiruhapoSatapAtyayazrIH, zrIzIlabhadra iti sUripadaM prapede / dharmopadezajalavAhajalaiyadIyaH, pAponati jagati kIrtilatAvitAnA // 8 // tadahisarasIiMsaH, mUriH zrIcandra ityabhUt / vivecakaH zuciH sadgIstadvAcAnupajIvanAt // 9 // arthaprakAzikA zAstracakSuSAmamRtAJjanam / ghanasArarasAdayA yanmatiH pumAgaraNamRt // 10 // For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIprabhAcandrAcAryaviracitA sariH zrIbharatezvarastadanu ca prAmANikagrAmaNI nAmasmRtito'pyaghaM harati ca zrIdharmaghoSamabhuH / kalyANAvalikandalAlijaladaH, zrIsarvadevo guru zcatvAraH kila zIlabhadrasuguroH ziSyA narendrArcitAH // 11 // zrIpAtraM sa jinezvaramabhurabhUt saMghAmbudhau candramAH, mUriH zrIjinadatta ityuditadhIrubhidravidyAdhutiH / cAritrAmalazailanandanavanaM zrIpapradevamabhuH, zrIzrIcandramunIzvarasya jayinaH ziSyA abhUvannamI // 12 // zrIsaGgharohaNadharAdharacAruratnaM, zrIpUrNabhadragurubhyuditaH pade'sya / yatsannidhisthitibhRto bhuvi bhavyasArthI vastUni vizvaviSayAni vilokayanti // 13 // tatpaTTodayaparvatAmRtaruciH pINazcakoravaja, . zrIcandraprabhasUriradbhutamatijyotsnAnidhAnaM babhau / Azcarya na kalaGkadhAma tamasA'nullayamUrti bhavaM, pAyodhi kSaNute vinamrakamalollAsI na doSAkaraH // 14 // AcAryaH zrIprabhAcandrastatpAdAmbhojaSaTpadaH / citraM yaH sumanaHstho'pi, sadAnavagurukramaH // 15 // zrIhemacandrasUrINAmanudhyAnapravRtcitaH / parvaNaH pariziSTasya, dRSTeH sampuTavAsanaH // 16 // zrIvajAnupapattaprakaTamunipatimaSThasattAni tattad . granthebhyaH kAnicicca zrutagharamukhataH kAnicit saMkalayya / duSpApatvAdamISAM vizakalitatayaikatra citrAvadAtaM, jijJAsaikAgrahANAmadhigatavidhaye'bhyuzcayaM sa pratene // 17 // trimivizeSakam // atra kSaNaM hi yat kizcit , saMpadAyavimedataH / mayi prasAdamAdhAya, tacchodhayata kovidAH // 18 // ArAdhitaM mayA zUnyaM, yathA tuSTaM svatAmadAt / . nijoktau sthApitaM tat pAk, kathAkanyIkRtAstataH // 19 // rodorandhragasiddhakimaragaNAnullaGghyazRGgasthiti stuGgatvoditattazevadhiratipauDhArthasaMpattikRt / praratnamabhayA tiraskRtaparajyotiHmakAzodayaH, _zrIpUrvarSicaritrarohaNagirau syAdAravIndubruvaH // 20 // For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / zrImadyumnagurohimAMzuvizado bodhaH zuceH saGgato, mizro raktarucA mama' pratipadAsphurjayazaHpUruSaH / jJAnazrIpurataH padArthaghaTanAvimbadvayoTakanAd , ____jAto granthamiSeNa sAkSarazucirdrammazciraM nandatu // 21 // vedAnala-zikhi-zazadhara(1334)varSe caitrasya dhavalasaptamyAm / zukre punarvasudine, saMpUrNa pUrvaRSicaritam // 22 // zikSAprasAdavazataH svagurormayainamAyAsamatra dadhatA yadavApi puNyam / vyAkhyAnasaktamanasaH zravaNAdarAzca, zreyassusaGgamamanuttaramApnuvantu // 23 // granthasya mAnamasya, pratyakSaragaNanayA munirNItam / paJcasahasrAH sapta ca, zatAni caturadhikasaptatiyutAni // 24 // prazastizloka40 // zivamastu / / [18] ajJAtasUriviracitA kaalikaacaarykthaa| zrIvIravAkyAnumataM suparva, kRtaM yathA paryuSaNA''khyametat / zrIkAlikAcAryavareNa saGke, tathA caturthyAM zRNu pazcamItaH // 1 // zrIya(ma)nmahAvIra cauvIsamu tIrthakara namaskarInaI zrIkAlikasUri AcArya zrIpaMcamI thakuM pajUsaNana parva cauthiI mANiuM / zrImahAvIranaI vacaniiM / teha vAta Upari Ajanai divasi zrIkalpanA ATha vyAkhyAta(na)nI vAcanA havI nausI(mI) vAcanA zrIkAlikasUrinI kathA kahIi chaD // 1 // samagradezAgatavastusAraM, puraM dharAvAsamihAsti tAram / tatrAribhUpAlakarIndrasiMho, bhUvallabho'bhUd bhuvi vajrasiMhaH // 2 // dhArAvAsa isiiM nAmiI pura nagara mAlava dezamAhi chai / puNa te nagara kisiuM jANivU / -- samapradezAga[ta]vastusAram ' samagra saghalA desa thakI Agata AvI vastu teNiiM karI sAra manojJa chai / ma(A) nagara saghalAMmAhi sAra chai / teNiI nagari vajrasiMha isiiM nAmiI rAjya pAlai chai / rAjA kisiu chai ari vairI rUpIyA karIndra tehanAM kuMbhasthala vidArivAnaI siMha prAya siMghazrISu vartai // 2 // lAvaNyapIyUSapavitragAtrA, saddharmapAtrAnugatiH sadaiva / tasyAjaniSTAtiviziSTarUpA, rAjJI ca nAnnA surasundarIti // 3 // For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 zrIajJAtasUriviracitA te vajrasiMha rAyanaiM surasuMdarI rANI chai / puNa te rANI kisI chai ! lAvaNyarUpIuM pIyUSa amRta teNiI karI jeha rANInu gAtra deha pavitra chai / sata pradhAna [4] mainUM pAtra sthAnaka chaha / anai valI rANI kehavI chai ! atihe(hi) viziSTa raMbhA tilottamA iMdranI iMdrANI tepAhiM atihiM viziSTa rUpa chai // 3 // tatkukSibhUH kAlakanAmadheyaH, kAmAnurUpo'jani bhUpasUnuH / sarasvatI rUpavatI muzIlavatI vasA tasya narendrasUnoH // 4 // te suri]suMdarI rANInI kUSa(kha)I Upanu kAlika isiI namiI, nAmiI rUpavaMti susItAvatI lAvaNyavatI bhaginI bahinI huMtI vartai // 4 // athAnyadodhAnavane kumAro, gaito yutaH paJcazataizca pumbhiH / dRSTvA munIndraM guNasundarAkhyaM, natvopaviSTo gurusaMnidhAne // 5 // atha etalAnu anantara te kAlika kumara pAMcasaI pAyaka paravariu udhAnavanamAhi giu / turaMgama khelAvivA bhaNInai / tesii te vanamAhi zrIguNasuMdarasUri puhatA / vRkSa AMbAnu te heThali baiThA dIThA / kAlika kumarihaM guru dIThA / paThiI turaMgamanI rAmati mUkInai guru vAMdyA / Agali jaI baiThu parivArasahita // 5 // vidyullatAnekapakarNatAlalIlAyitaM vIkSya narendralakSmyAH / yuSmAdRzAH kiM prapatanti kUpe, bhavasvarUpe muvivekino'pi // 6 // he nareMdra ! aho rAjan ! tamhazrISA puNyavaMta bhAgyavaMta saMsArarUpIyA kuyAmAhi kisyA kAraNa paDaI chii| saMsAra kehavu chai ! jisiu vIjanu jhAtkAra capala hui / jisyA gajeMdra hastInA karNa kAna capala huI / jisiuM saMdhyAtaNu rAga kSaNa ekamAhi vizrAra thai / jisiuM azva ghoDAtaNu puccha capala hui / jisyA samudranI kalola capala huii| ehavI rAjyanI lakSmI capala chai / tamhazrISAnaI ehavA saMsAra capalamAhi rAjyalakSmI anerIi lakSmI sarvamaMDANa capala varcaI / tamho muvivekI puNyavaMta / ehavai saMsAri vAsi tamhanai vasavA vuku nahI // 6 // evaM parijJAya kumAra ! zuddhabuddhiM kuruSvAzu sudharmamAga / AkarNya karNAmRtadRSTikalpaM, gurorvacaH zIghamiti prabuddhaH // 7 // 'pahavu gurunu upadesAM sAMbhalInai kAlika kumaranai dharmakaraNI karavAnI buddhi UpanI / gurunA vacana amRta samAna sAMbhalInai saMsAranai viSai virAga Upanu / mani vairAgya Uparnu / saMsAra aNagatu(mu) thiu / cAritra upari bhAva Upanu // 7 // AdAt tadA paJcazatIpadAtiyukto vrataM mUripadaM sa lebhe / sarasvatI tadbhaginI ca pazcAjagrAha dIkSAM nijabandhubodhAt // 8 // tadA tANai samai teNiiM prastAvi kAlika kumariI vairAgyanai yogiiM mAtA pitA mokalAvI prIchavInai zrIguNasuMdarasUri kanhali dIkSA liidhii| pAMcasaI pAyake kAlikakumara sAthaI dIkSA.lIdhI / anai ketai kAli te kAlika riSinai AcArya pada havaM gacchanAyaka kahavA / anai sarasvatI bahiniI ti vAra pUThiha ketalaI kAli giI hu~taha ApaNA bhAi kAlikakumara kanhali dIkSA lIdhI // 8 // zrIkAlikAcAryavarA dharAyAM, kurvanti bhavyAvanidharmavRSTim / athAnyadA'vantipurImaguste, sarasvatI cApi jagAma tatra // 9 // kAlika * P / 2 kAlAnumo S / 3 * to thataH' / For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / te zrIkAlikasUri pRthvImaMDali bhavyajIva rUpiNI pRthvII dharmavRSTi karatA vihArakrama karaha chaha / ekavAra vihAra karatA avaMtI kahatAM Ujegoi puhtaa| sarasvatI mahAsatI sAthiI vihArakrama karatI UjeNIiM puhatI // 9 // sAdhvIsametA'pi gatA'tha bAhyabhUmau narendreNa nirIkSitA sA / iMsurUpA yadiyaM suzIlA, nUnaM varAko mRta eva kAmaH // 10 // atha etalAnu anaMtara ve sarasvatI mahAsatI eka vAra bAhiri bhUmi puhatI hatI / tesii gardabhilla rAnA ravADI giu hatu / te mahAsatI dRSTii dIThI tisii manamAhi cItavavA lAgu / nUnaM nizcaI kAma kaMdarpa jIvatu nathI mUi vartta / ju ehavI rUpavaMti zrI anai suzIla vartaha / e vAta AyuktI jANIha / mAharai ehavI bI pari huiva mAharauM bhAgya // 10 // zrIkAlikAcAryasahodaratvaM, pUtakurvatI hI jinazAsaneza ! / yadgadebhillena nRpAdhamena, mAM nIyamAnAM nijavezma rasa // 11 // tisii gardabhillarAI sayajJA(saMjJA) karI sarasvatI mahAsatI apaharAvI / mahAsatI tisii pokAri gADiI karavA lAgI / aho zrIkAlikAcArya ! aho zrIjinazAsaneza ! rAjAna saghalAmAhi adhamAdhama gardabhila mahApApI rAjA mamanaI apaharI jAi chaha / ApaNai ghari lei jAi chai rASu(khu) rASu(khu) // 11 // iti juvANA kunRpeNa pumminItA nijaM dhAma mahAsatI sA / jJAtvA ca vRttAntamayainamuJcezukopa sarirpaNalabdhibhUmiH // 12 // tadA teNii samai te sarasvatI mahAsatI te pApiSTa gardabhillarAyane sevake rAyanA gRhAMgaNamAhi sIdhI / ti vAraha zrIkAlikasari AcArye te vAta sAMbhalI / ti vAraI atyaMta atihi kopa caDiu / pravAhiI te kAlikAcArya samA guNataNI bhUmikA chii| puNa jinazAsani uDDAhanu kAraNahAra te upari kopa thAi etalaI yuktaM chaha // 12 // zrIkAlikAcAryagurupAnte, jagAma kAmaM nayavAkyapUrvam / nRpaM jagAdeti narendra ! muJca, svasArametAM mama yadvatasyAm // 13 // zrIkAlikasUri AcArya rAyanaha samIpi giA / aneka jJA(nyA)yanAM vacana bolyA te rAjAjJAya dharmanu pAlaka mAharI bahini vrata pAlai chai / te mehi jima ApaNuM vata rUDI pariI pAlai te vratanu vibhAga tujhanai Avai // 13 // anyo'pi yo duSTamatiH kuzIko, bhavet tvayA sa pratiSedhya eva / anyAyamArga svayameva gacchan , na lajjase satyamidaM hi jAtam // 14 // aho rAjan ! anerui je koi duSTamati hui, kuzIla hui kuAcAri hI(hu)i, tehanai rAjA sISA(khA)maNa die / tehanai anyAya karatAM vArai / tUM evaDDu pRthvIpati rAjA svayameva karatau huMtau lAjatau nthii| etalaI e vAta sAcI havI / kisI te vArtA ! // 14 // +yatrAsti rAjA svayameva cauro, bhANDIvaho yatra purohitazca / vanaM bhajadhvaM nanu nAMgarA bho / , yataH zaraNyAd bhayamatra jAtam // 15 // jima lokaM mAhila USA(khA)Na kahavAi te havA kharau USA(khA)Nu dIsaha cha / jeNiI nagari rAjA svayameva + bhanyasukhamArAdhya // For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 164 zrI ajJAta sUriviracitA cora hui DIliDaM corI karai ana[I] purohita DIli bhADhItu pADaNahAra kalAlI hui teNiI nagari aho nAgarika loko vanavAsa liu tau chUTau / bIjI pariI tihAM rahiyA vaNasIjIi / kisyA bhaNI ! jihAM thakuM zaraNa joIi tihAM ji thaku bhaya Upajai tara kisiuM kIjai 1 // 15 // narendrakanyAH kila rUpavatyastavAvarodhe nanu santi bahUnyaH / tapaHkRzAM jallabharAtijIrNavastrAM vimuzvAzu mama svasAram // 16 // aho rAjan ! tAharI AjJAnA pAlaNahAra aneka rAjAna aneka vyavahArIyA pramukha loka tehanI kanyA ghaNIha tamhArI AjJAmAhi chahaM / tehanUM pANigrahaNa kari / puNa e mahAsatI tapiIM karI dUbalI zleSmAM karI bharI atijIrNavakhanI. pahiriNahAri mAharI bahini mUMki // 16 // nizamya sUrIzvaravAkyametanna bhASate kiJcidiha kSitIzaH / zrIkAlikAcAryavaro'tha saMghasyAgre svavRttAntamavedayat tat // 17 // zrIkAlikasUrinuM vacanaM sAMbhalInahaM rAjA gardaibhila klaku (tu) Utara na Apai na bolaha / zrIkAlikasUri pachar3a posAlai AvI samagra saghala saMgha teDAbInai teha bhAgali saghala vRttAMta kahiu // 17 // Acharya Shri Kailassagarsuri Gyanmandir saMgho'pi bhUpasya sabhAsamakSaM, dakSaM vaco'bhASata yannarendra ! | na yujyate te yadidaM kukarma, kartuM prabho ! pAsi piteva lokam // 18 // ti bAra pUThi zrIsaMgha saghalu milI rAyanI sabhAM giu / rAya vInabiu, aho nareMdra / tuM prajAlokanahaM pitAtaNI paripAlanaM / tujha raddi e kuku (ka) rma karavA yuktaM nahI / tujha rahi e anyAya karavA yukta nahI // 18 // iti bruvANespi yathArthamucaiH saMghe na cAmuzcadasau mahIzaH / mahAsatI tAmiti tanizamya, kopena sandhAM kurute munIzaH // 19 // zrIsaMdhiiM rAyanaI bInatI kIdhI / yathArtha vAta kahI / puNa rAjAIM sarvathA na mUMkI / rAjA valatu Utaraha na dii / pachas zrI[saM] dhi tihAM thaka AvI guru vInavyA / pachai gure zrIsaMgha Agali pratijJA kIdhI // 19 // ye pratyanIkA jinazAsanasya, saMghasya ye cAzubhavarNavAcaH / upekSakoDDAhakarA dharAyAM, teSAmahaM yAmi gatiM sadaiva ||20|| je manuSya jinazAsana Upara vairabhAra vahaI mahApratyanIka hui / anai je klI jinazAsa[na]nAM avarNava bolai je jinazAsani uDDAha karaI tehavA manuSyanaI sISA (khA )maNa deuM / tehanI gatihaM sadAi jAuM tehanuM nivArituM karauM // 20 // murvIpatigarda bhilaM, kozena putraiH prabalaM ca rAjyAt / nonmUlayAmIti kRtapratijJo, vidhAya veSaM grahilAnurUpam // 21 // " mAharA jANyAnuM pramANa ju e gardabhilla rAjA beTAsahita bhaMDArasahita aMteurasahita rAjya pAlatu unmUlI karI na kahiyo / isI pratijJA zrIsaMgha Agali kIdhI / pratijJA kIdhA pUThiI zrIkAlikasUre gahilAnu besa kIdhu // 21 // bhramatyadaH kardamalitagAtraH, sarvatra jalpan nagarIM vizALAm / zrIgardabho nRpatistataH kiM bho ! ramyamantaHpuramasya kiM vA // 22 // - tribhirvizeSakam // For Private And Personal Use Only * sItAd yathA candanAtighRSTAt // lampaTAparAdhe gardabhikSaM bhUtvA notpATaye'haM tadanu ca kAlikAcArya eSaH - iti bhAvArthaH // 4 yugmam P
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / atha etalA anaMtara zrIkAlikasUri ApaNuM zarIra kAdavi kharaDI trika catuSka cAcari bhramaNa karatu hIDai / mukhiI isiuM bolai / vizAla(lA) nagarImAhi zrIgardabhilla rAjA rAjya pAlai chai tu kisiuM ! athavA e rAyanaI aMtaHpura rUTuM chai tu kisiuM ? isiu vaca[na] nagarI bhamatu bolai / prathilapaNaI karI bAhya prakAriI aMtaraga sAjApaNuM chaha // 22 // ityAdi jalpantamasatmalApaM, munIzvaraM vIkSya vyajijJapastam / nRpaM kulAmAtyavarAM vareNyaM, jAtaM na rAjaniti muzca sAdhvIm // 23 // zrIkAlikasUri prathilapaNaiM bolatu sAMbhalI rAyanA dharanA kulAmAtya rAyanaI vInavavA lAgA / aho rAjan ! amho tAharA rAjyanA kulAmAtya vInavu chauM / vInatI avadhAri / e sAdhvI mahAsatI mUMki prhii| tuM jJA(nyA)yavaMta rAjA tuna rahaI e sAdhvI rASi(khi)vA yuktu nahI, parahI mUMki // 23 // zikSA dadadhvaM nijapina-bandhu-putreSu gacchantu mamAgradRSTeH / zrutveti sUriMgata eva sindhornadhAstaTaM pazcimapArSakUlam // 24 // rAya A(a)mAtya pratiiM kahavA lAgu, aho amAtyo ! tamho ApaNai ghari jaI beTA beTI pramukha kuTuMbanaiM zISA(khA)maNa diu / mAharI dRSTi Agali thakA parahA jAu / rahisiu tu nahI bhalA / A(a)mAtye pAchA AvI AcAryanaI jIgAviuM / ti vAra pUThiI zrIkAlikasUri bhale zakune cAlyA / pazcima disiiM siMdhu nahI(dI)naI pazcima dizinaI taTi pelai kAMThai jaI rahyA // 24 // ye teSu dezeSu bhavanti bhUpAste sAhayaH prauDhatamasya teSu / ekasya sAheH sa gRhe'vasanca, seMdA sudaivajJanimittavijJaH // 25 // je teNiiM desi rAjAna huI te rAya savihunaI sAhi iMsiuM nAma kahIi / tihAM chanUM rAya moTA chaI te mAhi moTera eka sAhi chaha tenaha (teha)nI ulaga karavA laagaa| zrIkAlikasUri jyotiSka samana jANaI / nimitta sarva jANaI // 25 // anAgatAtItanimittabhAvairvazIkRtaH sUravaraiH sa sAhiH / bhaktiM vidhatte vividhAM gurUNAM, sarvatra pUjyo labhate hi pUjAm // 26 // zrIkAlikasUri AcArya anAgata jJAna atIta jJAna vartamAna jJAnanaI kahavaI / te vaDu sAhi rAjA ApaNai vazi kIghau / te sAhi gurunI bhakti ghaNI karai / etalaI yukta chai / je mAhi guNa huiM / rUDe guNe karI pUjya sarvatra saghalai pUjA lahai // 26 // tamanyadA kRSNamukhaM vilokya, papaccha sAhiM munipaH kimetat ? / tenAcacakSe mama yo'sti rAjA, sAhAMnasAhiH sa ca bhaNyate'tra // 27 // ekavAra AcArye sAhi rAjA kAla maravu dIThu / jIvatavyanI AzA gaI / isiu dIThau / tivAraI gure pUchiuM / Aja kAlamukhA kisyA kAraNa ! teNiiM sAhiI kahiuM / amha channUM rAyanu svAmI mUlagu sAhAnusAhi vaDu ThAkura chai te sA[hA]nusAhinaiM amha chan, zrISA rAyanA sahasa chaI // 27 // tenAtra lekhaH pahito mameti, svamastakaM zIghrataraM praheyam / pazcAdhikAyA navatenRpANAM, mamAnurUpacchala eSa bhartuH // 28 // 5 sadaiva dai.P6 haanusaadegP| For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 zrIajJAtasUriviracitA te sAhAnusAhinaI kuNihiM amhArayaM vayarII cADI kIdhI / teNiiM karIya tu kopa hUu / majhanaI lekha mokaliu chai / ApaNu mastaka mokale jima tAharau beTau rAjya pAlai / nahItari samartha thaI rahije / ehavu Adeza Aviu chai / ju mastaka mokalIi tu kuTaMba parivAra sUtra rahai nahItari kula kSaya hui / ehavu Adeza majha pUThii paMcANaM rAyanaI ehavu ji Adeza Aviu chai / teNiI karI jIvatavya jAtai kAlamukha thiyA chaIha // 28 // ekatra sarve sabalaM militvA, hinduphadezaM calatAzu yUyam / guronidezAditi taiH prahRSTai paiH prayANaM paTiti padattam // 29 // gure sa(sA)hi rAjAnUM vacana sAMbhalI valatuM kahIuM / tamho channUM rAya ekaThA milInaI hiMdUnA desa moTA chaha teha bhaNI naI tamho cAla / tihAM tamyo(mho) te desa leI samAdhiI rAjyA pAlu / te vacana sAMbhalI gurunA vacananI pratIti catti ANI / saghalAi ekaThA kaTaka sahita milInaI pIyANuM dI* // 29 // uttIrya sindhuM kaTakaM surASTAdeze samAgatya mukhena tasthau / sarva'pi bhUpAH mugurozca sevAM, kurvanti baddhAJjalayo vinItAH // 30 // teha sAhinAM kaTaka siMdhunadI UtarInaI surASTradeza soraThamAhi AvI rahiyA / tisii varSA lAgu / sagalAi chanaM rAya zrIkAlikasUrine sevA karaI / binhaI hAthA jA(jo)DInaI nitya sevA karaI vinayavaMta huMtA // 30 // varSAvasAne guruNA bamANe, avantidezaM calateti yUyam / nRpaM nigRhIta ca gardabhillaM, gRhIta rAjyaM pavibhajya zIghram // 31 // varasAtanai prAMti chehaDai zrIkAlikasUre sAhanaI kahiuM avaMtIdesa bhaNI cAlau / tihAM gardabhilla rAjA chai tehanu nigraha karau rAjya thaku uccheda / pachai desa vahicInaI ApaNAM ApaNAM rAjya pAla // 31 // abhASi taiH zambalamasti 'no naH, kiM kurmahe kAlikasarirevam / jJAtvA ca tebhyaH zubhacUrNayogaiH, kRtveSTikAH svarNamayIrdadau saH // 32 // teha chan, rAe kAlikasUri vInavyA / amhArai saMbala khUTAM kisiuM kIjai / ti vAraI kAlikasUriI iTavAha moTu balatu dekhInaI mAha mAhi cUrNasU kiuM / te cUrNanai yogiI saghalIi ITa sUnAnI thaI / chanUM rAyanaI vahicInai aapii||32 DhakkAninAdena kRtaprayANA, nRpAH pracelugurulATadezam / taddezanAthau balamitra-bhAnumitrau gRhItvA'guravantisImAm // 33 // chanUM rAya DhakkA isiiM nAmi vAjivanai ninAdiiM pIyANAM kIdhAM / zrIkAlikasUri lADadesamAhi thakA balamitrabhAnumitra gurunA bhANeja tehanaI milI te sAthiI lIghA kaTakasahita te hU kaTaka anai sAhinA kaTakasahita avaMtInagarInI sImaI puhatA // 33 // zrutvA''gatA~stAnabhitaH svadezasImAM samAgacchadavantinAthaH / parasparaM kuntadhanurlatAbhiyuddhaM dvayoH sainikayorbabhUva // 34 // te kaTaka ApaNI sImaI AvyAM sAMbhalI gardabhilla rAjA sabala gaja turaMgama ratha pAyaka sahita sAhamu Aviu / parasparaI bhAle khAMDe tomara tIra zalya vela zastrikA mudgarane prahAre karI atyaMta atihiM jhUjha havAM // 34 // . abhANi taiH P / 8 no na kiM PM For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / svasainyamAlokya itapratApaM, naMSTA gato bhUpatigardabhillaH / purI vizAlAM sa yadA praviSTastadaiva sA'veSTi balai ripUNAm // 35 // gardabhilla rAjA ApaNuM sainya hatapratApa bhAguM dekhInai nATu / avaMtInagarI mAhi jai pachu / tivAraI tatkAla vayarIne sainyai avaMtI nagarI ApaNe sainya karI vITI // 35 // athAnyadA sAhibhaTairapRcchi, yuddhaM prabho ! naiva bhavet kimadya ? / adyASTamI sUribhiruktamevaM, sa gardabhI sAdhayatIha vidyAm // 36 // atha etalAnu anaMtara sAhi rAjAne subhaTe guru kanhali puchiuM bhagavan eNiI gaDhi caDyA nityameva subhaTa jhumAI / Aja kAiM na jhUjhaiM ! gure kahiu~ Aja AThaminI tithi shii| gardabhilla rAjA gaIbhI vidyA sAdhai ch| // 3 // vilokayadbhiH subhaTairajasramaTTAlaye kApi gatA kharI sA / dRSTA tadA sA kathitA guruNAM, tairevamuktaM dhvaninA'pi tasyAH // 37 // ti vAra pUMThii subhaTa gaDhanai kosIse saghalai sodhavA laagaa| ekai aTAlai kosIsA viciiM gardabhI mukha dIkheM / pachaha gurunaI kahiuM / pachai gure kahiuM eha kharInai svariI anartha upajisii // 37 // sainyaM samagraM labhate vinAzaM, dhanarANAM zatamaSTayuktam / chAtvA gataH sUrivaro niSaGgI, kharyAH samIpaM laghuzIghravedhI // 38 // yugmam // gure kahiu~ saghala sainya kharInu svara sAMbhalisii tu saghalaM sainya vinAza pAmisihaM / vimAsInaI sainya saghAlaM gAla eka mATheruM pArcha mokaliu~ / ApaNapiI zrIkAlikasari dhanurdhare dhanuSanA dharaNahAra mahAzabdavedhI aThottarasau sahita sAvadhAna saja thai rahiyA // 38 // yedeyamAsyaM vivRtaM karoti, tadaiva zastraiH paripUraNIyam / zrIsUriNA''diSTamamIbhirevaM, kRte kharI mUrddhani mUtra-viSTe // 39 // ___ maho subhaTo ! ji vAraI gardabhI ApaNuM mukha vikasvara karai, ti vAraI tatkAlameva ApaNA bANa mukavA jima mAthu tore karI bharIi ti mukha bharivU / te vAta jANInaI tehe subhaTe tima ja kIrcha / tisiiM gardabhI vidyAi gardamillanai mastaki mUtra anai viSTA kIdhA / vidyAbhraSTa thiu // 39 // sA gardabhillasya vidhAya naSTA, bhraSTAnubhAvaH sa ca sAhibhUpaiH / baddhvA gRhItaH muguroH padAnte, nirIkSate bhUmitalaM sa mUDhaH // 40 // yugmam // te gardabhI vidyA gardabhillanaiM bhraSTa thaI jANI sainya vahilaM AvI nagarI lIdhI / ti vAraI sAhi rAjAe gardabhiDa rAjA jIvatu bAMdhInaiM gurunA pAga Agali ANiu mUDha mUrkha bhUmikA sAhamuM joi bolai nahI // 40 // re duSTa pApiSTa nikRSTabuddhe !, kiM te kukarmAcaritaM durAtman ! / mahAsatIzIlacaritrabhaGgapApadrumasyedamihAsti puSpam // 41 // guru kahavA lAgA are duSTa ! pApiSTa ! nikRSTa ! are kubuddhinA karaNahAra ! tAharau kukarma joi / are durAtman ! taI ce manii karI mahAsatI zIlabhaMga karivaM vAMchiu teha rUpIyA pApamai vRkSanAM pasUla(na) vartaI // 41 // 9 yadaivamA 'S For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 zrIajJAtasUriviracitA vimudrasaMsArasamudrapAtaH, phalaM bhaviSyatyaparaM saMdA te / adyApi cenmokSakaraM sudharmamArga zrayethA na vinaSTamatra // 42 // " hivaM saMsArarUpIyA samudramAhi paDesi [saM]sAramAhi phiresi naragi jAesi te phala bhogavesi pApavRkSanAM / havAI ju jinadharma vItarAgarnu paDivajaM anu kAI nathI viNaDhuM(cha) // 42 // na rocate tasya munIndravAkyaM, vimocito bandhanato gato'tha / sarakhatI zIlapadaikapAtraM, cAritramatyujjvalamAbabhAra // 43 // zrIkAlikasUrinUM vacana tehanaI na gamai / pachai gure baMdhana thaku choDAviu videsi giu / anai sarasvatI mahAsatI zuddha zIlamai huMtI ApaNuM cAritra atyujjvala pAlavA lAgI // 43 // yasyAvasad vezmani kAlikAryo, rAjAdhirAjaH sa babhUva sAhiH / dezasya khaNDeSu ca tasthivAMsA, zeSAH narendrauH zakavaMza eSaH // 44 // jeha sAhinai ghari pahilaM kAlikAcArya rahiyA te saghalAmAhi mUlagu rAjA thiu / bIjA saghalAi desa vihaMcInaiM rhiyaa| tahI lagai zAke saMvacchara pravartiu / zAke vaMza kahavAi // 44 // zrIkAlikAryoM nijagacchamadhye, gatvA pratikramya samagrametat / bhIsaMdhacitte vitaratpamodaM, gaNasya bhAraM sa babhAra sUriH // 45 // zrIkAlikasUri nija ApaNA gacchamAhi AvI zrIsaMgha mukhya paDikamI AloInai valI bhApaNA gacchanu bhAra vahavA lAgA // 45 // (2) bhRgoH pure yo calamitra-bhAnumitrau gurUNAmaya mAgineyau / vijJApanAM prekSya tayoH pragalbhAM, gatAzcaturmAsakahetave te // 46 // isiha samai balamitra anai bhAnumitra gurunA bhANeja tehanaI AgrahaI zrIkAlikasUri bharuachi caumAsAnai adhi puhatA // 46 // zrutvA gurUNAM muvizuddhadhairmAnuviddhavAkyAni nRpaH samAyAm / aho ! sudharmoM jinanAyakasya, ziro vidhunvaniti tAn bamApe // 47 // gurunu upadeza sAMbhalI bhANeja balamitra bhAnumitra sabhAmAhi gurunI prasaMsA karaI / purohiti cautaviu e AcArya caumAsuM rahasiiM tu rAjA zrAvaka thAsiiM / puNa tima karauM jima guru AhAM rahaI nahI / mani ima vimAsI rAya bhAgali gurunI prasaMsA karavA lAgu // 47 // nizamya bhUpasya sudharmavAkyaM, purodhaso mastakazUlameti / jIvAdivAde gurubhiH kuto'sau, niruttarasteSu vahatyasyAm // 48 // 10 sadaiva / 11 degkSaparaM S / 12 nAstyayaM zloka: L Adarza / 13 ndrAH sagavaM * SPI + saMghAIyANa sajje vahijjA cakkavadvisannaM pi / jai ta na karei muNI aNaMtasaMsArIo hoi / / 1 / / sAhUNa ceiyANaM P / 14 dhamadhye vi * SP | 15 degaa vizuddha / 16 kRte'pi ni L kRto'pi S / For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / 169 purohitiiM rAjA prasaMsA karatu dekhInaI mastaki sUla UpajavA lAgatai guru kanhali aI jIvAnIvAdikanu vAda mAMDiu / gure vAda karatAM nirAkariu harAviu / pachaI mani asUyA IrSyAbhAva atihiM karai // 48 // kauTilyabhAvena yatIn prazaMsan . narendracittaM viparItavRttama / cakre purodhA gurubhiH svarUpaM, zAtaM yatibhyo yadaneSaNIyam // 49 // pachaha te purohita kuTilapaNAnaI bhAviiM hIyai kUDa chatai mahAtmAnaI prazaMsai / lokanai kahai mahAtmAnai bhAta pANI asUjhatAM karAvai / ima karatAM gure jANiuM bhAtapANI asUjhatAM havA lAgAM // 49 // te dakSiNasyAM marahaTThadeze, pRthvIpratiSThAnapure'tha jgmuH| yatrAsti rAjA kila sAtayAnaH, prauDhapratApI paramAItazca // 50 // zrIkAlikasUre bhAtapANI asUjha hutAM jANI vihAra kIdhu / marahaThadesamAhi paiThANapura pATaNi jihAM sAlivAhana rAjya parama jaina zrAvaka rAjya karai chai tihAM puhatA // 50 // rAjJA'nyadA'pRcchi sabhAsamakSaM, prabho ! kadA paryuSaNA vidheyA ? / yA pazcamI bhAdrapadasya Ykle, pakSe ca tasyAM bhavitA suparva // 51 // eka vAra sAlivAhana rAjAI pUchiuM bhagavan ! pajUsaNa kahIi kIjasii ! gure kahiuM bhAdravahamAsi ajUbhaAlai pakhavADai pAMcamii pajUsaNa paDikamavU kahiu~ chai // 51 // nRpo'vadat tatra mahendrapUjAmaho ! bhavatyatra munIndra ! ghane / mayA'nugamyaH sa ca lokanItyA, snAtrAdipUjA hi kathaM bhavitrI ? // 52 // rAjA sAlivAhana kahavA lAgu, bhagavan ! ApaNai ANiiM desi mahendrapUjA pAMcamiI hui / loka saghalu te parva karai / anaiM maiM te loka vyavahAriI te mahotsava karitu / pajUsaNanai pavi(vi) snAtra pUja mAlAdika ArAtrika karavA sUM vighana husii // 52 // vat paJcamItaH prabhuNA vidheyaM, SaSThayAM yathA me jinanAyapUjA / __ prabhAvanA-poSadhapAlanAdi, puNyaM bhavenAtha ! tava prasAdAt // 53 // bhagavan ! pasAu karI pajUsaNanUM pAMcami thakuM chaDhuiI karau / jima snAtrapUjA prabhAvanA pauSadha pramukha puNya karIya karAI // 53 // rAjanidaM naiva bhavet *kadAcit , yat paJcamIrAtriviparyayeNa / / tatazcaturthI kriyatAM nRpeNa, vijJaptamevaM guruNA'numene // 54 // guru kahavA lAgA, aho rAjan | paMcamInI rAtri atikramI gaI tu pachai pajUsaNa sarvathA na hui / pachaI rAI kahiuM tu pachai cauthiI pajUsaNa karau / pachai gure te vAta mAnI / siddhAMti] mAhilI vAta sAMbharI teha bhaNI mAniu~ // 54 // smRtveti citte jinavIravAkyaM, yat sAtayAno nRpatizca bhAvI / zrIkAlikAryoM munipazca tena nRpAgraheNApi kRtaM suparva // 55 // . 17 rUpaye P1 * avicalai merujUlA * iti zokaH P AdarzaTippaNyAm / For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 zrImajJAtasUriviracitA citamAhi siddhAMtanUM vacana kisiuM sAMbhariu ! jaM sAMmali [sAta]vAhaNa rAjA zrIkAlikasUrinaI AgrahaI pAMcami thakuM cauthaI pajUsaNa ANi, // 55 // yathA caturthI jinavIravAkyAt , saMvena mantavyamaho ! tadeva / pravacitaM+ paryuSaNAkhyaparva, yatheyamAjJA mahatI sadaiva // 56 // jima jina zrImahAvIri ima kahiuM chai siddhAMtamAhi / zrIsaMghanI anumatiI kAlikasUriiM pAMcami thakuM pajUsaNa caupi(thi)I karaI tima Adhu sadAi savihuM kuNihiM mAnieM / jinanaM vacana ehavaM chaha, teha bhaNI Aja lagai cautthiI pajUsaNa hui chai // 56 // athAnyadA kAlavazena sarvAn , pramAdinaH sUrivarAzca sAdhUn / tyaktvA gatAH svarNamahIpurasthAnekAkinaH sAgaracandrasUrIn // 57 // atha etalAnu anaMtara kAlanaI vizeSiI zrIkAlikasUrinA parivAranA sAdhu mahAtmA pramAdIyA thi / guru mahAtmAnaiM sUtA melhI svarNapura nagari sAgaracaMdrasUri chai tihAM puhtaa| tihAM AvyA ekalA sAgaracaMdrasUriiM na olakhyA / rUpa va(pa)rAvatapaNaI karI / posAlamAhi Dosu tapodhana ekaI pAsaI AvI rahiu // 57 // teSAM samIpe munipaH sa tasthau, jJAto na kenApi tapodhanena / zayyAtarAd jJAtayathArthavRttAH, pramAdinaste munayastamIyuH // 18 // tisii paiThANa pura pATaNi zayyAtara zrAvake mahAtmA hAkI karI kADhyA / svarNapura bhaNI aavyaa| sAgaracaMdrasare pachiuM guru kihAM chaha ! pahi[lA] AvyA tehe kahiu / guru pAchali AvaI chaI / sAgaracaMdrasUri sAhamA giA / pAchilA mahAtmA pUchyA, te kahaI; "guru Agali puhtaa"| saghale kuDau bolau / pachaha sAgaracaMdrasUre posAlai AvI te vRddhaguru bhaNI mAnI pagi lAgI khamAvInaI samasta mahAtmAe khamAvI karI guru manAvyA // 58 // (5) jinezvaraH pUrvavidehavartI, sImandharo bandhuravAgvilAsaH / nigodajIvAnatisUkSmakAyAn , sabhAsamakSaM sa samAdideza // 19 // zrIkAlikasari ApaNA parivAra sahita paiThANa puri pATaNi samAdhiI rahyA chaI / isii samai saudharmendra mahAvidehi kSetri zrIsImaMdharasvAmi kanhali baiThA hatA / zrIsImaMdharasvAmi upadeza detA dharmanai adhikAri AviI / vicAra karatA nigoda jIvanu vicAra Aviu / tisii iMdiI pUchiuM, nigodanu vicAra rUDaI prIchavau / pachaha paramezvari nigodanu vicAra paripUrNa kahiu // 59 // +P Adarza TippaNyAmete zlokA ur3itAH-zrIvIranivate vasu varSazateSu bhazIcyA trinavatyA vA'dhikeSu iyaM vAcanA bAtA, yadA paJcamyAva caturyoM paryuSaNA pravavRte, yataH teNDa ya navasaehi, samaikatehi vddhmaannaao| pajjusavaNA cautthI, kAla[ga]sUrIhi to ThaviyA // 1 // bIsahi diNehi kappo, paMcagahANIha kappaThavaNAya / navasajhateNauehiM, vocchijjA saMghaAgAe // 2 // sAlAiNeNa ramA, saMghAeseNa kArio bhayavaM / pajU(jjU savaNA cautthI, cAummAsI udasIe // 3 // ...mAsapaDikmaNaM, pakkhiyadivasammi pauviho sNgo| bayasayateNauehiM, bhAyarae taM pamANaM tu // 4 // iti tIyogArAdiSu bhavanAt / For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / 171 saudharmanAyena savismayena, pRSTaM, jagannAtha ! nigodajIvAn / ko'pyasti varSe'pi ca bhArate'smin, yo vetti vyAkhyAtumalaM ya evam // 6 // pachai iMdriI paramezvara kanhali pUchiuM, "bhagavA(va)n ! pasAu karI havaDAnai kAli bharatakSetra mAhi tehavu koI bhAcArya chaha, je nigodanu vicAra tamhArI pariI kahInai prIchavai !" // 6 // samAdideza prabhurasti zakra !, zrIkAlikAryaH zrutaratnarAziH / zrutveti zakraH mavidhAya rUpaM, vRddhasya vimasya samAyayau saH // 6 // zrIsImaMdharasvAmiI kahiu~, "aho indra ! bharatakSetramAhi zrIkAlikasUri zruta siddhAMtanu samU(mu)[6], teNiI bharita pUriu chai te nigodanu vicAra amhArI pariI kahai / pacha[i] iMdra zrIsImaMdharasvAmi vA(vAM)dInai vRddha vaDau brAhmanUM saMpa karI dhUjatu kAMpatu hAthi lAkaDI ehavU rUpa karI kAlikasUri kanhali Aviu // 61 // vimo'tha papraccha nigodajIvAn , sUrIzvaro'bhASata tAnanantAn / asaMkhyagolAzca bhavanti teSu, nigodasaMkhyA gatasaMkhyarUpAH // 2 // brAhmaNiI zrIkAlikasari kanhaNi(li) nigodanA jIvAnu vicAra pUchiu / zrIkAlikasUre kahiuM; " romanai bhaNII asaMkhyAtA golA isI saMjJA kahIi / teNii ekekai golaha asaMkhyAtA nigoda kahavAI / ekekai nigodi anaMtA jIva khvaaii"| isI pariI vicAra kahiu // 62 // zrutveti vimo nijamAyurevaM, papaccha me zaMsa kiyatmamANam / astIti siddhAntavilokanena, akro bhavAn kAlikasarirAi // 63 // te nigodanu vicAra sAMbhalyA pUThiiM brAhmaNiiM guru kanhali pUchiu; " bhagavan ! huM vaDu thiu sakau nhii| beTA beTI kalatra parivAra bhakti na karaI / gADhau dukhIu chau AUnu patIi nhii| karauM kisiu ! / ekavAra kahau hajI majhanaI ketalaM AUkhaM thAkai ! / ekavAra kRpA karI khu"| zrIkAlikasUri jovA laagaa| jotA jotAM nava rasa ketale saMkhyA lAbhai / jotA jotA palyopame na rahai / bihu~ sAgaropami jaI rthaa| pachai kahiu tau brAhmaNa tu na hui / tuM saudharmendra e vAtanu nizcau jANijyo // 63 // kRtvA svarUpaM maNipatya sUriM, nivedya sImandharasatmazaMsAm / ' upAzrayadvAraviparyayaM ca, zakro nijaM dhAma jagAma hRSTaH // 6 // pachai indriI ApaNuM rUpa pragaTa kIrcha / mahAtmA viharavA giA huMtA, teNii samai iMdra Aviu kima jANIi ! teha bhaNI indriI posAla bAraNuM pheravInaI indra giu indra mahAtmA AvatA lagai na rahiu / etalA kAraNa mahAtmA indranUM rUpa dekhI tapavaDaI niANuM bAMdhai / eha kAraNaI posAla bAraNaM pherInaI giu // 6 // zrImatkAlikasUrayazcirataraM cAritramatyujjvalaM, saMpAlya matipadha cAntyasamaye bhaktapatijJA mudA / zudadhyAnavidhAnalInamanasaH svargAlayaM ye gatA ste kalyANaparamparAM zrutadharA yacchantu saMve'naghe // 65 // iti zrIkAlikAcAryakathA samAptA / zrItapAgacchavRddhazAlAyAM likhitA // zrIkAlika cirakAla ApaNuM cAritra niratIcAra pAlI chehaDai aNasaNa leInai, zuddhanirmala bhyAna paMca parameSThituM smaraNa karatA jIrNadeha makInaI svargi puhatA / te zrIkAlikasari samasta zrIsaMghanaI aneka kalyANa mAMgalikamAlA vistArau // 15 // iti zrIkAlikAcAryakathA samAptaH(ptA) // paM0 zrIhIraratnagaNi // For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjinadevasUriviracitA kaaliksuurikthaa| [ racanAsaMvat 14 zatAbdi ] mohAndhakAramArabhArApahAraravimaNDalam / amAnabahumAnena, varddhamAnaM namAmyaham // 1 // paJcamItazcaturthI yaizcakre paryuSaNAmahaH / teSAM kAlakasUrINAM, caritaM kizciducyate // 2 // dhArAvAsamiti khyAtaM, puraM surapuropamam / tatrA'bhUd bhUpatirvairisiMhaH siMhaparAkramaH // 3 // devyasya sundarI, rUpasaMpadA surasundarI / tayoH kAlakanAmA'bhUt , sUnuranyUnavikramaH // 4 // so'nyadA bahirudyAne, hayAn ramayituM yayau / sUri guNAkaraM tatra, dharmamAkhyAntamaikSata // 5 // tasyAntikamatho gatvA, dharma zuzrAva zuddhadhIH / sadhaH saMsAravAsAca, paraM vairAgyamAsadat // 6 // pitarau samanujJApya, bhaTapaJcazatIyutaH / sarasvatyA''khyayA svasrA, sArdai vratamazizriyat // 7 // zikSA dvidhA'bhyastavantaM, zrutAkUpArapAragam / nivezya ca nije paTTe, svargAtithirabhUd guruH // 8 // krameNa kAlakAcAryaH, sAdhupaJcazatAnvitaH / / kSamA punAnaH padanyAsaiH, purImujjayinIM yayau // 9 // ArAme samavAsAparSId , bhagavAn saparicchadaH / taccaritraiH pavitraizca, citrIyante sma nAgarAH // 10 // gardabhillo nRpo'drAkSIt, samAyAntI bahirbhuvaH / anyadA''yo kRtAzcaryarUpAM sUreH sahodarIm // 11 // kAmagrahagrahItastAM, iThAdAnAyya pUruSaiH / nyadhAdadhanyaH zuddhAnte, sUrirvijJAtavAMzca tat // 12 // AsthAnaM svayamAgatya, guruH zAntamanAstataH / taM duSTanRpamAcaSTa, sudhAmadhurayA girA // 13 // For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| tvayyanyAyarate rAjan !, sarva syAdasamaJjasam / muzcaitAM vatinI tasyAva , paratreha ca zarmaNe // 11 // komalairvacanairevaM, guruNA bhaNiso'pi saH / pradhAnairvAryamANo'pi, mumoca - tapodhanAm // 15 // tejaH zAmivArUDho, bhrakuTIvikaTAnamaH / sabhAyAM kAlakAcAryaH, pratijJAmakarodimAm // 16 // zrIsaMghapratyanIkAnAM, mahApAtakinAmapi / / mAghavatyatithInAM ca, nUnaM lepyeya pApmabhiH // 17 // yadhenamenasAM dhAmonmUlayAmi na mUlataH / ityuktvA vacanaM gatvA, gacche'nAlocya kiJcana // 16 // unmattaveSo nagarI, hiNDamAno jajalpa saH / rAjyaM bhuGkte gardamillavet tataH kimataH param ? // 19 // [ tribhirvizeSakam ] // etasya kAntaH zuddhAntazcet sataH kimataH param / iti dRSTvA jamA sarvo, hAhAravazukho'bravIt // 20 // ghigenaM nRpati yasya, ceSTitaiH kraSTitAzayaH / raTan pizAcakIvetthamAcAryaH paryaTatyayam // 21 // bhUyaH saMbhUya sacivapramukhairbodhito'pi saH / virarAma na kAmAcoM, vatinIsaMgrahAgrahAt // 22 // gardabhIvidyayA'jayyaM, taM jJAtvA medinIpatim / upAyenonmUlayiSyan , zAkakUlaM yayau guruH // 23 // ye syustatra ca sAmantAste sAkhaya iti smRtAH / teSAM tu nRpatiH sAkhAbusAkhiriti vizrutaH // 24 // AcAryastasthivAMstatra, sAkherekasya saMnidhau / mantrayantramayogAcaistaM cAtyantamaraJjayat // 25 // athAnyadA sukhAsIne, sAkhau tatra svaparSadi / dUtaH sAkhAnusAkhIyaH, samAgatyArpayacchurIm // 26 // churikA tAM samAlokya, sAkhiH zyAmamukho'jani / suriNA bhaNitadhAyaM, keyaM bho ! viparItatA // 27 // anugrahe vibhoryasmAdAyAte hRSyatetarAm / tavekSyate tu vailakSya, tataH sAkhirado'vadat // 28 // nAnugraho'yaM bhagavan ! nigrahaH punareSa me| yasmai krudhyati nA svAmI, tasmai preSayati churIm // 29 // For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjinadevasUriviracitA tAM liptvA kSurikAM kakSI, partavyaM tena nizcitam / so'nyathA sakalasyApi, kuTumbasya kSayaM sRjet // 30 // svAbhimukhyamAlokya, sUrirucchvasitAzayaH / sAkhimAcaSTa taM ruSTA, kiM tavaivopari prabhuH ? // 32 // kupito'yamutAnyasmAyapi kasmeciducyatAm / sa punaH SaNNavatyavaM, dRSTvA churyAmuvAca gAm // 32 // madvidhAnAM SaNNavaterupari budavAnayam / .. tatastairapi marttavyaM, maccharaNavajitaH // 33 // jagau sagauravaM sUrina marttavyaM mudhaiva bho!| nItvA hindukadezaM vaH, mAjyarAjyaM dadAmyaham // 34 // dUtAnAmAni vijJAya, tAn sarvAnapi satvaram / samAkAraya yuSmAkaM, sindhutIre'stu saGgamaH // 35 // pramANamAdeza iti, vyAhatya zakapuGgavaH / vyadhatta tat tathaivAzu, jIvitAzA hi dustyajA // 36 // vijJAtaparamArthAste, sarve sabalavAhanAH / saMbhUya sAkhayaH sadhaH, sindhutIre samAgaman // 37 // AcAryadarzitapathaH, sAkhI yaH so'pi satvaram / prayANairanavacchinnarupasindhu samAsadava // 38 // te'ya sindhuM samuttIrya, sAdhayanto'khilAn nRpAn / surASTrAviSayaM mApustatra prAkRDDapeyuSI // 39 // vibhajya navadhA rASTra, surASTrAM te'vatasthire / varSArAne vyatikrAnte, sUriNA bhaNitAstataH // 40 // iMho! nirudhamA yUyaM, kisu tiSThaya saMprati / avantidezaM gRhIdhvaM, paryAptaM tatra mAvi vaH // 41 // te'vocana dravyarahitA vayaM pAmahe prabho! / nirdravyANAM hi jAyante, na kAzcid kAryasiddhayaH // 42 // . hemIkRtyeSTakApAkaM, yuktayA tebhyo dadau guruH / te'pi saMbhRtya sAmagrI, praceluAlavAn prati // 43 // tAn nizamyAyato darpAd, gardabhillo'pi saMmukham / ADuDhauke'tha sampheTo'bhad dvayorapi sainyayoH // 44 // zastrAzani ciraM yuvA, zaphasainyena nirjitam / anIkaM gardabhillasya, yato dharmastato jayaH // 45 // avantIzaH praNamyAzu, vyAvRtya svapurImagAt / kRtvA rodhakasajjA tA, tasthivAnantareva saH // 4 // For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 275 kAlikAcAryakathA / ayAjJayA munIndrasya, zakayodhAcaturdizam / namarI veSTayAmAmuzcandralekhAM' ghanA iva // 47 // aTTAlakeSu yuddhAni, samabhUvana nirantaram / te'nyadA''lokya zUnyAMstAn. gurave'kathayannatha // 48 // SamasyATTAlakAH zUnyAH, kuto'dya bhagavaniti / pRSTastaiH spaSTamAcaSTa, gururvijJAtakAraNaH // 49 // ayaM bho! gaIbhIvidhAM, pApAtmA yuktipUrvakam / kRSNASTamI-caturdazyorArAdhayati sarvadA // 50 // siddhavidhazca bhavatAmajayyo'yaM bhaviSyati / tad gaveSayata kApi, vAsyopari gaIbhIm // 51 // te samAlokya vA pocuH, gurave so''pyacIkathat / dvikrozyAH parataH sarve, sainyametad vidhIyatAm // 52 // iyaM hi rAsabhI zabda, kurute devyadhiSThitA / tamApharNya dviSatsainyaM, vAntA'mRg mriyate dhruvam // 53 // aSTottaraM zataM zabdavedhinAmiha tiSThatu / taiH pUraNIyamiSubhistasyA didhyaniSormukham // 54 // zakAH sUrisamAdiSTametat sarva vitenire / tathaiva zabdAvasare, tasyA AsyamapUrayan // 55 // sA tu vidhA samAviSTA, dudhiyastasya bhUpateH / bhUni viNmRtramASAya, palAyAmAsa rAsabhI // 56 // sUrerAdezato varSa, bhasvA madhye pravizya ca / jIvagrAhaM gRhItvA tamupaninyurguroH puraH // 57 // guruNA bodhyamAno'pi, yadA na pratyabodhi saH / padApya karparaM iste, dezAbhiSkAsitastataH // 58 // vratAnyAropayat sUrirAryAyAH zuddhaye punaH / pAyazcittaM caritvA ca, svaM gaNaM matyapAlayat // 59 // maulikyazAkhinRpatirapare tasya sevakAH / iti vyavasthayA tatra, rAjyamanvaziSan zakAH // 60 // te zrImatkAlakAcAryaparyupAsanatatparAH / ciraM rAjyAni pubhujurjinadharmaprabhAvakAH // 61 // (2) itazcAbhUd bhRgukacche, jAmeyaH kAlakamamoH / vAmitranRpo bhAnumitrastasyAnunaH punaH // 62 // For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 zrIjinadevasUriviracitA tau ca pahitya svAmAtyamatyutkaNThAvazaMnadau / zakarAjAnanujJApya, nayatAM vapure gurun // 63 // balabhAnu svajAmeyaM, bhAnuzrIkukSisaMbhavam / pavrAjya pASaM sUriM, tatraivAsthApayannRpaH // 6 // prabhAvanAM vibhAvyoccaiH, purodhAH kRtamatsaraH / purA'pi nirjito vAde, raho rAjAnamabravIt // 65 // amI tapodhanA yatra, saMcaranti mahAzayAH / tatra deva ! padanyAso, yuSmAkaM naiva yujyate // 66 // abhaktirjAyate hyevaM, sA ca zreyAmamAyinI / meSyante'mI tadanyatra, vidhApyAneSaNAM pure // 6 // evamastviti rAjJokte, kAritA'neSaNA pure / vilokya tAM samantAca, gurubhyaH sAdhabo'vadana // 6 // purohitasya tat sarve, te vipazya vijRmbhivam / apayuSyApi calitAH, pratiSThAnapuraM prati // 69 // zAtavAhanarAjena, kRtAbhigamanotsavAH / tasthuH sukhaM paryuSaNAparva tatrAnyadA''gamat // 7 // tAn rAjovAca pazcamyAM, deze'nendramaho mavet / janAnuvRttyA gantavyamasmAbhirapi tatra ca // 71 // evaM ca caityapUjAdeAghAtaH saMbhaved vidheH / paSThayAM paryuSaNAparva, tadidaM kriyatAM prabho ! // 72 // svAmyAha rAjan ! parveda, paJcamI nAtivartate / kAraNApekSayA tvAMgapi syAditi hi zrutam // 73 // caturthyAMmastu tadyetadityukte bhUbhujA prabhuH / mene tatheti bhUpastu, mudito gRhamAgamat // 74 // tadAghabhUd bhAdrazuddhacatuthyoM kila parva sat / caturdazIdine cAturmAsikAni ca jajJire // 75 // anyadA karmadoSeNa, ziSyAH kAlakamabhoH / durvinItA ajAyanta, zikSAyA apyagocayaH // 76 // rAtrau zayyAtarasyoktvA, paramArtha vidyagya tAn / nidrAgavAn pracalitAH, svayaM kanakhalaM pati // 77 / / For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / svaviSyaratnAkarAkhyasUriziSyasya saMnidhau / sUreH sAgaracandrasya, pratibodhitabhUpateH // 78 // [yugmam ] // krameNa tatra saMpAptA na kenApyupalakSitAH / upAzrayasyaikakoNaM, samAzrityAvatasthire // 79 // patikramyairyApathikIsupavizya kSaNaM sthitAH / atrAntare sAgarenduranuyujya prapAritaH // 80 // asahiSNu nagarva, sUri prati babhANa saH / Arya ! kIdRg vyAcacakSe, mayA sAdhviti te'vadan // 81 // tataH punarmadAdhmAtaH, sAgarendubebhANa tam / Arya ! kizcid viSamArtha, paripRccha vadAmi te // 2 // na kizcid viSamaM jAne, dharma tadvArddhakocitam / vyAcakSva matpura iti, mocuH pautraM munIzvarAH // 8 // anityatAbhAvanAdhaM, dharmamatyUjitaM tataH / / vyAcakSANe sAgarendau, sAkSepaM prabhurabravIt // 4 // pratyakSAdhagocaratvAmAsti dharmaH khapuSpavat / mudhA tadviSayaM klezaM, mUDhA anubhavantyamI // 45 // antaHkSubdho'pyavaSTambhamAlambyovAca sAgaraH / astyeva dharmastatkAryamukhAderupalambhataH // 86 // yuktibhiH sAdhite dharme, maunaM kRtvA sthitA vibhuH / tathA ziSyA durvinItAH, muptA mAtarajAgaruH // 8 // gurUnaprekSya te'pRcchan , zayyAtaramasau punaH / nirbhayaM vacanaistIkSNaiH, mAhiNot sUrisaMnidhau // 18 // kramAta te tatra saMpAptA vAtI vijJAya tanmukhAt / sAgaraH kSamayAmAsa, gurUMstairmunibhiH saha // 89 // vAlukApUritamasthabhRtirecanapUrvakam / / pautraM te'bodhayan , jJAnatAratamyamarUpaNAt // 10 // (5) atha vyAkhyAM nigodAnAM, zrutvA sImandharamabhoH / zakro'pRcchad bharate'pi, kimevaM vetti ko'pyamUn // 11 // vyAcaSTe bhArate madanigodAnAryakAlakaH / iti bhASitavAn vajradharaM sImandharamabhuH // 12 // taM vRddhadvijarUpeNa, gataH zakraH parIkSitum / pRSTvA nigodAnAyuzca, muditaH stutavAniti // 13 // For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrImANikyasUriviracitA duSSamArAtridIpAya, pratIpAya kutIvinAm / anarghyaguNaratnaudharohaNAya namo'stu te // 9 // zrIkAlakArya praNipatya zakrA, svasyAgamaM jhApayituM munInAm / kRtvA'nyathAdvAramupAzrayasya, saMpUrNakAmastridivaM jagAma // 95 // matvA''yurantaM bhagavAnapi svaM, zrIkAlakAryo'nazanaM vidhAya / vihAya kAyaM vidhivad vidhijJa triviSTapasyAbharaNaM babhUva // 16 // zrIjinamabhasUrIndraH, svAkapaDalAlitaH / jagranthaitAM kayAM zrImanjinadevamunIparaH // 97 // iti zrIkAlikasarikathAnakaM samAptam / [20 zrImANikyasUriviracitA kAlakAcAryakathA // vandAruharimandArUmamarIpiarakramam / zrIvarddhamAnamAnamya, vakSye paryuSaNAsthitim // 1 // yena paryuSaNAparva, caturthIvAsare kRtam / zrIkAlikagurostasya, kathyate prathitA kyA // 2 // jambUdvIpa iha dvIpe, kSetre cAtraiva bhArate / puramasti dharAvAsaM, gharAmaNDalamaNDanam // 3 // ArAmikamivA''rAma, piteva nijasaMtatim / vairisiMhamahIpAlasvatra pAlayati prajAH // 4 // rohiNIva zazAGkasya, vyomagaDeva, vAridhaH / zucizIlapriyA''lApA, piyo''syAtsya) surasundarI // 5 // kumAraH mukumArAGgaH, kumAra va vikramI / kAlakrameNa dharmazaH, kAlakA''khyastayoramUkha // 6 // For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / 179 HH nIradherapi gambhIro, dhIro mo(ma)rugirerapi / somAdapi mahAsaumyA, pratApI tapanAdapi // 7 // udArasphArazRGgAraH, paranArIsahodaraH / satyavAk zaraNA''yAtavajrapamarasaMnibhaH // 8 // nibhivizeSakam // kumAro'nyedhurudhAne, gataH krIDAprasaGgataH / guNAkarAcAryagiraM, zuzrAva zravaNAmRtam // 9 // apAre bhavakAntAre, mANinAM bhramatAM satAm / karmalAghavato'nA, jAyate mAnuSI gatiH // 10 // indrajAlopame jIvitavye dravye vinApare / matirbhavati cAritre, keSAzcidapi dhImatAm // 11 // evamAdi gurovA(vA)NI, tUrNamAkarNya sa vratam / sarasvatyA mahAsatyA, bhaginyA samamagrahIt // 12 // gItArtho guNasaMyuktaH, zrIguNAkaramarimiH / kramAt sUripada(des)sthApi pApinAmapi bodhakRt // 13 // sapo niSkapaTaM kurvan , bhanyAlI sa vibodhayan / viharan vasudhApIThe, jamAmojayinI purIm // 14 // tasyopavanasaMsthasya, samAyAnti purIjanAH / dharmavANI rasenA''drI, gIti zrotuM mamA iva // 15 // itazca daivayogena, tadA sAdhvIsamAgamaH / babhUva tatra jAyeta, nAnyathA bhavitavyatA // 16 // anyadA bahirudhAne, sAkSAdiva sarasvatIm / sarakhatIM satI prekSya, kAmaM kAmalitA''zayaH // 17 // mamA'ntaHpurayogyeyamityuktvA mAlavezvaraH / gardabhillanRpo millasamAno'zubhakarmabhiH // 18 // dInAM cillImiva zyeno, jAnakImiva rAvaNaH / tAmapAharadanyAyapathapAnyaH sa pApI[:] // 19 // vihalA vilalApe(1)vaM, satI tena itA satI / hA vItarAgasarvaka !, hA daiva ! kiM bhaviSyati // 20 // hA zrIguNAkarAcArya !, hA kAlakasahodara ! / hA tAta vairisiMhA''khya !, hA mAtaH murakundari ! // 2 // madIyaM caraNadravyaM, harantaM pazyatoham / / nivArayati sarve'pi, gardamillaM kumpatim // 22 // For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18. zrImANikyasUriviracitA hAhAravaM tamAkarNya, jJAtodanto munIzvaraH / narezvaramupAgamya, samyag vAkyamado'vadat // 23 // AkAzaM sphuTitaM cet syAnarendra ! kimu sInyate / tyaM kuto yadi bhaveccandrAdaGgAravarSaNam // 24 // malo vA yadi mANikye nirmalatvaM tadA kutaH / rakSA kuto'sti kauSmANDiphalAni vRttireva cet // 25 // tapovanAni rAjendrarakSitAni bhavanti yat / tat tvameva kathaM deva !, kuruSe varmagahitam // 26 // evamuktastu nAmuJcad, yAvacaJcalalocanAm / gardabhillo'pi tallubdho, la(lubdhako hariNImiva // 27 // sUribhiH mahitaH saMghastAvat tadbodhahetave / tena kAmaikadAsena, na so'pi gaNitastataH // 28 // zrImatsaMghaM jinAnyaM, parijJAyAvamAnitam / nirmame nirmamo'pyeSa, pratijJAmiti dustarAm // 29 // gardabhillaM kurAjendragajendra iva gardabham / rAjyAnonmUlayAmyenaM, cennAI kAlakastadA // 30 // bhUyantAM lokapAlA digadhipatiyutA grAmayakSAdayazca, sAmantA mantriNo'mI ghaTasubhaTabhaTAH zreSThinaH sArthavAhAH / lAjuleneva veNyA kapimiva kunRpaM rAjyato gardabhillaM, dhRtvA notpATaye'haM sphuTamiha na tadA kAlakAcArya eSaH // 31 // gacchaM vihAya svacchanda, bhramantaM vikalAkRtim / taM vIkSya sacivA rAjJaH, puraH procuridaM vacaH // 32 // nijAM khaJjaya mA kIrti, svakulaM mA kalaGkaya / mA sevasvAsatAM mArga, muzca muzca tapazci(svi)nIm // 33 // nRpo mene na tadvAkyaM, hastIvAGkuzamunmu(nma)daH / maryAdA lasayannabdhirathavA kena vAryate ? // 34 // kuto'pi jJAtavRttAnto, nagarIto vinirgataH / kramAlakSmIlatAmUlaM, zakakUlaM munirgataH // 35 // tatra sAmAnyarAjAnaH, zAkhinaH zatazAkhinaH / teSAM zAkhAnuzAkhIva, cakravartI prakIrtyate // 36 // ekasya savivekasya, samIpe zAkhinaH sthitA[3] / guravaH so'pi tairmantratantrairAvarjito nRpaH // 37 // zAkhAnuzAkhino dUtastasyAnyedhurmahIbhujaH / kSurikAM daukayAmAsa, yamajihAmivAparAm // 38 // For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / zAkhI viSAdamApanastAM pazyan zyAmalA''nanaH / kapolanyastahasto'sthAd, 'vihasto dhvastasaMmadaH] // 39 // . rAjA''dinaraidi(di)Te, sthAne te sthite sati / sUriH papraccha te harSasthAne zoka[:] kathaM nRpa ! // 40 // rAjoce munirAjendra !, mama harSapadaM kutaH ? / yato'smAna(kaM) purasvAmI, ruSTo duSTo'ntakAdapi // 41 // maheyamAtmanazcitvA, ziraH kssurikyaa'nyaa| anyathA kulasaMhAro, hA vyAghro hanta dustaTI // 42 // tavaivaikAkinaH kiM bho !, kopA''TopaH prabhorabhUt / iti pRSTo munIndreNa, jagAda jagatIpatiH // 43 // kSurikA panna(Na)vatyakenAGkiteyaM vilokyate / manye panna(Na)vate rAjJAM, cukopopari bhUpatiH // 44 // gururjagau na bhetavyaM, jAnIhi nRpatIn nRpa! / vaoNzca rAjA'pRcchat kutra, gantavyaM so'pi cai(pyacI) kayat // 45 // bhUpo gurUpadezena, tAnAhUya svadezataH / calitaH sindhumuttIrya, murASTrAM viSayaM yayau // 46 // vibhajya bhUbhujo deza, te tasthurjaladAnane(''gameM) / gharagha(da)pi samAyAti, na celuH saMbalaM vinA // 47 // kaLAvAn kAlikAcAryaH, pathi pAtheyahetave / sauvarNamiSTikApArka, cakre cUrNaprayogataH // 48 // dAtaiva devatAloke, tatsadAdezakAriNaH / / akhaNDitamayANaiste, yayurmAlavamaNDalam // 19 // vijJAya gardabhillo'pi, paracakramupAgatam / bhAcAlIdatha yuddhAthai, saMkruddho garvaparvataH // 50 // zAkhibhiH samarA''rambhe, bale bhagne mahAbaleH / viveza mALavezaH svaM, nagaraM kITikA''LIvat // 51 // veSTayitvA javAdugraM, vIravargoM nirargaLa: / zarAzari vyavAd yuddha, prati mAtaH parasparam // 52 // sAkhisenAcarA darga. taM dRSTA zunyamanyadA / vismayasmeravadanA gurave ca nyavedayan // 53 // prabhuH mAhA'STamI vA'dha, manye sAdhayatIha tat / pabalA gardabhIvidyAmayamujjayinIpatiH // 54 // rAsabhIrUpamAghAya, tuSTA mAdurbhaviSyati / yaH zRNoti svaraM tasyAstasya mRtyurasaMzayam // 15 // For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 282 zrImANikyasUriviracitA sainyamAvAsyatA pathAt, tato vyAdhuvya vegataH / aSTottarazataM yodhA matpAH te tu sA''yudhAH // 56 // te rAjabhistathA cakre, nUna vakretarA''zayaiH / / saptame'syabhavat sAkSAd, gardabhillaspa gardabhI // 57 // yadA vikAzayAmAsa, mukhaM zamdAya sA tadA / taiH zabdaveSibhirvANaistUNIra iva pUritam // 56 // vidyA vidhAya viSmatre, vyomamaNDalamuthayo / / jIvagrAhaM gRhItvA te, yodhAH sUrestamArpayan // 59 // so'mANi sUriNA, sAdhvIzIlaratnamalimluca / / saMghAvamAnadAnA''khyakSasyaiva mumodgamaH // 60 // kulAgAra! durAcAra !, nirvicAra ! vikAravAn / . bhramannapArasaMsAre, paratra phalamApsyasi // 6 // pApIyAnityavadhyo'yaM, munistaM niravAsayat / sthitijJaH sthApayAmAsa, mUlasthAne'tha zAkhinam // 2 // zekhazAkhikSitIzebhyo, bhUmikhaNDAnyakhaNDaska / AlocanAM sarasvasyA dadAvAnandameduraH // 63 // zakakUlAd yadAyAtAH, zakAste mathitAstataH / jitvA tAn vikramArko'trAbhUt punaH zakabhUpatiH // 6 // prasaGgAdidamAkhyAtaM, vatsarajJAnahetave / . kathyate mUlasaMbandhaH, satyasaMghamahAtmanaH // 65 // khaDdhAropamaM dhIro, dAntaH zAntastaponidhiH / citraM carati cAritraM, vRttaM vA vetti kA satAm // 66 // itazca bhRgukacchesto(zau), bhAgineyau mahAmuneH / balamitra-bhAnumitrA(nau), pRthvInAyau sahodarau // 67 // tayorbhagnI ca bhAnuzrIbalabhAnustadaGgajaH / anyadA tadgurorvRttaM, bhRgukacchAdhipo'zRNot // 6 // akuNThotkaNThitasvAntavalamitranRpAnpayA(po yayau) / ujjayinyAM prayAtena, matisAgaramantriNA // 69 // zAkhinaM samanujJApya, paramAdarapUrvakam / bhRgukacchamagAt sAI, sUri (moriyugA''LayaH // 70 // [yugmae] balabhAnu:) guroH pArthe, sAgraho bratamAhIda / tadA janaH samasto'pi, jinadharmarato'jani // 1 // For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ter kAlikAcAryakathA / niruttarIkRto bAdamicchaMstucchamatiH kSaNAt / gurubhirgururoSo'pi, svaM bhaktamiva darzayan // 72 // purodhAH mAha bhUpAlaM, pUjyasAdhupadAGkite / mArge na yujyate gantuM, bhavedAzAtanA yataH // 73 // yugmam // ye dhruvaM 'dhruvapadaM gamino'mI, ye jinAtha vaza(zi)nAM paramevAH / Atmakarmaphalabhoga jaste, mAdRzAH kathaya ke paravantaH // 7 // ISTak tadvAkyavibhrAnta[:], rAjAjJAmadhigasya saH / akArayat pure sAdhuyogyAM rasavatIM navAm // 7 // AdhAkarma parijJAya, tato paryuSite'pi hi / sUrayo'gumahArASTra, pratiSThAnapuraM param // 7 // jinapAdAbjarolambasAtavAhanabhUbhujAH(jA) / pradatte sAdhavastasthuH, sAdhuyogya upAzraye // 7 // atha paryuSaNAparvasamaye samupasthite / / gurUna vijJApayAmAsa, sollAsaM bhUmivAsavaH // 7 // asmin deze ca paJcamyAmindrayAtrAmahotsavaH / kuyA payuSaNAparva, SaSThayAM tu bhavadAjJayA // 79 // cabhASe prabhurevaM cenmerozcati cUlikA / nAtikrAmati paJcamyA rAtri paryuSaNA punaH // 40 // rAjA'vocaJcaturthI tat , karomi karuNA''kara(ra!) / avaki(zya) paryuSitavyaM, guruNoktaM bhavatviti // 81 // sarvasaMdhAnumatyA'bhUzcaturthIvAsare tadA / paryuSaNAparva sarvottama zrIjinazAsane // 8 // kAlAntareNa duHziSyaduvinItvaduHkhataH / ekAkI kAlakAcAryoM, niHsasAra mahAnizi // 43 // svaziSyAcAryapaTTAbjamarAlasya zanaiH zanaiH / vajan sAgaracandrA''khyasUreH sthAnamiyAya saH // 4 // sthaviraH ko'pyasAvevamavahAM nATayantrayam / abhyAgatagurozcakre, nAbhyutthAnAdisatkriyAm // 85 // zrIkAlakaguro, vA, vyAkhyAnaM ruciraM muneH(ne!) / iti sAgaracandreNa, pRSTaH prabhurabhASata // 86 // For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 zrImANikyasUriviracitA mudheva svAdu saddharmaracanaM vacana(na) ka te / ka kAlakagurorvAco, gatAkRti-vayaHsmRteH // 87 // itaH zayyAtarazrAdAd , guruzuddhimavApyate / tatra jagmustvarAH ziSyAH, khe drumo dura(druta?)mAnasAH (1) // 8 // parivAra tamAyAntaM, vIkSya sAgarasUrayaH / utyAtuphAmAstanmukhyairniSiddhAH sAdhusAdhubhiH // 89 // mariM natvA yathAsthAnamAsIneSu mahAtmam / pahibhUmeH kSaNAt tAvat, kAlakAcArya Ayayau // 10 // abhyutthAnakriyApUrva, janmApUrvamivA''darAt / guruM gurumudo nemurmunayo bahumAnataH // 11 // jJAtvA sAgaracandro'pi, munIndraM kAlakAbhidham / kSamayAmAsa sadbhaktivIDA'vanatakandharaH // 12 // ghAlukAkaNadRSTAntAd, guNahAni pradarzayan / prabodhya sAgaracandrA''khyaM, vijahArAnyato guruH // 13 // saudharmendro'nyadA'pRcchat sImandharajinezvaram / nigodajIvavyAkhyAna, jinenApi niveditam // 14 // papacchaivaM punaH zakro, bhagavan ! ko'pi bhArate / evaMvidhaM nigodAnAM, vyAkhyAnaM vetti kiM na vA? // 9 // jinendraH smA''ha, devendra ! sAMpataM kAlakAmidhaH / jAnAti jinadhammakadhIro gaNadharastvidam // 16 // jarAjarjaritaM vimarUpaM kRtvA purandaraH / tatparIkSArthamAyAsIda, kAlakAcAryasaMnidhau // 17 // tatmaznato nigodAnAM, vyAkhyAnamakarod guruH / vismayAdaya vimo'yamaprAkSIdAyurAtmanaH // 98 // zrutajJAnopayogena, parikSAya kuzApradhIH / bhavAn bhAsvAn sUrendrava(pa), jagAdeti ji(ya)tIdharaH // 19 // tuSTAva taM sphuTIbhUya, devarAjo'tiraJjitaH / kalikAlastu(le tu) sarvajJa[:] kAlakAcArya ! te namaH // 10 // taM natvA''namya saudharma, saudharmAdhipatiryayau / ante'nazanamApanna[:], pApa sUritriviSTapam // 10 // yo gardabhillaM jagadekamallaM, samUlamunmUlayati sma rAjyAt / AnItavAn paryuSaNA''khyaparva, dine caturthyAsa guru zriye vaH // 102 // iti zrImANikyasUriviracitA kAlakAcAryakathA / For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [21] zrIdevakallolamuniviracitA kaalikaacaarykthaa| [ racanAsaMvat 151] svakIyaM gurumAnamya, punaH zrIzruttadevatAm / vayoH prasAdamAsAdya, kAlikAcArya(kAryakayAM huve // 1 // astIha bhArate varSe, dhArAvAsaM puraM mahat / vApI-kUpa-prapA''rApa-sarovaravirAjitam // 2 // zrImahebhya-mahArAja-samAjasamalaGkRtaH / vairisiMgho(ho) nRpastatra, vairivAranivAraNaH // 3 // tasya patnI satI rambhAsundarI surasundarI / sacaritrastayo putraH, saMjAtaH kAlikAbhidhaH // 4 // vicArAJcAracaturaH, mubhago vinayI nayI / piyaMkako nAmimAnI, majApAlo'tisAhasI // 5 // so'nyadA nirgato bAbodhAne krIDitumAdarAt / nirvibho(No'bhUdasau bAyaturA~stvaramAn nRpaH // 6 // sahakArataromUle, niviSTo rAjasUH svayam / pazyannitastataH svairaM, so'zrU(zrI)pInmadhuradhvanim // 7 // sevakaM prekSa(ya) vijJAya, gatvA tatra samutsukaH / munibhiH bhavika sAI, dadarza sa guruM tadA H8|| sa taM pradakSiNIkRtyopavizyocitabhUtaLam / zrImAiguNandhasa''cAryadezanAmaNoditi // 9 // asAraH sarvasaMsAraH, ko'pi kasya na klamaH / pitA mAtA svasA bhrAtA''san te te svArthavallabhAH // 10 // ityetasya gurorvAcaM, zrutvA vairAmpamAptavAn / pitRRnApRcchazya tatkAlaM, kumAro vratamagrahIt // 11 // kAlena kiyatA vidvAn , saMjAtaH kAliko yatiH / Aya guNandharAcAryaiH, svapadeM sthApito mudA // 12 // tataH zrIkAlikAcAryAH, sAdhu-sAdhvIM samanvitAH / vijaI (i.) pratibodhArthA(ya)mujjeNI nagarI prati // 13 // 47 For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdevakallolamuniviracitA gardabhillo nRpastatra, parastrIrUpalAlasaH / prapAlayati sAmrAjyaM, duHmadharSaH paraMdamaH // 14 // anyadA kAlikAcAryaH, svasAraM zrIsarasvatIm / rAjamArge'bhigacchantI, guruvandanahatave // 15 // enAmantaHpure zIghaM, bho ! bho ! nayati(tu) nirbhayo / ityukte tena bhUpena, sevakaistaistathAkRtam // 16 // hA bhrAta ! kAlikAcArya !, rakSa mAM karuNAnidhe! / tvAM vinA'haM kathaM tiSThe, pADhaM vilapatItyasau // 17 // madhyepuraM janaretava, zrutvA hAhAravaH kRtaH / / sariNA'pIti vijJAya, saMghacA''kAritastataH // 18 // svavRttAnto'sya taiH proktA, pratyuktaM zrAvakairiti / tatraikazo vayaM yAmo, rAjavezmani sadguro ! // 19 // upabhUpaM gataiH zrAddhaivijJaptastairdharAdhavaH / bhUpani(ni) TitA vAdaM, mUripAce same'nvaguH // 20 // sa [ta]taH sarirutthAya, saziSyo nRpasadmani / gatvA bhUpAlamAcakSe, sudhAmadhukirA girA // 21 // yadi candramaso vahiH, bhAnutazcet tamo bhavet / sImAlopa: samudrAta syAt , prajAyAstahi kA gati ? // 22 // tapovanAni rakSanti, rAjAno jJA(nyA)yamArga(ni)NaH / yathA kRSIba(va)lA harSAda, svakSetrANi prayatnataH // 23 // atastvaM lokapAlo'si, dehi sAdhvI kRpAM kuru / ityukte bhUpasaMketAt , puMbhinivA(vA)sito muniH // 24 // kopena pauSadhAgAramAyAtaH saMghamAhayat / pratijJAM so'karodenA, gardabhillaM nRpaM yadi // 25 // notvanAmi samUlaM taM, jagatAM paspi(zya)tAM satAm / tadA pApAtmanAM yAmi, gatiM dussahaduHkhadAm // 26 // [ yugmam ] // uditve(tvaivaM tataH sUri[:], svasAmolvaNaM vacaH / parivAraM ca veSaM ca, saMghahaste samarpayat // 27 // veSAntaraM vidhAyA'tha, tadAnIM gRtha(prathi)lo'bhavat / evaM vadan sa babhrAma, mahApathacatuSpaye // 28 // ce gardabhillo bhUpAlaH, samarthaH sarvadigpatiH / ahaM bhikSAcaro'sma(smI)ti, tadA ki 'jAtameva hi // 29 // kizcid vicintya citte sve, nagarAnigarA(ragA)d pahiH / kiyadbhidivasaidara, zakalaM yayo yatiH // 30 // For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 187 kAlikAcAryakathA / krIDatAM bahiNyAne, kumArAH(rANAM-bAlAnAM 1) zakabhUpateH / papAta kandukaH kUpe, tataste yajbu(jaju)rAkulAH // 31 // jhAtodantena tenaibhyo, dhanuH kRtvA kare nije / zaraM pareNa saMyojya karSitaH kanduko'vaTAva // 32 // ityaMkRtya tamAnIya, kumArebhyo dadau muniH / tenetyaM yat kRtaM taistat(da), gatvA bhUpe niveditam // 33 // samAhRyA'vadhUtaM taM, satkRtya svakamaktitaH / sa nagau harSapUreNa, kimarthaM tvamihAgataH ? // 34 // tenoktaM milanArtha te, nAparaM kAryamasti me / sa munistena bhUpena, sthApito nijasaMnidhau // 35 // vidyAkalAkalApena, prastAvA''pannavArtayA / / taM tathA raJjayan so'pi, na tiSThet taM vinA yathA // 36 // nRpaM cintAkulaM vIkSyAnyadA suriruvAca tam / svatsamIpe sanAmAGkA, kSurikA puTikA katham ? // 37 // tatastamUce matsvAmI, mAmitthaM jJApayatyasau / mriyasva kSurikAM lAtvA, pItvA ca puTikAviSam // 38 // caturnavatibhUpAnAmanyeSAmapi mAdRzAm / ityAdezaM pradatte'sau, tena cintA''turo'smyaham // 39 // sUrijaMgAda he rAjan !, mA cintAM kuru sarvathA / yUyaM milata sarvatra, yathA'haM vacmi kiJcana // 40 // tadvAkyA[va] tvaritaM tena, militAH sakalAH zakAH / bho! sarvathA na metavyamityuktve(kte)'vak munistataH // 41 // kAtvA parikaraM sarvamihA''yAntu samutsukAH / sarvaiH saMbhUya bhUyo yad, gamyate mAlavaM pati // 42 // ityaM kRte zakAH sarve, samAjagmuH sasainyakAH / puraskRtyAvadhUtaM taM, celuste bhayavihalAH // 43 // ava(vi)cchinnamayANaiste, gatAH saurASTramaNDalam / tadA''jagAma varSaH, pravAsagamanApahaH // 44 // meghA garjanti gADhaM dasa(za)dizi capalodyotate vidyudeSA, __dRzyete candra-sUryAvahani na nidhi no bhUtalaM puurnnmdbhiH| AvAse seze)rate te sudhanina itare bAhyabhUmau bhramante, baptAro'nAni sarvANyapi dharaNitalaM kRSya(?) harSAd vapante // 45 // For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIdevakalolamuniviracitA sa (ha)sabAnasAmandI, sAdhUllAsI musasyakRt / panthAnaH sugamA IdRk, saraskAlA samAgamat // 46 // paraM tenA'grato yAnti, tataH zrImariNA'nyadA / dAsI pRSTA satI brUte, tamevaM kAlikaM pati // 47 // kayamagre'bhigacchanti, yadeSAM nAsti zambalam / tadA tena zakAH pRSTAra, aMbalAbhAvamabruvan // 48 // mA kurudhvaM manAk cintAmityuktvA sUrayo'vadan / jJApyatAmiSTikAvAhaH, prajvalanatra kutracit // 49 // teneSTibAhakastaNe, zivA svarNamayaH kRtaH / vibhajya datvA tat teSAM, [praga?]tAste tato'prataH // 50 // caturNavatibhUpAnAmadainyaM sainyamavrataH / / gatvA prayANaistaizca, drAgavantIsaMnidhau sthitam // 51 // nirgacchati bilAnAgo, yathA dhUmasamAkulaH / durgato nirgatastadvad , gardabhillo narezvaraH // 52 // raNaH pravatra(ta)te ghoraH, zaka hindukasainyayoH / raNatUryAdivAdyodhaiH, murAsurabhayaGkaraH // 53 // gopenakena nIyante, dhenavo vATake yathA / gardamillo'risainyena, durge kSiptastathA tadA // 54 // durgamAvatya te'pyasthurubhayordalayorapi / raNa:] saMjAyate nityamanyo'jyamatidAruNaH // 15 // aSTamIdivase durgamadhye brUte na ko yadAH(dA) / sUriH ] pRSTo'tha yavanaiH, kimetat sAMpataM vada // 5 // sAdhayeda gardabhIvidyAM, gardabhillo'dya kutracita / sA gardabhI yadA zabda, kariSyati kharasvaram // 57 // ye zroSyantyatha tat zabdaM, te bhaviSyantyacetanA[:] / bhayabhrAntA amI jAtA[:], tat zrutvA sakaLAH zakAH // 58 // bho ! gavyUtidvikaM pazcAd , gatvA tatrAbhitiSThata / zatamaSTottaraM zabdavedhakA mama saMnidhau // 59 // tathAkRte tairityetat , sU(zUrAH marimukhAH kramAt / uccasthAne sthitAH sarve, dhanuSyAropya mArgaNAn // 60 // ekadeze gardabhillaM, gardabhIsahitaM ca tam / pazyanti tAvatA sA'pi, zabdituM mukhamAvaNotu // 61 // vAvat sa(za)kAstadAsyaM te'pUrayan bhasravat dharaiH / tato nRpamukhe kRtvA, vimUtre sA yayau divi // 2 // For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / asyA'bhUdiyatI zaktirdalamAnAJca bhI bhaTAH / nRpaM lAta tathA kRtvA, te durga cakrurAtmasA[2] // 6 // bhUpaM baddhavA maNasya(zya)nta, sUreH pAdatale'kSipam / / mUriNA''lApitaH so'tha, pApa ! janma vRthA tava // 64 // zIlabhaGgastvayA sAdhvyA[:], kRto vRkSo'dhiropitaH / saMghApamAnapayasA, za(sa)ktaH puSpho(Spo)dramo hyayam // 65 // phalaM tu dIrghasaMsAra, lapsyasi tvaM na zaM(saMzayaH / adyApi na gataM kizcit , tAvakInaM vicintaya // 66 // sarvapApaharIdIkSAM, bhaja tvaM svahitaM kuru / sa tena vacasA dUno, ke miSTe kSArajantuvat // 67|| tato niSkAsito dezAt , gardabhillo narAdhamaH / svIkRtyAnyapura-grAmAna , mukhyo'vantyAmabhUcchakaH // 18 // zakakUlAt samAjagmuH, kathyante tena te zakAH / gardabhillAnvaye jAto, vikramArko mahIpatiH // 69 / / shkaanucch(cchi)| tarasA, mahI yenA'nRNI kRtA / pazcatriMzat zate varSe, gate jAtaH punaH zakaH // 7 // so'pi dAtA'bhavad bhUpo, jagatItaLavatsalaH / aGkito vatsarastena, prAsaGgikamidaM vacaH // 71 // veSaM cA''locanAM lAtvA, sAdhvIM saMsthApya saMyame / celuste sAdhubhiH sAI, bhRgukacchapuraM prati // 72 // tatra rAjyaM prakurvAte, bhAgineyau nayAdhiko / balamitra-bhAnumitro, bhUpasthaparabhUpattI // 73 // tau sanmukhaM samAgatya, pravezva svapurAntarA / madhurAM tadgurorSAcaM, sabhAmApUrva zRNvataH // 74 // etayorbhaginIputro, bAlabhAmuvirAgavAn / saMsArAsAratAM malyA, gurupArthe'grahId vratam // 75 / / rAjadhAnapuruSA, taM dRSTvA durjanAyate / / sa(saM)lezo yatra jAe(2)ta, tat sthAnaM dUratastyajet // 76 // matasthuH guravastasma(smA)va, pratiSThAnapuraM prati / kuryAd rAjyaM nRpastatra, zrAvakaH zAlivAhanaH // 77 // For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 290 zrIdevakalolamuniviracitA kRtvA praveza guravaH, sthApitA] pauSadhAlaye / pratyahaM sasamo bhUpaH, zRNoti gurubhASitam // 7 // so'nyadA'vadadasmAkaM, paJcamyAM kaumudImahaH / tasmAd vidhIyatAmetaM(ta)va, parva SaSThIdine prabho! // 79 // pazcimAyAmudetyakaH, zIto pahi[:] marut sthiraH / kadAcidetad bhavati, na kalpaH paJcamI vinA // 80 // ukaM yadAgame'pIti varSAkAlInapazcAzadi(di)naryAtairdayodayaiH / tadA paryuSaNAparva, kurute jJAtanandanaH // 81 // tasya gacchAdhipastadvata, sthavirAH sAdhavastathA / arvAk paryuSitaM yuktaM, siddhAntavidhinA'dhunA // 82 // taccaturthI pazcamItaH, kRtaM parva jinoditam / tadAkarNya hRdA tuSTo, nRpatiH zAlivAhanaH // 3 // taccakruH kAlikAcAryAH, sarvasaMdhena mAnitam / sAdhupUjA'paraM nAma, parvaNo'sya tadA'bhavat // 84 // gate kAle kiyatyasya, ziSyA jAtAH pramAdinaH / karmabandhabhayAt ziSyAn, muktvA zayyAvaraM gatAH // 85 // tadane ziSyavRttAnta, sarva proktvA tathA vayam / yAsyAmaH sAgaraM mUriM, ziSyaziSyaM vicakSaNam // 86 // jagmuH sAgarasUrINAM, pArthe'gustadupAzraye / tadvayAkhyAM zRNuyAdeSa, sAdhusAmAnyaveSabhAva // 8 // dezanAM svAM samApayya, sametya gurusaMnidhau jaragava ! zrutA me gI[:], saMdehaM pRcchadgatam // 8 // dharmamarma sa taiH pRSTo, dAtumuttaramakSamaH / / bAhye gatvA samAyAmi, dAsye pazcAt tavottaram // 89 // ayaM bRhattaraH mUriH], vidyate kimu vA muniH / evaM vicintaya(ya)zcitte, sariryAvad bahirgataH // 10 // zrIkAlikavineyA hi, tAvat te sAdhavo'milan / tairuktaM spaSTamasmAkamaparAdhena dUmitA[:] // 11 // yuSmAkaM saMnidhau prAptA[:], sAMpataM sUrayo na vA / iti zrutvA'bhavat mUrirlajjitazca svacetasi // 12 // yugmam // kiM kartumatha yuktaM no, vimRSTamiti tatra taiH / tataH saMbhUya bhUyo'pi, petuste gurupAdayoH // 9 // For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| kSamacaM kRtamasmAbhiraparAdhaM mahattamam / vAlukAmasyadRSTAntaM, jagusteSAM puro'ya te // 94 // gurUNAM vacanaM zrutvA, sudhAmadhusahodaram / saMyatAH maribhaktAzca, saMjAtAste vizeSataH // 15 // itazca zrIjinaM chUte, videhe maghavA'nyadA / nigodadezanAM zrutvA, sImandharajinoditAm // 16 // vidhate bharate ko'pIg nigodavicAravAn / santIti kAlikAcAryA[:], tadAkaye mudaM dadhau // 17 // sa indro vimarUpeNAcAryapArthamupAyayau / pUjyA nigodajIvAnAM, vicAraH kathyatAM mama // 18 // jinoktamiva tadvAkyaM, zrutvA harSitamAnasaH / / pAduHkRtya svakaM rUpamapatat pAdayoH guroH // 19 // natvA guruM divaM gacchan , sUriNA vAritaH sa ca jJAsyanti kathamAyAntaM, maniSyAstvAM purandaram // 10 // anyadA taM kariSyanti, munayo'dhikadhammiNaH / zAlAdvAraM parAvRtya, gurun natvA tirodadhe // 101 // saMpUrNaH svAyuSaH mAnte, gRhItvA'nazanavratam / jagmuH zrIkAlikAcAryA, devalokaM samAdhinA // 102 // zrImadUkezagacchIyAH, karmasAgarapAThakAH / / tacchiSyo devakallolo'kArSIt harSAt kathAmimAm // 10 // zrIvikramanRpAt SaTpaTpazcaikamiti(1566) vcch(tsre| jAtA kaSeyaM munibhirvAcitA vanditA ci(ci)ram // 104 // iti zrIkAlikAcAryakathA saMpUrNA // zubhaM bhavatu // kalyANamastu / za(zi)vamastu caturvidhasaMghasya // A bhAdarza prAnto khaH saM. 1576 varSe zrIbRhadgacche vA0 zrIdevasAgarachAtrabIjA-merA-ratanAdisahitena likhitA zrIkAlikAcAryakathA DabhokamAme / shrii|| For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [22] ajJAtasUriviracitA kaalikaacaarykthaa|| ||AUM namaH / zrIjIrApallipArzvanAthAya namaH // zrIvarddhamAnapadapamamarAkadevaM, zrIvardamAnamaminamya jinendradevam / kizcit kathAnubhayathA. samayArthabhAnA, vakSyAmyahaM mugurukAlikasarirAjAm // 1 // atraiva mAti nagaraM bharate'lakAmaM, dhArAdivAsamiti puNyajanAptazobham / zrIvairisiMha iti tatra nRpaH murItiH, satyAbhidhA'sya dayitA surasundarIti // 2 // tamandano'jani sukAlikanAmadheyaH, samandanojjyalakalApaTalairameyaH / sa krIDayannupavane'nyadine, turaGga, dveSA guNAkaramabApa guruM saragam // 3 // taddezanAmRtarasaM sa rasAmipIya, saMpRcchaya sauvapitarau' bhavato nirIya / saMsevito nRpatandbhavapaJcavatyA, rajAdupAyata caritraramA vistyA // 4 // puNyollasannavasuvarNakaSAzmapaTTe, saMsthApitaH muguruNA guruNA''tmapaTTe / kurvan krameNa vividheva vihAramAlA, mUriH samAgamadimAM nagarI vizAlAm // 5 // tatraiva sUreranujA sarasvatI, samAyayau karmagatemahAsatI / yAntI bahiH sthaNDilamaNDale'nyadA, sA'loki mAlagthamahIbhujA madAt // 6 // hA zAsanAdhIzvara ! hA sahodara !, zrIkAlikAyeti bahumalApinI / zyenairivoDInanavInamallikA, sAntaHpure'kSeSi nRpeNa pUruSaiH // 7 // zrutveti sauvAzrayasailagaharAda , sametya sUrIzvarakezarI javAt / taM mattamAtaGgamivollasanmadaM, nRpAdhamaM mAha nayadumacchidam // 8 // zazI yadi syAd viSavRSTimAdadhirmerA vimuJceta sa cedapAnidhiH / anyAyabhAjo yadi bhUbhujAM braz2AstiSThanti jIvanti tadA karya prajAH ? // 9 // mahAsatI muzca kalaGkapAdapaM, yA sizca bhUpAnayavAri nikSipan / mahezalaGkezanarezvarAdivanmA mA bhava tvaM bhavayugmanAzakRt // 10 // itIritaM sUrivaco niyatyAgalannRpe chidrakare'mbugatyA / / abhANi saMghasya tadA mukhena, saMgho'pi nA'mAni durAzayena // 11 // amAnitaM saMghavaco nizamya, sarvAGgaramyaH kRtibhiH prayamyaH / sidAntasAraM manasA'dhigamya, citte gaNI cintayati sma samyaka // 12 // ye matyanIkA anaghe'pi saGke, uDDA[na?]kopekSavadUSakAzca / teSAM gati yAmi kugardabhillaM, rAjyacyutaM cenna karomi bhillam // 13 // sviiypitrau| For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. kAlikAcAryakathA | iti pratijJAya guruH pradAya, gacche ca gItArthamunivajAya / vidhAya veSaM grahilAnukAramiti bruvANaH puri saMcacAra || 14 || , sa gardabhillakSitapastataH kiM ced ramyamantaH puramasya tat kim ? | janaH suveSo yadi vA'sya tat kiM, bhikSAmaTATaye vijane tataH kim 1 // 15 // ityAdi jalpantamanalpamAlamAlaM tadA sUrivaraM vilokya | paurA nRpAvarNaparA babhruvurUcustadetthaM sacivAzca bhUpam // 16 // surUparamyAmsru nRpAGgajAsu, prANapriyAsu dyutibhAsurAsu / sAdhvImimAM kAmayase tu kAmaM, haNIyase kiM na ghareza ! nAma ||17|| tadA kRzAnurhaviSeva siktaH, kopAruNo bhUmipatirnyayuGkta / rayAtayAta svagRhe pradatta, zikSAM svapitroH purato'bhidhatta // 18 // matvA munIndro nRparAyamAnA (1) zravyAnazeSAniti mantriNo'pi / cacAla kUle sakanAmamUle, jagAma tatraikakasAhidhAma // 19 // kalAbhirAvajji sagarjitAbhiH sUreH satastatra sukhAsikAmiH / nivedito dvArabhujA'tha dUtaH, sAhAnusAheraparedyurAgAt // 20 // tenAgratastAM kSurikAM vimuktAM, kambolakenAkalitAM vilokya / sa sAsahiH sarvabharasya cApi, sAhirmukhe mlAnimuvAha vegAt ||21|| pamaccha sUriH kimatucchaduHkhakhAnirvilakSAzaya ! lakSyase tvam ? / sa cakravanAya ! raviprasAdodaye zritAH prItiparA bhavanti ||22|| sAhimA na vibho ! prasAdaH, kintu prabhoH kopakaduccanAdaH / nAmAGkakaccoLayuktazastrI, tasyAgatA sevakazIrSahantrI ||23|| sabaikaruSTo'nyatarasya kasyApi vA sa rAjA guruNeti pRSTaH / sa Aha matpaJcakanavatyA, miteSu bhUpeSu sa roSaduSTaH ||24|| zrIkAlikAcArya gurUpadezAd, dezAbhijAte nikhilakSamezAH / Acharya Shri Kailassagarsuri Gyanmandir sindhuM laghu nAmasindhuM prApuH surASTraM sukRtaikabandhum ||25|| saMvIkSya varSAH prakaTamakarSAste tatra vAsaM vidadhuH saharSAH / ghanAtyaye tAn nijagAda sUriH, ki vo'bhiyogA udayIti bhUriH || 26 // proce'tha tainAtha ! na no'sti zambalaM, yenApanIpatti jano bhRzaM balam / [tataH ] suvarNIkRta bhAsvAdiSTikAstebhyo'ditA no gururAhiteSTikAH ||27|| tataH srurASTrAviSayAdazeSAzcanurmahIyomahimAvizeSAH / velavAMso guruNA sarekhAste lATadezAnta udAraveSAH ||28|| zrutvA yatastAnatha mALavezaH, svavezasImAkRtasaMnivezaH / tasthau sthiraH sarvabalairupetaH, kRtvA sakopa ripuSu svacetaH ||29|| 49 For Private And Personal Use Only 193
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 zrIajJAtasUriviracitA kuntAsibANapramukhasya yuddhaM, sainyadvayasyApyajani [vat ? ] masiddham / nijaM balaM hInavalaM vimRzya, viveza varSa nRpatiH kuTazyaH // 30 // zAle ripUNAM nikaraNa ruddha, pravarttamAne'ya sadaiva yuddhe / sUreH puraH sAhajano jajalpa, pramodakoTTo nanu zUnyakalpaH // 31 // AcAryavaryAH svacidA'vadhArya, pocustadA kAryamidaM vicArya / adyASTamImApya sa gardabhillo, vidyAM dhruvaM sAdhayati svamallaH // 32 // dRSTvA kharI sahacarI nRpateH subodhaiH, sUrerabhANi sahasA saha sAhiyodhaiH / aSTottaraM bhaTazataM laghuzabdavedhi, saMsthApya sUrivacanAditarannyaSedhi // 33 // saMpUrite sucikRte zaradhoraNIbhiH, kharyA mukhe ripubhaTairasucoraNIbhiH / viddhAsya mUrddhani ca mUtramalaM dadhAnA, dRSTA na kena kupitA prapaLAyamAnA // 34 // sa gardabhillo'tha hataprabhAvaH, sAhimavIrairazubhasvabhAvaH / / nibadhya ninye muguroH sakAze, malimlucaupamyadharazcakAze // 35 // re dhRSTa ! duSTAdhama ! pApaniSTha , nikRSTa ! saMghena mayA'vaziSTaH / tadA na kiM cetitavAnasi tvaM, re'dyApi tattvaM zRNu bhAvatattvam // 36 // mahAsatIzIlavighAtasaDA'pamAnadAnadrumapuSpametat / anantasaMsArapathapracAraphalapakArastava bhAvyapAraH // 37|| Ayuriti prabhaNito'pi kRpAIcittainaH purAtanakRtairazubhainimittaiH / pApaH sa eva niravAsyata dezamadhyAt , sAdhvI ca sAracaraNA vidadhe vizuddhayA // 38 // Alocya sarvamapi duSkRtakamakAra, sUrirbabhAra nijakaM gurugacchabhAram / te sAhayo'pi gurupAdapayojahaMsAH, kurvanti rAjyamanaghaM prathitaprazaMsAH // 39 // samUlamunmUlitazAkavaMzaH, kramAdabhUd vikramabhUpataMsaH / yenAtra yakSAptavaratrayeNa, cakre'nRNatvaM jagato'cireNa // 4 // saMvatsaro'yaM vadRte yadIyaH, zAkakSitIzAmapi(zasya ca) sa dvitIyaH / tadetadevaM prakRtaM svarUpaM, prasaGgato'maNyata bhAvirUpam // 41 // AmantritaH zrIbalamitra-bhAnumitrAdhipAbhyAM bhaginIsutAbhyAm / yayau puraM zrIbhRgukacchanAma, sUrIzvaro'thojjvalakIrtidhAma // 12 // zrIkAlikAcAryamukhAravindAdApIya puNyoktimahAmarandAn / / dIkSAM papede gurubhAgineyIbhAnuzriyaH zrIbalabhAnusUnuH // 43 // nRpAdilokaM jinadharmalInaM, dRSTvA gurupAstirasena pInam / krodhaM purodhA bahudhA dadhAnaH, sabhAsamakSaM giramAtatAna // 44 // zvetAmbarA darzanabAbatattvA vedatrayAcAranivArakatvAt / mlecchAdipaJcaiva mumukSupakSa, zrutvA jagau sUririto'apakSam // 45 // For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / pratyakSataste'tra viruddha eSa, pakSastayA heturasiddha eva / vedoktahiMsAkaraNena nUnaM, dRSTAntakaM bhAvadasAdhanonam // 46 // evaM prakAraiH sa kRto niruttaraH, purohitaH sUriSu bAbasAdaraH / vahanasUyAM nagare'pyaneSaNAmacIkarat tAmavabudhya tatkSaNAt // 47 // AryA mahArASTramahIvibhUSaNe, yayuH pratiSThAnapure'stadUSaNe / tatrAsti bhUmIpatisAlavAhanA, sadAIto vikramameghavAhanaH // 48 // samAgate paryuSaNAbhidhAne, parvaNyayAsannatare pradhAne / zrIkAlikAcAryapuro vizeSa, vizvApativijJapayatyazeSam // 49 // nabhasyamAsojjvalapaJcamIdine, zakrotsavo'tra grathito'khile jane / SaSThayAM tataH paryuSaNA vidhIyatAM, mamaipa mAnaH suguro ! pradIyatAm // 50 // vijJAya vijJaptimimAM narezitaH, smRtvA''ha sariH samayaM jinezituH / na badhyate paryuSaNAkhyavAsarastAM paJcamI ceccakatIha mandaraH // 51 // kuryAt tadagiti go surAjaH, zrutvA caturthyAMmatha parvarAjaH / gaNAdhipaistasya mahoparodhAdAdhAyi siddhAntavidhimabodhAt // 52 // athAnyadA duvinayaM vineyatraja vilokya prabhurevamuce / tapo nirartha kila kUlavAla-pAzcAlikAjIvamahAsatIvat // 53 // ityAdidRSTAntaparamparAbhiH, ziSyAnabuddhAnavabuddhaya tAbhiH / ekaH prabhustaM nijaziSyaziSyaM, sUri yayau sAgaracandrakAkhyam // 54 // dharmopadezaM dizato'sya pADhaM, zrIkAlikAryo'bhidadhAti gADham / nAstIha dharmoM bhuvi bhUrisavaH, paJcapramANAviSayAtmakatvAt // 55 // svapuNyavandhyAtanayAdidRSTadRSTAntabhAvai rasamAva iSTaH / ajAtaputrasya yathA na nAma, nAsiddhadharmasya tathA'sti dhAma // 56 // zrutveti tAM karkazatarkavAcaM, vistArayantaM munivRddhametam / aho! ayaM kAlikasaritulyo, vicintayan sAgaracandra Uce // 57 // netyAzrito'stIti padaprayogaH, padadvayasyAsya virodhayogaH / ityuttaraiH sthApitadharmavakSaH, sa sAgaraH mAha phalaiH samakSam // 58 // zrIsAgarAyo vihitasvarUpaH, suvarNabhuvyasti sa sUribhUpaH / zayyAtarajJApitasarvabhAvAH, ziSyAH samAguH punaratra bhAvAt // 19 // gacchasya saMgAdavagamya sUrimasau guruM kSAmayati sma bhUri / sa vAlukAmasthanidarzanena, zrIsUriNA'bodhi ca sAgarendraH // 60 // For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIajJAtasUriviracitA athAnyadA''namya mudA jinendra, sImandharaM tIrthakaraM surendram / papaccha saudharmapatirligodavicAraNAkarNanasapramodaH // 61 // vibho'dhunA''ste bharate'pi kazcinigodatattvArthavide vipazcit / jinazvaro'pyAha sa kAlikAryoM, vevidyate sarvavicAravaryaH // 62 // vimasya rUpeNa sametya zakro, vedaM vadanAtmani dambhavakraH / saMpaznayAmAsa nigoMdajIvavicAramevaM gururuccacAra // 6 // ekaikazo'saMkhyanigodabhAjAM, golA asaMkhyA akhile'pi loke / jAnIhi caikaikanigodamadhye, jIvAnanantAniti sUrirAha // 64 // vijJAya pRSTAyurathAmarendraH , saMbhASitaH svIkRtasvIyarUpaH / mariM namaskRtya tadAlayasya, dvAraM parAvartya jagAma dhAma // 65 // gItArthaziSyaM svapadaM pradAya, samAdhinA yo'nazanaM vidhAya / ghAmApa saMghAya caturvidhAya, saH kAlikaH sUrivaraH zivAya // 66 // itthaM kAlikasarirAjacaritaM samyakathAyA mayA, vRddhAyA(debhyo?) avagamya ramyamahimaM saMkSepato bhASitam / ye kalpAgamavAcane savijayA vyAkhyAnti varSe prati, zrImanto vibudhavaje tilakatA labdhvA zivaM yAnti te // 7 // (zArdUlavikrIDitavRttam ) // iti zrIkAlikAcAryakathAnakaM samAptam // maMgalamastu zrIsaMghasya ||ch|| zrI // 1 // - For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [23] upAdhyAyazrIsamayasundaragaNiviracitA kAlikAcAryakathA // [ racanAsaMvat 1666 ] praNamya zrIguruM gadya-padyavArtAbhiradbhutam / kAlikAcAryasaMbandha, vakSye'haM ziSyahetave // 1 // atra pUrva sthavirAvalI vyAkhyAtA, tatra zrIkAlikAcAryo'pi mahAprabhAvakaH sthaviro babhUva, tena tasyApi saMbandhaH kathyate tatra kAlikAcAryAH trayaH sthavirA jAtAH / tanmadhye ekaH zrIkAlikAcAryaH zrImahAvIradevanirvANAt saM0 376 varSe zrIzyAmAcAryanAmA zrIprajJApanAsUtrakartA pUrvavidA vaMze zrIsaudharmasvAmita Arabhya trayoviMzatitamaH puruSo jAtaH / yena brAhmaNIbhUtasaudharmendrAgre nigodavicAraH kathitaH / atra kecid vadanti--- sirivIrajiNaMdAo, tinisae varisavIsabolINe / kAlayasUrI jAo, sako paDibohio jeNa // 2 // iti gAthAdarzanAt / 320 varSe nigodavicArakathakaH zrIkAlikAcAryoM jAtaH / kecid vadanti tisaya-paNavIsa iMdo, causaya-tipama sarassaI gahiyA / navasaya-tinavai vIrA, cauthie jo kAlagAyariyA // 3 // iti nirmUlaprAyagAthAdarzanAt 325 varSe jAtaH // kecid vadanti-caturthI paryuSaNAparvapravartaka eva nigodavicAravyAkhyAtA, yathAzrutaM bahuzrutA vidantIti (1) / dvitIyastu kAlikAcAryaH zrIvIranirvANAt saM0 453 varSe sarasvatIbhrAtA gardabhillocchedako balamitra-bhAnumitranupayozca mAtulo jAtaH / kutrApi turyazcaturthI paryuSaNAparvapravartakaH kAlikAcAryaH sa tayormAtulaH prokto'sti, yad asti tat pramANam (2) / tRtIyastu zrIkAlikAcAryaH zrIvIranirvANAt saM0993 varSe zrIvikramasaMvatsarAca saM0 523 varSe jaatH| yena zrIvIravAkyAt paryuSaNAparva bhAdrapadasudipaJcamItaH caturthyAmAnItam (3) / evaM zrIkAlikAcAryAH trayaH pRthak pRthag jAtAH, paraM nAmasAdRzyAd dvayorage tayoH kAlikAcAryayoH ekIbhUtaiva saMlagnA kathA kathyate / ato atra pUrva gardabhillocchedakazrIkAlikAcAryasaMbandhaH kathyate asmin jambudvIpe bharatakSetre dhArAvAsaM nAma nagaramabhUt / paraM tanagaraM kIdRzamasti ! / yasmin nagare anadeza -baGgadeza-tilaGgadeza-kaliGgadeza-varAGgadeza-prayAgadeza-suyAgadeza-muruNDadeza-pulindadeza-surendradeza-samudradeza -citrakUTadeza-lATadeza-dhATadeza-nATyadeza-virATadeza-kelivATadeza-bhATadeza-vATadeza-kuNTadeza-buTadezaghoDAdeza-ghATadeza-medapATadeza-magadhadeza-soraThadeza-kacchadeza-gUrjaradeza-mAlavadeza-kAzmIradeza-kAbalidezabhuTatadeza-badakasAMnadeza-baMgAladeza-kokaNadeza-paJcabhartRdeza--zrIrAdhyadeza-paratakAladeza-habasIdeza-phiranIdeza For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 zrIsamayasundaragaNiviracitA paThANadeza-jalamAnasadeza-marusthaladeza-pazcAladeza-sindhudeza-dakSiNadeza-pUrvadeza-pazcimadeza-uttaradeza(52)-pramukhanAnAdezavAstavyavyavahAriNo vividhavastukrayANakAni lAtvA Agatya ca vyApAraM kurvanti / punarida nagaraM aSTAviMzad(28) vakAraiH zobhitaM vartate / te cAmI vApI-vapra-vihAra-varNa-vanitA vAgmI vanaM vATikA, vaidya-brAhmaNa-vezya-vAdi-vibudha-vezyA vaNiya vAhinI / vidyA-vIra-viveka-vitta-vinayo vAcaMyamo pallikA, vastraM vAraNa-vAji-vesara-varaM (28) caibhiH puraM zobhitam // 4 // punaH yasmin nagare evaMvidhA sthitiH yasyAM devagRheSu daNDaghaTanA (1) snehakSayo dIpake dhvantarjAGgulikAlayaM dvirasanA khaDgeSu muSTiryathA (2-3) / vAdastakavicAraNAsu (4) vipaNizreNISu mAnasthitiH (5), bandhaH kuntalavallarISu (6) satataM lokeSu no dRzyate // 5 // ityAdiRddhisamRddhisahitaM suralokasadRzaM [nagaraM] jJeyam / atha tasmin dhArAvAsanAmanagare vajrasiMhanAmA rAjA rAjyaM pratipAlayati / paraM sa rAjA kIdRzo'sti ! / zUravIravikrAntapratApIka-sAhasika-anekadezanAyaka-nyAyasatyAkhyAyaka-amoghasAyaka-purodhAsamAnapAyaka-saumyamUrti-dedIpyamAnasphUrti-akhaNDapratApa- amRtasamamadhurAlApa- sAkSAtkandakandarpAvatAra-yAcakajanAdhAra-duSTanigrAhaka-ziSTajanapratipAlaka-nyAyanItipradhAna-sarvaguNanidhAna-sevakajanavatsala- hAravirAjamAnavakSaHsthala-paranArIsahodara-rUpapurandara-paraduHkhabhaJjana-vAcakAchaniSkalaGka-nirAkRtAtaR-gauravarNa-lambakarNa-pralambabhujAdaNDa-prauDhAjJAcaMNDa-uparAThIromarAya-suvarNakAya-'pAtAlao kaDinau lAMka, nahI koi vAMka, hRdaye zrIvatsa atyantasvaccha pAyapana saubhAgya sabha, haste cakra sAkSAt zaka' evaMvidho rAjA vajasiMhaH / atha tasya rAjJaH surasundarIti nAmnI paTTarAjJI vartate / paraM sA kIdRzI asti / 'sarva aMteuramAMhi pradhAna, sarvaguNanidhAna, bharinI bhakka, dharmanai viSai raka, rAjAnai premapAtra, suMdara gAtra, zIlaguNavibhUSita, sarvathA adUSita, kamalanetra puNyakSetra, jehanI mIThI vANI sagalI jANI, rUpavaMtamAhe vakhANI, ghaNuM syu iMdrANI piNi je Agai ANai pANI, valI jehanai aMga olagU dAsInau parivAra vartai chaha, kuNa kuNa kastUrI 1, kapUrI 2, javAdhi 3, malayAgirI 4, lIlAvatI 6, padmAvatI 6, candrAvatI 7, caMdrAuli 8, cAMpU 9, sAMpU 10, sarasvati 11, gomati 12, gaMgAdharI 13, dIvAdharI 14, rAmagirI 15, haMsalI 16, bagulI 17, haribolI 18 pramukhAH / / atha tasyAH surasundaryAH zubhasvapnasUcitaH kAlakakumAraH putro jAtaH, sarasvatInAmnI ekA putrI ca / paraM sa kumAraH kIdRzo'sti / mahArUpavAn sarvapuruSalakSaNazobhitaH sarvajanavallabho vizeSato mAtA-pitroH jIvatprANo mahAsaubhAgyavAn mAtR-pitRbhiH pAlyamAnazcandrakaleva vardhamAno'STavArSiko jAtaH / tasmin samaye mAtR-pitRbhyAM vicAritam mAtA vairI pitA zatruH, bAlo yena na pAThitaH / na zobhate sabhAmadhye, haMsamadhye pako yathA // 6 // For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 199 kAlikAcAryakathA / punarapi putro'timUkhoM vidhavA ca kanyA, ThaM ca mitraM capalaM kalatram / vilAsakAle ca daridratA ca, vinA'gninA paJca dahanti deham // 7 // punarapi jJAnena vinA mAnavaH pazureva, yataH AhAra-nidrA-bhaya-maithunAni, sAmAnyametat pazubhirnarANAm / zAnaM vizeSaH khalu mAnavAnAM, jJAnena hInAH pazavo manuSyAH // 8 // tataH phalAcAryasamIpe kalAgrahaNArtha muktaH / kumAro'pi stokakAlena dvAsaptatikalA(72) jagrAha / tatrApi vizeSato'zvaparIkSAyAM bANakalAyAM ca nipuNo jAtaH / atha kAlikakumAraH sarvavidyAvAn mAtRpitRbhakto'tyantasnehavatyA nijabhaginyA sarasvatyA yuktaH san sukhena kumArapadavI bhuJjan Aste / athAnyadA zrIvajrasiMharAjaH chatra dhArayan cAmaraiH vIjyamAnaH sabhAmaNDapamAgatya siMhAsane upaviSTaH / tatra kIdRzI sabhA niviSTA'sti / yathA-' anekagaNanAyaka daNDanAyaka maNDalIka mahAmaNDalIka sAmanta mahAsAmAnta caurAsIA muhatA muga(ku)TavardhakasaMdhipAla dUtapAla saigaraNA vaigaraNA devagaraNA yamagaraNA saMdhivigrahI paravigrahI seTha senApati sArthavAha vyavahAriyA aMgarakSaka purohita vRttinAyaka bhAravAhaka thaIyAyata paDupaDiyAyata TAkaTamAlI iMdrajAlI phUlamAlI mantravAdI tantravAdI yantravAdI dharmavAdI jyotirvAdI dhanurvAdI daNDadhara khaDgadhara dhanurdhara chatradhara cAmaradhara dIvAdhara pustakadhara pratIhAra khabaradAra gajapAla azvapAla aGgamardaka ArakSaka sAcAbolA kathAbolA guNabolA samasyAbolA sAhityabaMdhaka lakSaNabaMdhaka chandabaMdhaka alaMkArabaMdhaka nATakabaMdhaka gItabaMdhaka ' ityAdi varNakavirAjitA / / tadavasare rAjJaH khurasANadezAdaneke azvAH prAmRte kRte bhAgatAH / paraM kIdRzAH santi / varNataH ke'pi 'nIlaDA pIlaDA kaMbojaDA rAtaDA sabajiyA abajiyA kivalIyA dhavaliyA kihADA. kiraDiyA haraNiyA meSavaraNiyA kAluyA dhusarA hAMsalA ' lakSaNato'pi evaMvidhAH nirmAsaM mukhamaNDale parimitaM madhye laghu karNayoH, skandhe bandhuramamamANamurasi snigdhaM ca romodgame / pInaM pazcimapAIyoH pRthutaraM pRSThe pradhAnaM jave, rAjA vAjinamAruroha sakalaiyuktaM prazastairguNaiH // 9 // ityAdi / tato rAjJA kAlikakumArasya kathitam-aho kumAra ! bahirgatvA eteSAM turaGgamANAM parIkSA kriyatAm / tataH kumAraH tatheti pratipadya hRSTaH san sadRzavayaskasevakapazcazatIyutaM taralataraM turaGgamamekamAruhya krIDAvane jagAma / paraM tad vanaM kIdRzamasti / 'aMba nimba keli kaMkelli valli kaNavIra karIra kurabaka Amalaka ketakI kevaDA kovidAra kacanAri kalhAra kauTha kaMdUrI karmadA kiMzuka krakaca kAkodumbari karkandhU karana kapikacchU kamala kairava kuvalaya kokanada kuruvinda karaNA varaNA azoka AMbilI akhoDa agara tagara araDUsau arjuna akharoTa eraMDa uMbara araNI sAga nAga punnAga nAriMga pADala pArijAta jAMbU niMbU jaMbhIrI nAlerI phoga khejaDA vaNakhaDA tAla tamAla sadAphala nAgaraveli vAlaugheuli jAi jUhI damaNau marUyau mogarau macakuMda cAMpau' pramukhanAnAvidhavRkSAvalIvirAjitam / tasmin vane bahuvelA azvavAhanikAM kRtvA zramAturaH san kumAraH saparivAraH sahakArataroH chAyAyAM turaGgamAduttIrya vizazrAma / For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 200 zrIsamaya sundaragaNiviracitA tasmin prastAve tatra vane anekasAdhuparivAravRttAH zrIguNAkarasUrayo yathArthanAmAnaH samavasRtAH santi / paraM te kIdRzAHsanti :-' paDirUvo teyassiNo jugappahANAgamo mahuravako gaMbhIro zrImaMto uvaesaparo aparissAviNo somapaigaNo, saMgahasIlo abhiggahamahaNo avikatthaNo acavalo pasaMtahiyayA svatijuyA maddavajuyA ajjavajuyA muttijuyA tavassiNo, saMjamapAlagA saccajuyA soyajuyA akiMcaNA baMbhaceravAsiNo aNizcAiduvAsabhAvaNAbhAvagA' evaM 36 SaTatriMzatsUriguNaiH zobhamAnA / punaH kIdRzAste !-' jiyakohA jiyamANA jiyamAyA jiyalohA jiyaparIsahA jiyabhayA jiyaniddA jiyavigahA saMsArapAragAmiNo paramasaMviggA saMsArabhavaubvigA suyasAyarA karuNAnihiNo savvajIvasuhesiNo dIhadaMsiNo kukkhisaMbalA saMpuNNasuyabalA nimmamA nivbhamA nirahaMkArA nivvikArA micchattatimiranAsagA niravajjavAsagA samattarayaNadAyagA gacchanAyagA ' kiM bahunA sarvasAdhuguNasaMpUrNAM / teSAM meghagarjitagambhIravyAkhyAnadhvaniM zrutvA kumAraH kekIva harSitaH saJjAtavismayaH --- aho ! ka IgmadhuradhvaninA gharmaMmAkhyAti 1, tatra gatvA zrUyate tadA cAru / tato jAtavivekAtirekaH samutthAya tatra gatvA sUriguruM vinayena natvA ucitasthAne samupaviSTaH / rAjaputrA vinayaM kurvantyeva yata uktam -- vinayaM rAjaputrebhyaH, paNDitebhyaH subhASitam / anRtaM dyutakArebhyaH, strIbhyaH zikSeta kaitavam // 10 // Acharya Shri Kailassagarsuri Gyanmandir atha ca samRddhaH pumAn vinayaM kurvan mR (mi)To lagati, yaduktam--- pAI paDhAi paDhAI vakhANai rUpavaMtanaI gAI jANai / riddhivaMtana vinaya paTTas sakarisatye vevara lui // 11 // tataH zrIsUribhiH dharmopadezaH prArabdho yathA - aho kumAra ! iyaM rAjyalakSmIH caJcalA dRzyate, yadi na tyajyate tadA ArambhapApapaGkamagnatvena durgatau gamyate, yaduktam- gayaka caMcalAe, aparicacAI rAyalacchIe / jIvA sakammakalimalabhariyabharA to paDaMti ahe ||12|| punarapi buddhimato manuSyasya buddheH tadeva phalaM yat puNyapApAdau tattvavicAraNA kriyate, yata Aha vratadhAraNaM ca / buddheH phalaM tattvavicAraNaM ca dehasya sAraM arthasya sAraM kila pAtradAnaM, vAcaH phalaM prItikaraM narANAm || 13 || punarapi zarIrAdi sarvamanityaM jJAtvA vivekinA dIrghadarzinA manuSyeNa dharmasyaiva saMgrahaH karttavyaH, yata uktam anityAni zarIrANi vibhavo naiva zAzvataH / nityaM saMnihito mRtyuH karttavyo dharmasaMgrahaH || 14 || tathA dharmasyApi paNDitena suvarNasyeva parIkSA kAryA / yadavAdi yathA caturbhiH kanakaM parIkSyate, nigharSaNa- cchedana-tApa-tADanaiH tathaiva dharmo viduSA parIkSyate zrutena zIlena tapo dayAguNaiH // 15 // " tatrApi viMzativizopakadayAmayo jarAmaraNAdicchedakaH cakravartito'pyadhikasukhasvarUpaH saMsArasamudratArakaH ajarAmara - zAzvata sukhadAyakaH paJcamahAvratarUpo yatidharma eva sarvadharmottamaH / evaM 'zrIguruvacanazravaNAt saMsArasyAsAratAM jJAtvA saMjAtavairAgyo bhAgyavAn zrIkAlikakumAraH pratibuddhaH san karadvayaM saMyojya vijJapayati sma he bhagavan ! he paropakAravan ! bhavadvacanena ahaM pratibuddho'smi, atha yAvannijagRhe gatvA mAtA - pitroranumati chAtvA yuSmatsamIpe nAyAmi, tAvat zrIguru For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / miratraiva vane sthAtavyam , iti pratijJAya svagRhe gatvA mAtA-pitroH uvAca-mayA gurudezanayA saMsAro'sAro jJAtaH, ahaM dIkSA lAsyAmi, mamAdezaM datta / tato mAtA-pitarau taduHkhena mohena ca mUrchAmApatuH / punaH vyajanAdivAtopacAraiH labdhacetanau evamUcatuH-- putra ! tvaM bAlo'si, yauvanAvastho'si, sukumAro'si, kAmabhogArho'si, ato rAjyadhurAmArAGgIkaraNena pUraya mAtA-pitrormanorathAn / punaH pariNatavayasko dIkSA gRhNIyAH, paraM sAMprataM dIkSAgrahaNaM naiva, punaH saMyamamArgo'tiduHkhakaro'sti, tatra yAvajIvaM asnAnatA 1, bhUbhizayanaM 2, locakaraNaM 3, dehasyApratikarmatA 4, gurukulavAsena guruzikSAyAM sthAtavyaM 5, kSudhAdidvAviMzatparISahAH soDhavyAH 6, devAdhupasarge cAkSobhyatA 7, labdhAlabdhe samabhAvanA 8, aTThAra(aSTAdaza)sahasrazIlAGgarathadhAritA 9, bAhubhyAM samudrataraNaM 10, tIkSNakhaDgadhAropari calanaM 11, jvaladagnijvAlA pAvAbhyAM vidhApayitavyA 12, niHsvAdavAlakAyAH kavalabharaNaM 13, gaGgApratisrotasA gantavyaM 14, tulAyAM meruH tolayitavyaH 15, ekAkinA karmArimahAbalaM jetavyaM 16, rAdhAvedhena cakrasthitapUtalikA vedhayitavyA 17, tribhuvananayapatAkA gRhItavyAH 18 ityAdi / evaM duSkaratAyAM darzitAyamapi kumAraH pravarddhamAnavairAgyaH prAha-he mAtA-pitarau / eSA yA dIkSAyAM duSkaratA sA styaa| tathaiva paraM kAtarANAM kApuruSANAM jJeyA, na zUravIrANAM satpuruSANAm , tato'hamavazyaM dIkSA grahISyAmi, mamAdezaM datta / yA vArtAkaraNe'pi kSaNavelA yAti sA mamAyurmadhye truTati, akRtArthA ca yAti / tato mAtRpitRbhyAM 'yAtA mriyamANazca na kenApi roDhuM zakyate ' iti vicAryAnumatirdattA / tataH zrIkAlikakumAreNa kRtapitRmahAmahotsevena mahatA''DambareNa nijasevakapaJcazatIsahitena sahasrapuruSavAhinI zibikAmAruhya gItagAnatAnamAnadAnasanmAnavAyanirdhASapUrvamapUrvarItyA vane gatvA guroH samIpe dIkSAM jgRhe| sarasvatyapi tadbhaginI bhrAtRsnehAtirekAt pRSThe dIkSA jagrAha / mAtA-pitarau api, he putra ! eSA tava bhaginyasti, asyA rakSA bavI kAryA, iti zikSA dattvA vimanaskau santo svagRhe gatau / atha kAlikakumAramuniH stokakAlena subuddhitvAd gurusevAprasAdAd vyAkaraNa 1- tarka 2- chando 3-'lakAra 4kAvya 5- nATaka 6- zATaka - jyotiSa 8- vaidyaka 9- naimittika 10- mantra 11- tantra 12- yantra 13bhaGga 14- upAGga 15- chedagrantha-10 payannA-4 mUlasUtra-nandI 1- anuyogadvAra 2- evaM 45 pazcacatvAriMzadAgamAH tathA sUtra-niyukti-bhASya-cUrNi-vRtti-prakaraNAdi svasamaya-parasamayazAstrapAragAmI jAtaH / tato gurubhiH yogyatAM jJAtvA'' cAryapade sthApitazca / atha zrIkAlikAcAryA anekasAdhuparivRtA prAmAnuprAmaM viharanto bhanyajIvAn pratibodhayanto mAlavakadeze zrIujayinyAM puyIM bahiruthAnavane samavasRtAH / sarve'pi lokA vandanArtha tatra yAnti / dharma ca sadA zuNvanti / sarasvatI sAdhvI api aneka sAdhvIparivAraparivRtA ujjayinyAM zrAvikApAce upAzrayaM mArgayitvA sthitA'sti / ___ athAnyadA sarasvatI sAdhyapi nijabhrAtaraM kAlikAcArya vanditvA yAvannijopAzrayamAgacchati vartmani tAvadujjayinInagarIsvAminA gardabhillena sA dRSTA, cintitaM ca tena-eSA kA ! etAdRzI sarUpA kiM devI vA kiM vidyAdharI vA ! athavA kinnarI vA: / iti saMdehena nijapAvartisevakAH pRSTAH / tairuktam-he mahArAja | eSA vajrasiMharAjJaH putrI sarasvatInAmnI kumArikA satI nijabhrAtRsnehAtirekAt sAdhvI jAtA / tato gardabhillena vicAritam-aho ! anayA tapasA kAyaH zoSitaH, tathApi surUpatvaM na yAti, yataH 'kAlI tauhI kastUrI, thoDI tauhI tejanatUrI / sUkI tauhI veula sirI, tUTI tauhI motI sirii| bhAgau tauhI varAha, tuTau tauhI sAha / nibalau tauhI gaha, nirguNa tauhI nAha / cUrau tauhI sAkara, nibalau tauhI ThAkura / 51 For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 201 zrIsamayasundaragaNiviracitA tapAnyo tauhI kAMcaNa, ghasyau tauhI caMdaNa / lahuDau tauhI sIha, dhuMdhalau tauhI dIha / nAnhI tauhI nAgiNI, nirasI tauhI sohaagnnii'| tato yadi etAmito'pahRtya mamAntaHpure muzcAmi, snAna-majanAdi samyagupacarAmi, manojJAhArAdinA poSayAmi, tadA mama strIratnaM bhaviSyati / etAM vinA ca mama rAjyazrIrapi niSphalA, mama jIvitaM ca vRthA jJeyam-ityevaM tA kAmagrahaprastena gardabhillena zyenena caTakeva nijasevakapArthAd nAnAvidhaM vilapantImutpATayitvA nijAntaHpure kssiptaa| vilApastvevam-he bAndhava! he suguro ! he anekaguNapradhAna ! he caturabuddhinidhAna ! he jinazAsananAyaka ! he bhavyajIvasukhadAyaka ! he jinazAsanazRGgAra ! he gacchAdhAra! he AgamasyAkara ! he karuNAsAgara ! he bhrAtaH ! he kAlikAcArya ! gardabhillena rAjJA pApiSThena zIlakhaNDanecchAniSThena mama sarvathA'pyaniSTena mAmanAthAmivApaharantI rakSa rakSa iti / tadA anyA api sAdhvyaH pUtkAraM cakruH / lokA api hAhAkAraM vitenire / tato mahAkolAhalo jAtaH / tataH zIghraM sAdhvIbhiH sarvo'pi vRttAntaH zrIkAlikAcAryasya niveditaH-bhavadIyabhaginI sarasvatI sAdhvI gardabhillenApahRtya nijAntaHpure kSiptA'sti / na jJAyate'tha ka bhaviSyati / ___ tataH zrIkAlikAcAryAH kopAkrAntAH katipayaziSyaiH sahitA rAjapAce jagmuH / saumyazItalanyAyavacanaiH proktamhe rAjan ! eSA sAdhvI mama bhaginI, tatrApi zIlavatI, tatrApi pazcamahAvratadhAriNI, etasyA vaimanasyakaraNe mahAkarmabandho bhaviSyati / api cAnyo'pi nagaramadhye duSTamatiH duHzIlazca bhaviSyati sa tava nivAyoM bhaviSyati, paraM yadi tvamevAnyAyaM kariSyasi tadA tava nivArakaH ko bhavitA ! api ca yatra nagare rAjaiva cauro'nyAyI ca tatra lokA nagaraM mutkvA vanameva bhajanti / yaduktam yatrAsti rAjA svayameva cauro, bhANDIvaho yA purohitazca / vanaM bhajadhvaM nanu nAgarA bho !, yataH zaraNyAd bhayamatra jAtam // 16 // iti / punaH kAlikAcAryaiH proktam-he rAjan ! antaHpure bahalyo rUpavatyazcAturyakalAvatyo yuvatyo ramaNIyAH santi, tAsAmupari saMtoSaM kuru, paraM mA'nayA'sthimAtrayA malamalinagAtryA'tijIrNavastrayA sAdhyA samaM kiM sukhamanubhaviSyasi / tato muzcanAM yathA dharmazAlAyAM gatvA eSA saMyama pAlayiSyati / etAdRzAni zrIkAlikAcAryavacanAni zrutvA gardabhillo maunamAdhAya zrutamapyazrutaM kRtvA sthitaH, samutthAya cAntaHpure gataH / tataH zrIkAlikAcAyazcintitam-atha ko'pi navIna upAyaH kriyate / tataH zrIkAlikAcAryA upAzrayamAgatya saGghAne sarvasvarUpaM proktavantaH / tataH saGkana cintitam-AcAryavacanaM na mAnitam, paramasmadvacanaM mAnayiSyati / tataH prabhUtaM prAmRtaM lAtvA sadyo'pi bhUpAne gataH / rAjJA pRSTam kathaM bho! mahAjanaiH samAgatam !, kiM kAryam ! / saMghenoktam-tvaM mAlavakadezasvAmI tavedRzaM kukarma kartuM na yuktam / yato rAjA piteva prajAH pratipAlayati, vizeSato darzaninAM tapasvinAM vargam, tato muJcemA sAdhvIm, ityAdi bahutaraM proktam, paraM sa kukarmA kAmI rAjA na muzcati / tataH saMghena yathAgatena tathA''gatena zrIsUrINAM proktam / tataH zrIkAlikAcAryeNa kopAkrAntena saMghAne proktam-ahaM samarthaH san jinazAsanapratyanIkAnAM yadi zikSA na dadhi, tadA jinAjJAvirodhakatvena durgatikaH syAm / yaduktam ye pratyanIkA jinazAsanasya, saMghasya ye cAzubhavarNavAcaH / upekSakoDAikarA dharAyAM, teSAmahaM yAmi gati sadaiva // 17 // tataH pratijJA cakra-yadA'haM gardabhillaM sarAjyaM nonmUlayAmi tadA'haM na kAlikAcAryaH / tataH svagacchabhAraM gItArtheSu sthApayitvA svayamaprathilo'pi prathilIbhUya kardamAdinA gotramanulimpan, nagaramadhye bhraman , vakti-yadi gardabhillo For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / 203 rAjA tataH kim !, yadi tasya nagaraM mahat tarhi kim ?, yadi gardabhillasya antaHpuraniyo bayaH tataH kim / , yadi rAjJo bhANDAgAra-koSThAgAra-hasti-turaGgama-ratha-padAtamo bahavaH tataH kim , yadi rAjA prAjyaM sAmrAjyaM bhunakti tadA mama kim ! / ityevaM pralapantaM pratimArga pratigRhaM bhramantaM kAlikAcArya dRSTvA nagaravAsino lokAH sAmanta-zreSThi-senApatimantripramukhA ekIbhUya rAjJaH samIpe gatvA evaM proktavantaH-he rAjendra ! ayaM mahApuruSa AcAryoM nijabhaginIsnehAd prathilo jAtaH tataH kRpAM kRtvA sAdhvI muzca yathA'yaM sajjo bhavati / ityAdivacanAni zrutvA kupito rAjA vaktuM pravRttaH-re lokAH / yAta yAta mama dRSTitaH, evaMvidhAM zikSA nijagRhe nijamAtR-pitR-bhrAtR-kalatrAdInAM datta / tataH sAmantAdayo lokA vilakSIbhUya svagRhaM jgmuH| zrIAcAryairapi zrutaM yat ' sAmantAdivacanamapi na mAnitam ', atha yadi tenAdhamenAtitAnitaM tarhi truTatyeva, yataH atitANyuM truTai, atibhayu phuTai / atikhAdhu khUTai, atiDhIlI gAMThi chUTai // 18 // tasmAt kizcid vairUpyaM kartavyam / atrApi na sthAtavyaM ca, kutrApi deze gatvA kamapyupAyaM karomi, iti nizcitya zrIkAlikAcAryAH sindhunadItaTe pazcimadizi ekaH pArzvakUlo dezo'sti, tatra gatAH, tatra deze ye rAjAnaste sarve'pi 'sAkhI' iti kathyante / tatraikasya sAkhIbhUpasya nagarasamIpe mahAtmaveSeNa gatAH / tasmin prastAve tatraikA kUpikA vartate / tatpArzvato bahavaH kumArA bhramanto dRSTAH, pRSTaM ca-bho ! kiM vilokyate ! / te prAhuH bho paradezin ! asmAkaM ramamANAnAM maNimayakandukaH kUpikAyAM patitaH, praveSTuM na zakyate, bahiHsthitAnAM ca na nissarati / tato vayaM vilakSIbhUtAH santa itastato bhramAmaH / AcAryA prAhuH-bho kumArAH ! gRhAd dhanurbANAnAnayata yathA kandukaM niSkAsya dadAmi / tatastaistathA kRtam / tata AcAryaiH ArdrachagaNa-veSTana-jvalatvRNakSepaNapUrva dhanurAkRSyaikena bANena kanduko vidraH, dvitIyena bANena prathamo bANo viddhaH, evaM tRtIyena dvitIyaH, ityevaM paramparayA viddhabANaprayogena kUpakaNThasthitaireva kanduko niSkAsya kumArANAM dattaH / sarve'pi kumArA harSitAH santo vismayamAdadhAnAH svasvagRhaM gatvA evaM procuH-he tAta ! adhaikaH ko'pi paradezI paradezAt kalAvAn sameto'sti, tenAsmAkaM kUpe patitaH kanduko niSkAsya dattaH / sarvo'pi vRttAntaH kathitaH / tataH tatratyasAkhIbhUpaiH nijaputrAn muktvA sAdaraM svagRhe zrIkAlikAcAryAH sAmanItAH / tataH sUribhirAzIrvAdo rAjJe datto yathA ciraM jIva ciraM nanda, ciraM pAlaya medinIm / ciramAzrityalokAnAM, prapUraya manorathAn // 19 // punarapi pauSamAse nirAhArA baDvAhArAdha kArtike / caitramAse guDAhArA bhavantu tatra zatravaH // 20 // tataH sAkhIrAjenApi vidyAkalAcAturyacamatkRtenAtibahumAnasanmAnAdi datvA nijapAce rakSitAH / vidyAvanto hi pUjyante, yaduktam vidvatvaM ca nRpatvaM ca, naiva tulyaM kadAcana / svadeze pUjyate rAjA, vidvAn sarvatra pUjyate // 21 // For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 204 punarapi - www.kobatirth.org zrIsamayasundaragaNiviracitaH vidyA nAma narasya rUpamadhikaM macchamaguptaM dhanaM, vidyA bhogakarI yazaHsukhakarI vidyA gurUNAM guruH / vidyA bandhujano videzagamane vidyA paraM daivataM, vidyA rAjasu pUjyate na hi dhanaM vidyAvihInaH pazuH // 22 // api ca vidyAvatAM paradezo'pi svadezaH, yadAha ko'tibhAraH samarthAnAM kiM dUre vyavasAyinAm / ko videzaH suvidyAnAM kaH paraH priyavAdinAm ||23|| Acharya Shri Kailassagarsuri Gyanmandir atha kAlakAcAryAstatra tiSThanti / pratyahaM sAkhIrAjasya samIpe yAnti, nAnAvidhacetazcamatkAra kAri jyotirnimitAdiviSayA rAjJazcittaM raJjayati / rAjApi atyantahRSTatuSTamanasko gurUNAmatibahumAnaM datte / evaM ca sati gatAni kiyanti dinAni / tadavasare ekadA eko dUta ekaM kaccolakaM churikAsahitaM lekhaM cAmre muktvA rAjJaH praNamya sanmukhaM sthitaH / tataH sAkhI jo lekhaM vacayitvA tad vilokya ca zyAmamukho babhUva / tataH zrIkAlikAcAryairuktam - bhavatAM svAmiprAbhRtaM samAgatam, tatra harSo vilokyeta, tato harSasthAne viSAdaH katham ? / rAjA prAha- aho mahApuruSa ! athAsmAkaM maraNarUpaM mahAbhayaM jAtam / maraNAdapyadhikaM bhayaM kimapi nAsti, yataH --- paMthasamA natthi jarA, dAridasamo parAbhavo natthi / maraNasamaM natthi bhayaM, khuhAsamA veyaNA natthi // 24 // tataH sUribhiH pRSTam-kiM sad bhayam / rAjA prAha-he bhagavan ! yo'smAkaM kuddhaH svAmI sa sAhAnusAhI varttate, tena kupitena likhitaM varttate, ' yadutAnayA churikayA nijamastakaM chittvA'smin kavolake kSiptvA zIghraM mocyam, nocet tava sakuTumbasya kSayo bhAvI' / yathA mama tathA'nyeSAmapi mama tulyAnAM 95 paJcanavatisAkhIrAjAnAM dUto mukto'sti / ato mahAbhayam / kiM kriyate !, kutra gamyate !, kathaM chuTayate ? / tataH zrIkAlikAcAryaiH vicAritam - ayamavasaraH, mama ca kAryam / tataH svAskhIrAjAya proktam - he rAjan ! mA mriyasva, mA cintAM kuru, jIvan naro bhadrazatAni pazyati / yathA dRSTAntaH- bhAnu mantrI dayitA sarasvatI, mUrti gatA sA nRpakaitavena / gaGgAtaTasyAM punareva lebhe, jIvan naro bhadrazatAni pazyet // 25 // atra samaye sati dRSTAnto vAcyaH / tataH paJcanavatisA khIrAjAnaH bhavAn ca sarve'pi ekIbhUya mayA sArdhe calantu / yathA hindukadeze gatvA gardabhinRpamucchedyojjayinIrAjyaM vibhajya bhavatAM samarpyate / tataH sUrivacane pratItiM kRtvA lekhapreSaNapUrva sarvAn 95 rAjJa AhUyaikatra militvA prayANaDhakkAM dApayitvA sarve'pi 96 sAkharAjAnaH zrIkAlikAcAryasahitAzcalitAH, agre gacchantaH sindhunadImuttIrya, saurASTradezamadhye sukhena samAgatAH / tadavasare varSAkAlaH prAdurbabhUva / sa kIdRzaH :-- kAlai " Ayo varSAkAla cihuM disi ghaTA umaTI tatakAla | gaDaDATa meha gAjara, jANe nAligolA vAjai Abhai vIjali jhabakai, virahaNInA hIyA dravakara, papIhA bolaha vANiyA dhAna becavA vakhAra kholaha, bolai mora, dAdura karaha sora, aMdhAra ghora pahasaha cora / kaMdarpa karai jora, mAninI zrIbharttAranai karai nihora, caMdrasUrija vAdale chAyA, paMthijana For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 205 kaalikaacaarykthaa| Apa ApaNA gharanai dhAyA / rAjahaMsa mAnasarovara bhaNI cAlyA, loke vastuvAnA vakhAramai ghAlyA / bagapaMgati sohai, iMdradhanuSa citta mohai / Abha thayo rAtau, meha thayo mAtau / moTI chAMTa Avai, lokAnai mana bhAvai / jhaDI lAgI karasaNIrI bhAgyadasA jAgI / mUsaladhArai meha varasai, pRthivI UrNapUrNa karivAnai tarasai / vahai praNAla, khalakhalai khAla, cUyai orA, bhIjaha vastuvAnA borA / Tabakai parasAla, ciMcUyai bAla / nadI AvI pUra kaDaNirA rukha bhAMjI karai cakacUra vahaha vAhalA, loka thayA kAhalA / *jUnA DhUMDhA paDai, loka UMcA caDai / hAlIe khetra khaDyA, vADisuM seDhA jaDyA / mAraga bhAgA, je jihAM te tihAM rahivA lAgA / pragaTyA rAtA mamolA, dhAna thayA suMhagA molA, nIlI harI DahaDahI, ghaNA yA dUdhanai dahI / nIpanA ghaNA dhAna, sAMbharyA dharma nai dhyAna / gayau rora, loka karai bakora, gayau dukAla, Ayau daMdU sukAla" || IdRze varSAkAle na ko'pi gantuM zaknoti / tataH zrIkAlikAcAryavacasA sarve'pi sAkhIrAjAnaH 96 nijanijapaTakulI vistArya sthitvaa(taaH)| evaM mAsacatuSTayasthityA varSAkAle zrIkAlikAcAryaH proktam-bho rAjAnaH ! mArgAH samIcInA jAtAH, athAne calantu yathA bhavatAM svepsitaM siddhayati / tadA te procuH he zrIguro ! kathaM prasthitiH bhavati ? bahukAlavilambanenAsmokaM dravyaM sarvaM niSTitam ; zambalaM ca kSINam , kSudhAturANAmasmAkaM sarvaM vismRtam / " tAM bojA nai khANa, jAM jimai jAsaka dhAna, tAM bhaTTAraka bhagavAna, jAM jImai jAsaka dhAna, tAM gIta nai gAna, jAM jImai jAsaka dhAna, tAM tAna nai mAna, jAM jImai jAsaka dhAna, tAM vIvAha nai jAna, jAM jImai jAsaka dhAna, tAM phophala nai pAna, jAM jImai jAsaka dhAna, tAM dharma nai dhyAna, jAM jImai jAsaka dhAna, tAM tapa nai upadhAna, jAM jImai jAsaka dhAna, tAM Adara nai mAna, jAM jImai jAsaka dhAna, tAM laga sakhA kAna, jAM jImai jAsaka dhAna, tAM laga muiDai vAna, jAM jImai jAsaka dhAna, jo peTa na paDai roTIyAM, tAM savvehi gallAM khoTIyAM " // 26 // tataH zrIAcAryaiH vicAritam-satyamete vadanti / ko'pi dravyopAyaH kAryaH yathA saMbalaM bhavati / sainya calati, kAryasiddhirbhavati, paraM kiM karttavyamiti cintayA nizi nidrA na (nA)yAti / tAvat zAsanadevatA pragaTIbhUya provAca-he bhagavan ! cintA mA kriyatAm, eSA cUrNakumpikA gRhyatAM yadupari vAsaH kariSyate tat sarvaM svarNaM bhAvi, ityuktvA gtaa| prabhAte jAte zrIsUribhiH sarve'pi rAjAna AhUtAH, proktaM ca-bho ! kutrApi eka iSTavAhako vilokyatAm / tairAsannasthAne vilokayadbhiH dRSTaH, gurUNAM darzitazca / gurubhiH vidyAbalena devenAdattacUrNavAsakSepaprakSepaNena ca sarvo'pISTavAhaH svarNIkRtaH, pazcAd vibhajya sarveSAM sAkhIrAjJAM pratyekaM svarNeSTikA dattA / tato harSitAH saMjAtasaMbalabalAH te prayANaDhakkAM datvA mAlavakadezaM prati praceluH / agre gacchadbhiH lATadezasvAminI zrIAcAryabhAgineyo balamitra-bhAnurAjau api sAthai gRhItau / tato yAvatA zrIkAlikAcAryasainyaM mAlavakasImni AgataM tAvatA gardabhillo'pi rAjA svasainyaM melayitvA prayANaDhakkAM dApayitvA sammukhamAgatya patitaH / atha AdityavAre dvayorapi sainya prayANaDhakkAvAdanapUrvaM ca sammukhaM calitam / tatra kena prakAreNa yuddhaM jAtaM tat zrayatAm "AmhA sAmhA kaTaka AvyA caDI, phojai phoja addii| bagatara nai jIna sAla, subhaTe pahiryA tatkAla / mAthai dharyA Topa, subhaTa caDyA sabala kopa, pAMce hathiyAra bAMdhyA, tIre tIra sAMdhyA, amala pANi kIdhA, bhAjaNarA suMsa lIdhA / ghoDe ghAlI pAkhara, jANe ADA AyA bhAkhara, Agai kIyA gaja upari pharaharai dhaja, hamAme dIdhI ghAI, sUravIra AyA dhAI, raNatUra vAgai, te piNi siMdhU [mai) DArA gai / ThAkura vapu kArai, vaDavaDA bApAMrA biruda saMbhArai / chuTai nAli nipaTa 1ra. For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsamayasundaragaNiviracitA thoDI vicAlI, vahai golA loka lyai olA, chUTai kuhaka bAMNa, kAyarAMrA paDai prANa, kAbilI mIra nAMkhaI tora, mAraha bhAlArAM bicAbicci lAgai, bagasara bhedInai viccAvicci lAgai, khaDagArI khaDAsvaDi bAgI, bhaDAbhaDI gardabhillarI phoja bhAgI, sabala lIka laagii| hUMtau je senAnI te tau dhurathI thayo kAnI, je iMtau koTavAla te taDa nAsau satakAla, je hUMtau phojadAra tiNarai mAthe paDI mAra, je iMtA vAgiyA te piNa bhAjI(gI) gayA abhAgiyA, je hatA muhatA te nAsI ghare pahutA, je iMtA caurAsIyA tIe dAMte trI(tRNAM lIyA, je hUMtA khavAsa tIe mUkI jIvArI Asa, je hUMtA kAyara, tiNanai sAMbharai ApaNI bAyara / je caDatA vAhara te hathiyAra choDI thayA kAhara, je Dholarai Dhamakai milatA te gayA pAsai TalatA, je bAMdhatA moTI pAghaDI te UbhA na rahyA ekA ghaDI, je hUMtA ekaekaDA tiNare nAma diyA bekaDA, je mAthai dharatA AMkaDA te muhaDA kIyA bAMkaDA, je vaNA(jA)vatA sAraMgI vAMkI, tIe tau raNabhUmikA paNa pAkI, je bAMdhatA bihUM pAse kaTArI, tIyAMnai nAsatAM bhUmi bhArI, je pahiratA lAMbA sADA tIe nAsite koDi kIyA pavADA / gardabhilla nAThau, bola ghaNau mAThau, gaDhamahi jaI paiThau, ciMtA karai baiThau, poli tAlA jaDyA, kAlikAcAryanA kaTaka cahuM dIsI viTI paDyA // atha ujjayinInagarImadhye gardabhillo, bahisthAt zrIkAlikAcAryasainyam-evaM katicid dineSu gateSu sAkhIrAjasya subhaTA durgasya caturdikSu bhramanto vilokayanti paraM durgazIrSopari tadIyaM subhaTamAtraM na pazyanti / tatastairAgatya zrIkAlikAcAryANAM vijJaptam-he bhagavan ! aba durgopari na ko'pi subhaTo dRzyate, na ko'pi yuddhayati ca, tat katham ! / tena tataH kAlikAcAyaH sUpayogaM datvA, jJAtvA ca teSAM proktam-bho ! adya kRSNASTamI varttate, tena gardabhillo gardabhI vidyA sAdhayannasti / yUyaM pazyata, yadi kutrApi durgopari bahirmukhA gardabhI sthitA bhavati, tadA satyam / taiH vilokayatiH sA tathaiva dRSTA / tata Agatya proktaM ca-he bhagavan ! bhavatAM vacanaM satyaM jAtam . asmAbhiH sA tathaiva dRSTA / tato gurubhiH proktam-zRNvantu etatparamArtham, eSA vidyA saMpUrNA siddhA bhAveSyati tadA sA gardabhI zabdaM kariSyati, tacchabdaM ye zatravaH zroSyante, te mukhAd rudhiraM vamanto bhUmau patiSyanti mariSyanti vA / etAM vAtI zrutvA sAkhIgaTapramukhA bhayabhrAntA vijJapayanti sma-he bhagavan ! ko'pyupAyaH karttavyaH yena tadvidyA na prabhavati / tataH zrIkAlikAcAryaiH proktam-sarvamapi nijasainyaM kozapazcakaM dUre sthApayantu, mama ca pArve zabdavedhisubhaTAnAmaSTottarazataM sAvadhAnIbhUya tiSThatu / yadA caiSA rAsabhI zabdakaraNAya mukhaM prasArayati tadA samakAlamaSTottarazatabANaistUNIravat tasyA mukhaM pUraNIyam , yathA sA zabdaM kartuM na zaknoti, vidhA ca na prabhavati / tato guruvacaH pramANayadbhistaistathaiva cakre / uccasthAne sthitvA''karNAntabANAnAkRSya zabdakaraNasamaye tasyA mukhaM pUritam / tataH sA ruSTA satI gardabhillamastake viSThAM kRtvA lattAM datvA''kAze utpatya gatA / tato subhaTAzca pratolI bhaktvA madhye gatvA gardabhillaM vAmabAhubhyAM bavA zrIkAlikAcAryAne muktavantaH so'pyadhamo nIce mau vIkSate sma / tato gurubhiH proce-re duSTa ! pApiSTha ! nikRSTabuddhe ! kiM te kukarmAcaritam ! / durAtman ! mahAsatIzIlacaritrabhaGgapApadrumasyedamihAsti puSpam , paraM phalaM tu paratra narakAdiduHkhaM prApsyasi / are varAka ! adyApi kimapi vinaSTaM nAsti, sarvapApakSayakaraM cAritraM gRhANa, yathA sukhI bhaviSyasi, ityAdi bahaba upadezAH sUribhirdattAH, paraM pApAtmA na pratibuddhayate, yataH-.. uvaesasahassehi vi, bohijato na bujhAi koI / jaha baMbhadattarAyA, udAyiniva mArau ceva // 27 // athavA kAko dhoto dugdhenApi dhavalatAM na prApnoti, manavA mudgazailaH puSkarAvarttameghaplAvito'pi nAdIbhavati, athavoSarakSetre uptAnyapi bIjAni nodgacchanti, athavA kUrmakAyaH prahArazatairapi na bhettuM zakyate, athavA badhirasya pranthakoTizravaNe'pi nAvabodho jAyate, athavA viSamamRtamizritamapi na pRSTaM bhavati, bhagavA lazunaM karavAsitamapi na sugandhaM syAt, For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207 kAlikAcAryakathA / bamdhyAyA vA bahUpacAraipi na saMtAnaprAptiH, khalo vA satkriyamANo'pi na maitrIbhAva bhajate / evaM gardabhillo gurukAvAda bahu pratibodhyamAno'pi na dharma dhatte sma / tato bhUpaiH mAryamANo'pi gurubhiH kRpayA dezatyAgaM kAritaH / tataH kAlikAcAryA yasya gRhe uSitA Asan tasyojayinIrAjyaM dattam / anyeSAM ca 95 paJcanavatimUpAnAM mAlavakadezo vibhajya yathArha dattaH / tataH sarasvatIsAdhvI api AlocanAM datvA tapaH kArayitvA gacchamadhye AnItA / svayamapi kAlikAcAryAH svArammatApamAlocya nirati cArAH santaH svagacchamAraM bibharAzcakruH / na ca vAcyametAdRzamahArambhakaraNena teSAM virAdhakatvam / yata ukta siddhAnte saMghAiyANa phajje, cuNijjA cakavahisinnaM pi / kuvio muNI mahApA, pulAiladIi saMpano // 28 // athavA viSNukumAreNApi sAdhupratyanIko namuciH htH(1)| api cAcAryarakSAM kurvadbhiH rAtripratijAgarikaizcaturmika sAdhubhiH yAmacatuSTaye catvAraH siMhA vyApAditAH (2) / athavA sAdhubhiH parasparaM kriyamANamatsyotpattyAmnAyavAtA zrutvA prabhUtamatsyotpAdakaM mAsikaM vaikriyasiMhena hatavantaH sAdhavaH (3) / punarapi AgAmibhave sumaGgalasAdhuH sAdhupratyanIka vimalavAhanaM savAhanaM bhasmasAt kariSyati mokSaM ca yAsyati (4)-ityAdayo bahavo dRSTAntA vAcyAH, iti jinazAsanapratyanIkocchedanena mahAprabhAvakAH zrIkAlikAcAryAH saMjAtAH // atha tasminnavasare bhRgukacchanagare zrIkAlikAcAryabhAgineyo balamitra-bhAnumitrarAjo staH / tAbhyAM ninasevakAn muktvA zrIgurUNAmevaM vijJaptam-he bhagavan ! zrImadbhiH kRpAM kRtvA'tra samAgamyatAm, bahujIvapratibodhena mahAn lAmo bhaviSyati / tataH zrIpUjyA vijJaptimavadhArya lAbhaM ca vibhAvya, prAmAnuprAmaM viharanto bhRgukacchanagarAbhyaNe samAjagmuH / balamitra-bhAnumitrAbhyAmapi sammukhamAgatya mahatA''DambareNa pravezotsavaM kRtvA dharmazAlAyAmuttAritAH / atha rAjA pratyahaM jainadharmamarmANi zaNoti, hRSTaH san madhyesabhAyAM jinadharma prazaMsati, vakti ca-aho ! aba kAle bahavo dharmAH santi, paraM hiMsAdidoSaduSTatvAt pAkhaNDarUpAH, paraM jinadharmasamAno na ko'pi dayAmayo dharmaH-ityAdi jinadharmaprazaMsAM zrutvA purohitamastake zUlamutthitam , vicAritaM cAnena-aho / rAjA mA jainadharmI bhavatu, tathA ca sati mama vRttibhaGgo bhaviSyati / tato vAdaM kRtvA [ena] mAnabhraSTaM karomi-iti sabhAsamakSaM vAde kRte gurubhiH jIvAditattvapraznottaraiH niruttarIkRtaH / paramantarduSTo jAnAti-kathamapyayamAcArya ito vidvatyAnyatra yAti tadupAyaM karomi-iti vicArya rAjJo'ne provAca-he rAjan ! ete AtmIyA mahanto guravaH eteSAmarasavirasAdhAhAro na deyaH, yataH pApaM lagati / tataH zrAvakAnAhUya pracchannaM vAcyam , yaduta guruNAM kSIra-khANDa-dhRta-modaka-ghRta-pUra-kuNDalAkRtiprabhRtimiSTAnapAnAhAro deyH| yad vilokyate (yujyate) tad mama bhANDAgArAd gAhyam / tato rAjJA'pi paramabhaktena tathaiva kAritam / athAnyadA yatayo gocarI gacchanti tadA pratigRhaM zrAvakA mRSTAnapAnaiH pratilAbhayanti / ekadA gocarIgatAn sAdhUna prati bAlakAH procuH-bho yatayaH ! yUyaM varamihAgatAH, ciraM ca sthAtavyam, bhavadathai kriyamANamRSTAnapAnenAsmAkamapi mukhaM mRSTaM jAyate / atha zrIgurubhirapi upayogo dattaH, sAMprataM kathaM zrAvakA vizeSaparva vinA'pi mRSTAnapAnAdi prayacchanti / tato jJAtaM jainadveSiNA purohitenaiSA'neSaNA vyadhAyi / tataH " saMkilesakaraM ThANaM darao parivajjae" iti vicArya bhRgukacchapurAd vidvatyAnyatra dezeSu saMyama pratipAlayanti sma / atraikasyAM saMskRtakathAyAM " magahesu" [ asmanneva saMgrahe 52 pRSThe zrIdharmaghoSasUrikRtAyAM pazcamI ]kathAyAM ca balamitra-bhAnumitrayoH sambandha evam-ujjayinyA balamitra For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 zrIsamayasundaragaNiviracitA bhAnumitrarAjAnau babhUvatuH / tadAgrahAt zrIkAlikAcAryAzcaturmAsyAM tatra tasthuH / tatra ca svabhaginyAH putryAH putraM tavo bhAgineyaM ca balabhAnunAmAnaM tayoranumati vinA'pi pravAjayAmAsuH / tato balamitra-bhAnumitrAdayo vimanaskA jAtAH / agre sambandhaH sadRza eva, paraM tattvaM tattvavido vidantIti-ityuktA eke zrIkAlikAcAryAH / / atha ye zrIkAlikAcAryAH zrIvIranirvANAt 993 varSe jAtAste viharanto dakSiNadeze pratiSThAnapure jagmuH / tatra zAlivAhananAmA rAjA jainaH paramazrAvako yatibhako rAjyaM karoti / gurvAgamanaM zrutvA hRSTaH san guroH samIpe gatvA vanditvA'tyAgrahaM kRtvA guravazcaturmAsyAM sthApitAH / atha rAjA sadA dharmopadezaM zRNoti, gurubhakti ca karoti, devagRheSu snAtramahotvAH kriyante / evaM ca sati zrIparyuSaNAparvAtyAsannaM samAgatam, tadA rAjJA pRSTam-he bhagavan ! zrIparyuSaNAparva kadA bhAvi ? / tadA gurubhiH proce-bhAdrapadasudipaJcamyAM bhaviSyati / tadA rAjA prAha-he svAmin ! paJcamyAmasmAkaM kulakramAgataH indramahotsavaH, sa tvavazyaM karttavya eva / ekasmin dine tu parvadvayaM kartuM na zakyate, parasparaM bhinnAcAratvAt / tataH prasAdaM kRtvA zrIparyuSaNAparva SaSThayAM kriyate / tathA pUjAsnAtra-pauSadhAdIni dharmakRtyAdIni prabhUtAni bhavanti / tato gurubhiH proce-he rAjendra | pazcamIrAtrimullaGgya na kadApi paryuSaNA bhavati / yaduktam avi calai merucUlA, sUro vA uggamei avarAe / na ya paMcamIi rayaNi, pajjosavaNA aikkamai // 29 // kalpasUtre'pi "no se kappai taM rayaNi uvAiNAvittae" tato rAjJA proktam-he pUjya ! tarhi caturthI kriyatAm / tataH zrIkAlikAcArya:-" aMtararA vi ya se kappai"iti zrIkalpasUtrAkSaradarzanena sAtavAhanarAjAgrahAcca paJcamItazcaturthI paryuSaNAparva pravartitam / tadvazena ca caturmAsikaM caturdazyA jAtam , anyathA''gamoktaM paJcadazyAmAsIt / tadAnI tena samastasaMghenApi pramANIkRtam / yaduktaM tIrthodgAliprakIrNake teNau ya navasaehiM, samaiktehiM vaddhamANAo / pajjosavaNacautthI, kAligamUrIhiM to ThaviyA // 30 // vIsahi diNehiM kappo, paMcagahANI ya kappaThavaNA ya / navasayateNauehi, vucchinnA saMghaANAe // 31 // sAlAhaNeNa rannA, saMghAeseNa kArio bhayavaM / pajjosavaNacautthI. cAummAsaM cauddasie // 32 // caumAsapaDikamaNaM, pakkhiyAdivasammi cauviho saMgho / navasayateNauehi, AyaraNaM taM pamANaMti // 33 // punarapi sthAnAGgavRttau-" evaM ca kAraNeNaM ajjakAlagAyariehiM cautthIe pajjosavaNaM pavattiyaM samattasaMgheNa ya aNumabhiyaM, tavvaseNa ya pakkhiyAI vi ghauddasIe AyariyANi, annahA AgamamuttANi puNNimAe ti"| na ca tasminneva varSe sAtavAhanajIvanAvadhi vA tat paryuSaNAparva caturthI kRtam, pazcAta punarapi pazcamyAmevAbhavaditi vAdhyam / "iyANi kahaM ca apavve cautthI pajjosavijai" iti 'ziSyapRcchAyAM guruvacanAvasare " evaM ca jugappahANehiM cautthI kAraNe pavattiyA sA ceva aNumayA savvasAhaNaM" iti zrIkAlikAcAryAnantaraM pazcAtkAlabhAvi For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / 209 nizIthacUrNikAroktadazamoddezakacUrNivacanAda bhAdrapadasudicaturthyAmeva pazcAdapi zrIparyuSaNAparvAbhUt / tatparamparayA ca sAMpratamApi caturthyA kriyamANamasti-iti samyak samAdhAnam // atha zrIkAlikAcAryAH sukhena saMyama pAlayantastatra tiSThanti, paraM kAlavazena ziSyAH pramAdino jAtAH / gurubhiH bahupreritA api galitagAva iva na kriyAnuSThAnAdikaM kurvanti / tataH zrIkAlikAcAryAH zayyAtarazrAvakasya savIM vAtI kathayitvA ziSyAn suptAneva muktvA svayamekAkina eva svarNapure nagare sAgaracandrAcAryasya nijapautrasya praziSyasyopAzraye gatvaikadezaM mArgayitvA tasthuH / paraM na kenApi upalakSitAH / prabhAte sAgaracandreNa samAgrato vizeSato nAnArAgAlApena madhuradhvaninA mahatA''DamvareNa vyAkhyAnaM kRtvA pRSTam-aho vRddha ! kathaya mayA kIdazaM sabhAraJjana(ka) vyAkhyAnaM kRtam / tataH kAlikAcAryaiH proktama-bhavyaM kRtam / tataH sAgaracandreNa sAhaGkAreNa proktam-aho vRddha ! taba ko'pi siddhAnte yadi saMdeho bhavet tadA pRccha / tadA kAlikAcAryaiH proktam-dharma zraddadhAnairapi tadagarvottAraNArtham-dharmo'sti kiM vA nAsti -[iti pRSTam ] / tenoktam-dharmo'sti / kAlikAcAryaH proktam-dharmo nAsti / atra dvayorapi mahAn tarkavAdo jAtaH / dharmasthApanotthApanayoranekazo yuktayaH santi, tAH tArkikaiH svayaM vAcyAH / mayA granthagauravabhiyA na likhitAH / [ atra sthAne bRhatkharataragacchIyasAdhubhiH parasparaM tarkavAdo vidhIyate, kRte zrute ca tasmin varSe yAvat paramazreyo bhavati, iti pravarttamAnaparamparA dRzyate ] / tathAkRte yAde zrIkAlikAcAyaH sAgaracandro jitH| tatastena jJAtam-nAyaM vRddhaH sAmAnyaH, kintu ko'pi sAtizayI vartate / itazca pRSThataH pramAdinaH ziSyAH dinodaye suptotthitAH svagurumapazyanto vilakSaNAH santaH parasparaM pRcchanti / tadavasare zayyAtarazrAvakeNoktam-re kuziSyAH yUyaM guruzuddhimapi na jAnitha ! tadAtyAgraheNa pRSThena zayyAtarazrAvakeNa proktam-guruvaH sAgaracandrapA svarNapuyIM gtaaH| tataH sarve'pi ziSyAH saMghATakatrayaM kRtvA svarNapuraM praticalitAH, pathi lokaa:pRcchti-| ka zrIkAlikAcAryaH / pRSThagA vadanti-agre, agragA vadanti-pRSThe samAgacchanti / evaM te tatra prAptAH / sAgaracandro'pi gurvAgamaM zrutvA sammukhaM calitaH, pRSTaM ca-ka guravaH / tairuktam-te tu tava pArve pUrvamAgatAH santi / tato jJAtam-huM te eva / tataH sarvaziSyai sAgaracandreNa tatrAgatya vanditAH kSAmitAzca / atra sarve'pi sukhena sayama pAlayantastiSThanti / / atha tadavasare zrIsImandharasvAmipAceM gatvA nigodavicArAn zrutvA provAca-he svAmin ! etAdRzaM nigodavicAraM ko'pi bharatakSetre jAnAti ! / bhagavatA proktam-bharatakSetre pratiSThAnupure kAlikAcAryaH / tata indro brAhmaNarUpaM kRtvA'gatya pRcchati sma--he bhagavan ! nigodavicAraM vadata / gurubhiH proktam - golA ya asaMkhijjA, asaMkhaniggoyao habai golo / ikikammi nigoe, aNaMtajIvA muNeyanvA // 34 // - ityAdisUkSmavicAragahanaM zrutvendro harSa prApya hastaM darzitavAn-he bhagavan ! mamAyuH kiyadasti ? / stokaM syAt tadA maraNaM sAdhayAmi / tato gurubhiH vilokitam-varSazatAt sahasrAllakSAt koTito'pyadhikam / tato sAgaropamasvarUpaM dRSTvA uktam-he indra ! dharmalAbho'stu / tata indraH prakaTIbhUya dazadiza udyotayan vanditvA'stavIt / he pUjya ! sImandharasvAminA tvaM nigodavicArapAragaH kathitaH, sa pratyakSaM dRSTaH, ityuktvA gacchan guruNoktaH-gocarIgatAH ziSyA Agacchanti tAvat tiSTha, te'pi tvAM saharSa pazyanti / indreNoktam-madrUpamohitA mA nidAnaM kariSyanti / upAzrayadvAraM parAvRtya devaloka For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21. zrIajJAtasUriviracitA gataH / ziSyA AgatA dvAramapazyantaH zabdaM kurvanto navyadvAreNa guruNA pravezitAH / ziSyaiH vijJaptam-kathametat ! / gurubhiH sarvamindrasvarUpaM niveditam / tataH zrIkAlikAcAryAzciraM nirmalaM cAritraM pratipAlya prAnte'nazana vidhAya samAdhinA devalokaM prAptAH / tataH zrIkAlikAcAryA mahAprabhAvakAH sthAvarA babhUvuH teSAM sambandha uktaH / atha prabhAte sAdhusAmAcArI vakSyate-sA vartamAnayogenaivam-eke dAnaM dadati, eke zIlaM pAlayanti, eke tapastapanti, eke bhAvanAM bhAvayanti, sa vidhicaityAlayapUjyabhAnazrIzAntinAthazAsanAdhIzvarazrIvardhamAnatatpaTTAnukrameNa zrIsudharmasvAmI tAvad yAvad yugapradhAnazrIjinacandrasUri-zrIjinasiMhasUrINAM prasAdaH, teSAmAjJayA ca zrIsaMghaH praparvatAm / / zrImadvikramasaMvati, rasa-tu-zRGgArasaMkhyake sahasi (1666) / zrIvIramapuranagare, rAulanRpatejasIrAjye // 35 // zrIbRhatkharataragacche, yugapradhAnasUrayaH / / jinacandrA jinasiMhAzca, vijayante gaNAdhipAH // 36 // tacchiSyaH sakalacandraH, ziSyaH samayasundaraH / kayAM kAlakasurINAM, cakre bAlAvabodhikAm // 37 // iti kAlikAcAryakathA samAptA // pranthAnam-441 // [24] ajJAtasUriviracitA kAlikAcAryasaMkSiptakathA // jIyAt sa kAlakAcAryaH, prabhAvakaziromaNiH / pazcamItazcaturthI yazcakre paryuSaNAmimAm // 1 // purA pure dharAvAse, visa(zu)dAsaba(zaya)vadvazI / vairisiMho nRpo'sya strI, zacIva surasundarI // 2 // kalAnidhiH zazIvAsIt , tatputraH kAlakAhayaH / sarasvatIya (ca) tatputrI, pratyakSeva sarasvatI // 3 // nivRtto vAhakelIto, yodhapaJcazatIyutaH / vane guNAkaraM mUri, satyAkhyaM sa nirakSata // 4 // upAvizad gurujIvayauvanasnehasaMpadaH / / kuzAgrajalavallolA, jJAtvA svocitamAcara // 5 // taddezanAsudhApAnazAntAjJAnagaranyathaH / sarasvatI-bhaTAnvitaH, kAlako'kalayad vratam // 6 // For Private And Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / zrutAbdhipArazvatvaM, tasyAmRta guroriva / cakArAcAryakaM sariH, satpAtraM ko hi nAIti ? // 7 // viharan sa kramAt pApa, gurarujayinI purIm / ghanAgamAd bahiNavat , saMghaH prItastadAgamA(ma)t // 8 // guruM natvA. sa vasati, saMzrayantI sarasvatIm / daSTvA kAmAndhalo gardabhillo bhilla ivAharat // 9 // tadrUpamUDhaH so'dhyAsIt , kAmo nUnaM na jIvati / kuto'nyathA'sau mAvAjIda, rUpAda ratirivAparA // 10 // tapasvinImamuJcanta, saMghokyA'pi nRpaM cidan / tadunmUlanamAdhyAya, zakadezAzritaH prabhuH // 11 // tasmAt tatsainyamAnIya, mUriH kanakatopitam / dUtenAjUhabad gardabhillaM mallaM jagatyapi // 12 // bANAbANi khaDgAkhagi, kuntAkunti gadAgadi / yaSTAyaSTi muSTAmuSTi, yodhA yuyudhire krudhA // 13 // zastraiH zitaicUrNapeSaM, pibantAM(tAM) dviSatAM mithaH / raNAdreH prAsaran raktasaritaH kulamubahAH // 14 // (2) guru gupuraM prAptaH, svabhAgneyanRpAgrahAt / pAvAjayad baLabhAnukumAraM mArasannibham // 15 // tataH pratiSThAnapure, zAtavAhanavAkyataH / pazcamItazcaturthyati, prabhuH paryuSaNAM vyadhAt // 16 // anvamanyata saMgho'pi, gItAthaizcIrNamityadaH / (5) ziSyApamAnanAt mUri, sAgarenduM gururgataH // 17 // akharvagarva taM mUri, vidyArAjAdipUjanAt / prabhuH prabodhayAmAsa, sikatAmasthadarzanAt // 18 // pratiSThAnapuraM prApto, nigodAnAM sthiti bhutAt / uktvA zakrAya gatavAn , svarga kAlakasUrirAT // 19 // iti zrIkAlikAcAryakathAnakaM samAptam / / / / 1-dhArAvAsanagare bairasiMho rAjA / etasya surasundarIbhAryA / kAlakakumAraH sarasvatI putrI / For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 zrIhemacandrAcAryaviracitA 2-ekadA udyAnavane zrIguNAkarasUrisamIpe kumAreNa vrataM janahe sarasvatIsvanA saha / 3-ujjayayinyAM grdbhillraajaa| 4-zakakUladeze sAhANusAhibhRtyazAkhinaH 96 surASTrAyAM prAptAH / tatra suvarNasiddhiyogAda mAlavakaM prApya gardabhillo jitaH / 5-bhRgukacche sUribhAgineyau dvau balamitrabhAnumitrau nRpa-yuvarAjajAtau / bhAnuzrInAmnI rAjabhaginI, tatputro balabhAnuH sa ca sUriNA dIkSitA(ta:) // zrIrastu 6-nRpamantrI-matisAgaraH sa ca mithyAtvI / pratiSThAnapure sAtavAhano rAjA tatsAnidhyataH paryuSaNAparvAbhavat caturthyAm / 7-kanakadeze ratnAkarasUriziSyasAgaracandrasUri / 8-pratiSThAnapure zrIkAlakAcAryasamIpe indrsmaagmH| 9-ihaloka-paraloke nityAnityalakSapramANadvayazuddhaM jinamataM manyamAno dvitIyaprabhAvanAM kRtavAn / 10-ubhayakulavizuddhaH pumAn zrAddhavargaH samyag mavati / 11-" uppannae vA vigame vA dhuve vA " iti siddhAntaprarUpaNAt jJAnadarzanacAritraratnameva sAraM tatprAptyartha tRtIyAM prabhAvarnA racayAmAsa sAdaraH zrAvakaH / 12-dharmArthakAmamokSasAdhakAHdAnazIlatapobhAvanAparAyaNAHkrodhamAnamAyAlobhabhaJjanakAmAHsantazcaturthaprabhAvanAM kArayanti zrAvakAH // shriiH|| 13-kSAyika-kSayopazamika-aupazamika-audayikalakSaNa-samyaktvapazcakaM paJcaza(sa)miti-paJcamahAvatapAlaka-tapodhanAnArAdhayituM narAH paJcamI prabhAvanAM kurvanti // zrIrastu // [25] maladhArihemacandrAcAryaviracitApuSpamAlAntargataM kAlikAcAryakathAnakam // iha satyavAdino dvidhA-lokottaro laukikazca / tatrA''dhasamarthanArthaM tAvadudAharaNamAha maraNe vi samAvaDie, ati na annahA mahAsattA / janmaphalaM nivapuDhA, jaha kALagasUriNo bhayavaM // 1 // akSarArthaH prakaTa eva / ke punaramI bhagavantaH kAlakAcAryaH, kayaM ca te yajJaphalaM nRpeNa sRSTA iti kathAnakenocyate kaNhataNu vva susiriyA, bahunarasaMtosayA muvilayA ya / nayarI nAmeNaM turumiNi ti bharahammi mupasidA // 1 // For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / jiyasattU tatya niyo, jalahi vva na dINabhAvamaNupatto / bhadAe mAhaNIe, suoM ya datto tarhi vasai // 2 // vippo vi piyai majjaM, ramai ya vesAsu kIlae jUyaM / khudo ruddo bhImo, kevaladosAlao so ya // 3 // olaggiAuM payaTTo, kahamavi so annayA mahInAhaM / ujjuayAe teNa ci, diTTho aigurupasAeNa // 4 // ahameheNa vasito, eso visapAyavo vva vitthario / lUTato pagaIo, jAo ya kameNa sAmaMto // 5 // vo bheyaM dAUNaM, saMgahiyA teNa sayalasAmaMtA / rajjaM pi to gahiyaM, avahatyeUNa jiyasattuM // 6 // athavA uvayaramANANa vi sajjamANANa vihaDai khalo khaNadveNa / duddhAidANao posio vi Dasai ciya bhuyaMgo // 7 // avayarai nimviyAre vi, sajjaNe dujjaNo iyasahAvo / amayamao vi mayaMko, gasijjae jaM viDhappeNa // 4 // pINei sappaNI jo ya, huyavaho dahai taM pi hu aNajjo / ahavA ko dujaNavilasiyANa jANijja sImaMtaM // 9 // nissAriUNa mukko, Aha jiyasatta vi vayai annatya / eso ya kuNai raja, jagNe ya jayAvae bahue // 10 // tassa ya mAulao, viharamANao kahavi tatya saMpatto / kAlagasUrI nAma, Ayario bahuguNagyavio // 11 // niyadhammeNa tuTTho, rAyA gaMtUNa tANa pAsammi / punchai mAmaga ! sAhasa, jaNNANaM kiM phalaM hoha ! // 12 // to tehiM citiyaM tAva, jiNamayaM anahA na kahiyanvaM / avitahakahaNe uNa, kammabaMdhameso bahuM kuNai // 13 // tAvakkhevo jutto, etyaM ti vicitiUNa to bhaNiyaM / dhammassa phalaM naravai , saggApavagga tti supasiddhaM // 14 // pucchAmi na dhammaphalaM, jaNNaphalaM kahasu teNa iti bhaNie / puNaravi bhaNai sUrI paMtho nirayANa vi ahammo // 15 // ko tumameyaM pucchai, jaNNaphalaM kahasu Aha taha vi gurU / amuhANa vi kammANaM, udao nirayAi duijaNao // 16 // evaM bhaNio vi puNo vi pucchae so nivo payaMpato / sAhikkhevaM vayaNaM, tatto sUrI vi ciMtei // 17 // 54 For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 zrIhemacandrasUriviracitA rakkhati kammabaMdha, parassa sakaM buhA vinA ske| eso ya nivo bhavipancayAi AliMgio nRNaM // 10 // tA sAhemi jahatyaM ti, ciMtiuM bhaNai naravara muNesa / pamughAyakAraNeNaM, jaNNANa phalaM mahAnarayA // 19 // yataH prokaM vyAsena-- "bAnapAliparikSipte, brahmacaryadayAmbhasi / snAtvA'tivimale tIrthe, pApapakApahAriNi // 20 // dhyAnAgnau jIvakuNDasthe, damamArutadIpite / asatkarmasamitkSepairagnihotraM kuruttamam // 21 // kaSAyapazubhirduSTaidharmakAmArthanAzanaH / zamamantrahutairyajJa, vidhehi vihitaM budhaiH // 22 // chindhi tRSNALatAgulmaM, bhindi saMsArapaJjaram / sadAnandamukhaM nityaM, tato praNa paraM padam // 23 // mANighAtAt tu yo dharmamIhate mUtmAnasaH / sa vAgchati sudhASTi, kRSNAhimukhakoTarA " // 24 // ityaadi| aha kuvio so rAyA, bhaNai narayammi mana gaMtavve / ko paJcao ti sAhasu, bho pabvaiyaga viciteuM // 25 // to bhaNiyaM sUrIhi, tumametthi vi tattatillakuMbhIe / * naravara sasamadiyahe, muNaehi samaM khivijahasi // 26 // ko pacao ihaM pi hu, to maNiyaM sUriNA tuha muhammi / padama ciya tasya diNe, asuIkatto cie visihiI // 27 // to bhaNai nivo kuvibho, marihasi taM duTTa ! kassa hatyeNa / Aha muNI na kassai, suiraM tu vayaM carissAmi // 28 // ruMdhAviUNa mUriM, savvatto niyanarehiM to rAyA / aikovamunvahaMto, gihaM gao teNa vi samaggA // 29 // sAmaMtA niyaduhRttaNeNa, uThavezyA aIvadaDhaM / maMteUNaM taM ciya, vaM ANati jiyasa // 30 // etto ya dattarAyA, kovacarija ci sattamadiNammi / ' aTThamayaM mannato, nIharai gihAu turayago // 3 // samvehiM vi sAmaMtehi, parigo jAva pekdammi / vacai muNivahaNatyaM, kuvibho vA ghoupakhureNa // 32 // amuI ukkhittA nivanuhammi paDiyA pahammi sahasa ti / naNaM diNANa mullo, saMbhaMto ciMtiDe nivaI // 33 // For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 215 kAlikAcArvakathA / jA vAlai niyaturayaM, bhIyA te sAva sayalasAmaMtA / katto vi maMtabheo, naNaM jAo ti mannatA // 34 // baMgheUNaM ghallaMti taM nivaM tattatellakuMbhIe / galae ya tassa muNae, khivaMti taha baMdhira bahave // 35 // heTA ya huyavahaM jAlayaMti te DajjhamANayA muNayA / khaMDAkhaMDi nivaI, kuNaMti sayayaM caDapADatA // 36 // aha mari so datto, nirayaM patto aIvadukkhatto / sUrI puNa vihareu, sudaraM pacchA gao ti divaM // 37 // ityavitajinamataprarUpaka-kAlikAcAryakathAnakaM samAptam // 7 // [26] zrIzubhazIlagaNiviracitA bharatezvara-bAhubalIvRttyantargatA kaalikaacaarykthaa| [ racanAsaMvat 1509] dattena bhUbhujA yAgaphalaM pRSTo'nyadA haThAt / kAlikAcArya AcaSTa, narakasya gati sphuTam // 1 // tathAhi-turamiNyAM puri kAliko bhUdevo babhUva / tasya bhadrAhA sahodarI jAtA / tasya svanIyo datta iti nAmA'bhUt / kAlikaH kramAta gurUpAnte dharmopadezamAkaNye vairAgyAt saMyamazriyaM jagrAha / taM zAstaraM vinA datto'tyantanirgalo'bhUt / kramAt saptavyasanAsakto babhUva / kramAd durdaivayogAjitazatrubhUpasya dattaH sevako'bhUt / ajhena bhUpena jitazatruNA sa dattaH pradhAnapadavI prApitaH / kramAt sarvAn sevakAn vazIkRtya taM bhUpaM nirvAsya dattaH svayaM rAjA'bhUt / durvRttaplavagavyAla-vyAghramArjAravadvivat / nopakAraiH parigrAyaH, sa bhUpo vibudhairapi // 2 // tatastasya rAjJo budhAH prajAzca vizvAsa na kurvate vizvastaghAtakatvAt / yataH-- ye kulAcArato bhraSTAH, paralokAdabhIravaH / . teSAM kurvIta vizvAsaM, na kathazana mAnavAH // 3 // AcarAjyaM dattaM pApinaM prakRtirna vizvasiti sma / jitazatruranyatra pracchanaM sthitaH / For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIzubhazIlagaNiviracitA rAjacakraM samAkramya, dadrugU(durduru)Dho'timUDhadhIH / avinItaH prakRtyAbhUt, datto dveSasya bhAjanam // 4 // sa datto rAjA yAgaM kArayan bhUrijIvAn nirantaraM hanti / yathA yathA yAge hanyamAnAnAM pazUnAM rudhirapravAhaH prasasAra tathA tathA sa datto rAjA jaharSa / anyadA zrIsUripadaprAptaH kAlikAcAryastatrAgAt / tamAgataM tatra sUriM zrutvA dattastatrAyayau / tena rAjJA'nyadA yajJaphalaM pRSTo gururuvAca-dharmAt triviSTapaprAptiradharmAnarakaprAptidhruvam / tato bhUyo'pi tena rAjJA yajJaphalaM pRSTo gururnarakamAdideza / tava zvabhragatirbhaviSyati / yataH-- asthi vasati rudrazca, mAMse vasati janArdanaH / zukre vasati brahmA ca, tasmAnmAsaM na makSayet // 5 // tilakasarSapamAnaM tu, mAMsaM yo bhakSayennaraH / sa nirvartate narakaM, yAvaccandradivAkarau // 6 // bho rAjan ! saptadinamadhye yadi tavAnane viSTAleza: patiSyati tadA tvayA jJAtavyaM narakagati: svasya / tadA ruSTo rAjA'vaga-bho mAtula ! tava kA gatirbhaviSyati ! / gururAcaSTa-ahaM vrataM prapAlya svarga yAsyAmi / tadAnI dattena svasevakapArthAdasinA hanyamAno'pi zrIkAlikAcAryo jagau-yAgo narakAya bhavati / ukta ca datteNa pucchio jo, jannaphalaM kAlao turamiNIe / samayAhiyAhieNaM, samma bujhyaM mayateNaM // 7 // dattena dhyAtaM yadyahaM saptadinebhyaH purato jIviSyAmi tadA kAlikAcAryamamuM haniSyAmi / tatastasya sUrerantike svasevakAn muktvA sa duSTamatirdattaH saudhamadhye saptadinAni sthAtuM sthitaH / ito jitazatrubhUpabhaktarjitazatrubhUpo rAjyadAnArtha prakaTIcakre pracchannam / ito rakSyamANeSu rAjamArgeSu azuciSu vastuSu apasAryamANeSu saptame dine datto rAjA hRSTaturagArUDho'STamadinabhrAntyA dhriyamANAtapatro rAjamArga nisssaar| ito mAlikaH puSpapUrNakaraNDayuto rAjamArge samAgAt / meryAdininAdaiH zrutamAtrairakasmAt tasyAtyantaM malotsargacintA'bhUnmAlikasya / lokabAhulyAdanyatra gantumazaknuvan labdhalakSatayA tvaritaM malotsarga tatraiva kRtvA tasyopari puSpapulaM muktvA mAliko'prato gataH / tadA rAjJo dattasya tasmin mArge gacchatasturaGgamakhurotkhAto viTlezo vadane'vizat / sa rAjA dattastena pratyayena pazcAda yAvad gRhAbhimukhaM samAyAti, tAvanmantriniyuktaiH sevakaidatto hataH / sa datto mRtvA saptamaM narakaM gataH / sa jitazatrubhUpaH svarAjye upaviSTaH / tatastaM kAlakAcArya bhUpo niSevate sma, jinadharma cAGgIcakAra / (2) zrIpure prajApAlabhUpasya rAjJI putraM prAsUta / tasyAbhidhAnaM kAlikakumAra ityabhUt / putrI tu bhAnuzrIrAsIt / kAlikakumAraH zrIgurupArzve dharma zrutvA dIkSAM lalau / sa ca bahuzruto'bhUt , gurubhiH sUripadaM dattam / ito rAjJA bhAnuzrIbhaMgukacche jitAribhUpasya dattA / tasyAH sutau balamitra-bhAnumitrau / tayorbhAgineyo balabhAnuramRt / ekadA tatra guravaH kAlikasUraya AgatAH / tatra dharmopadezaM zrutvA balabhAnurdIkSAM jaMgrAha / tadA gurusatkaiH kSullakaigaGgAdharaH purohito vAde jitaH / ekadA guravo vihAraM kRtvA tatrAgatAH, balamitra-bhAnumitrayorAgrahAd guravastatra cAturmAsI sthitAH / tato gaGgAdharapurohitastAn gurun karSitumicchan pUrvavairAd bhUpAne channaM jagau-- deva ! ime jaipujjA, bhamaMti jahiM tatya gacchirammi jaNe / gurupayaakamaNakayA, hoi avannA 'duriaheU // 8 // For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 217 kAlikAcAryakathA / uktaM ca yatra devarSipUjAdeH, kriyate'tikramaH kacit / tacet saMsahate rAjA, ghoraM tatra bhayaM bhavet // 9 // rAjA'vak-ki kriyate ! guravaH susthitAH, teSAM calanaviSaye vaktuM na yuktam / purohito'vak-gRhe gRhe navInA vayA~ rasavatI kAryate / yadA sAdhako vihartumAyAnti tadocyate-zrIpUjyapAdakRte rasavatI kRtA'sti / tato'neSaNAM jJAtvA guravo svayamanyatra gamiSyanti / bhUpena tathA kArite guravaH pratiSThAnapure cAturmAsakamadhye gatAH / pravezamahotsavo'bhUt / tatra zAlivAhano bhUpaH pRthvI pAlayati sma / payuSaNAparva samIpaM samAyAtam / tatra bhUpo'vak-bhagavan ! paryuSaNAparva kasmin dine kariSyate / guravo jaguH-bhAdrasudipazcamyAm / tadA bhapo'vak-pazcamyAmanendramahotsavo bhavati, tena paryuSaNAparva ekasmin dine kathaM kariSyate / bhAdasudipazcamyA arvAk pazcAd vA bhavati tadA'haM paryuSaNAparvaNi taponiyamajinAlayotsavAdi karomi / tadA guravo jaguHbhAdasudipaJcamyAH purataH prahare'pi na kriyate'rvAk tu bhavati / uktaM ca" teNaM kANeNaM teNaM samaeNaM samaNe bhagavaM mahAvIra vAsANaM savIsaimAse vaikate vAsAvAsaM pajjosarvati" uktaM ca AsADhapunnimAe, saMvacchariyasAmaggi hoi pajjosavaNA / tatto sAvaNapaMcamimAisu asivAikAraNao // 10 // ityaadi| itya ya paNagaM paNagaM, karaNIyaM jAva vIsaI mAso / muddhadasamii ThiANa ya, AsAdIputrimosaraNaM // 11 // ityAdi / yadi caturthI kriyate tadA ghaTate / tato rAjA pratipadine uttarapAraNakaM cakAra / zrAddhA api tathA cakruH / tataH sarvAcAryasaMmataM paryuSaNAparva zrIkAlikasUribhiH kRtam / tataH sarvaiH sUribhistathA paryuSaNAparva cakre / yataH avilaMbiUNa karja, jaM kiMci vi AyaraMti gIyatyA / thovAvarAhabahuguNaM, savvesi taM pamANaMti // 12 // AyaraNA vi hu ANA, avirUdA hoi ceva ANa ti / iyarA titthayarAsAyaNa ti tallakSaNaM cevaM // 13 // asaDheNa samAinnaM, jaM katyai keNaI asAvajja / na nivAriyamannehi, bahumaNumayamevamAyariaM // 14 // kadAcidvantyAM kAlikasUrayaH sthitAH, tatra pramAdaparAn sAdhUna dRSTvA jaguH bho sAdhavo manAga naiva, pramAdaH kriyate vrate / pramAdaH pAtayatyeva, yati saMsArasAgare // 15 // For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 218 uktaM ca- www.kobatirth.org zrI zubhazIla gaNiviracitA kAlikasUrirAha caudasapubbI AhAragA ya, maNanANivIyarAgA ya / huti pamAyaparavasA, tayaNaMtarameva caragaiA // 16 // na taM corA vilupaMti, na taM aggI viNAsae / na taM jueNa harijjA, jaM dhammammi pamattao ||17|| evaM noditA gurubhiH sAdhavo na pramAdaM tatyajuH / tato guravo dadhyuH - amI sAdhavaH pramAdinasyAjyA eva / yataH chaMdeNa gao chaMdeNa Agao ciTThae ya chaMdeNa / chaMde ya vaTTamANo, sIso chaMdeNa mottavbo // 18 // evaM dhyAtvA sAdhUn pramAdaM tyAjayituM zayyAtarasya zrAddhasya zikSAM datvA guravo rAtrau channaM nirgatya suvarNabhUmau svaziSyasAgaracandrasamIpe yayuH / tadA vRddhaM sAdhumAgacchantaM dRSTvA'bhyutthAya sAgaracandrasUriH prAha-asmin vijane bhavadbhiH sthIyatAm / tato guruvastatra sthitAH / sAgaracandreNa nopalakSyante / vyAkhyAnaM kRtvA sAgaracandrasUriH prAha - mayA'dha vyAkhyAnaM kIdRk kRtam / gukho jaguH - viziSTam / tataH sAgaracandraH svavyAkhyAnakalyA hRSTaH / tato dvAbhyAM surabhyAM dharmasthApanotthApanAbhyAM vivAdaH kRtaH / sAgaraH prAha Acharya Shri Kailassagarsuri Gyanmandir naivAsti dharmaH paralokazarmakRt, na tAvadAste paraloka eva saH / sAkSAdabhAvAt paralokinastataH, puNyasya pApasya bhunaktu kaH phalam ? // 19 // ahaM sukhI duHkhyabhUvamityuditvaraH, saMpratyayaH kasyacanApi jAtucit / nAyaM samunmIlati bhUtasaMcayAdhikaM vinA''tmAnamabAdhayA'nvitam ||20|| AtmA'sya saMvedanataH pratIyate, svAGge parAn pratyanumAnato'sutaH / tathA ca sarvatra hi buddhipUrvakotthAyAH kRpAyA upalambhataH khalu // 21 // ito yatayaH pazcAdrAtrAvutthitA yAvad gurUn zabdayanti tAvat ko'pyuttaraM na vadati / tataH zUnyacittAH zayyA taraM zrAvakaM pRcchanti sma / guravaH kutra santi / sa prAha- ahaM kiM jAne, yUyamevAtmano gurUNAM sthitiM na jAnItha ! / tatastADitAH zayyAtareNeti sAdhavaH / guravo yuSmAnanuktvA gatAH, gurUNAM sthitiruktA / tataste sAdhavaH pramAdaM tyaktvA gurUktavidhinA cAritraM pAlayanti sma / gurubhirvAllukAbhirbharaNikaM kRtvA punA riktIkRtya punarbhUtvA'rddhabharaNikaM bAlukAnAM darzayitvA proktam - gautamasvAmipArzvAt patantI vidyA varttate vAlukAnyUnadarzanAt // ( 5 ) ekadA kAlakasUriH pratiSThAnapure caturmAsa sthitAH santi / tadA prathamasvargasvAmIndro mahAvidehakSetre zrI sImandharaM nantuM gtH| tatra zrIsImandharo'kathayat-bharatakSetre zatruJjayatIrtha sarvatIrthebhya utkRSTaM samasti / kAlikasUriryAdRzaM nigodasvarUpaM kathayati tAdRzo'nyaH ko'pi tatra nAsti / tata indro vRddhaviprarUpaM kRtvA sArddhaM praharasamaye gurupArzve samAgAt / guruM praNamya viprako jagau - ahaM vRddho'bhUvam mamAyuH kiyadasti / ahamanazanaM jighRkSurasmi / tato gurubhirvilokya jJAnenoktamtava sAgaradvayamitamAyurasti / tata indreNa svarUpaM prakaTIkRtam / ninodavicAro yAdRzaH zrIsImandharasvAminA proka: tAdRzo guruNA'pyuktaH / tata indro'vak-tvaM zatruJjayatIce bharate prokaM zrIsImandharasvAminA [ tatastubhyaM ] namaH / tata indro'vakU yAvat sAdhava AyAnti tAvat sthAsyAmyaham / gukho jaguH - tava rUpaM dRSTvA sAdhavo nidAnaM kariSyanti bAdhAraghaTTa For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlikAcAryakathA / 'vikreSyante / tata indraH [pASANI]zAlA[yAH] caturazItistambhAyA dvAra parAvRtya gataH / sAdhavo vihRtyAgatA dvAramanyatra dRSTyA jaguH-bhagavan ! dvAramevaM kathamabhUt ! / tato gurubhirindrAgamanAdisvarUpaM proktam / sAdhavo jaguH-yadIndro'sthAsyat tadA vayaM taM dRSTA puNyaM vishessto'kaarm| prabhAvanAM vitanvAno, jinendrazAsane sadA / labhate'tra paraprApi, sukhaM kAlikasarivat // 22 // tathAhi-magadhadeze dhArAvAsapure vajrasiMhabhUpasya surasundarI priyA'bhUt / putraH kAlikakumAro'bhUt / putrI sarasvatI ca / ekadA kAlikakumAro rAjapuruSayutaH krIDAyai vane gataH / tatra guNandharasUriM vandate sma / tatropadezaH zrutaH mANussakhittajAI, kularUvAruggamAuaM buddhI / savaNaggahaNaM saddhA, saMjamo logammi dulahAI // 23 // ityAdi dharma zrutvA prabuddho mAtApitarau paryavasApya sarasvatyA bhaginyA yuto gurupAce kumAro vrataM lalau / gurupAce kAlikakumAraH paThan sAhitya-tarka-lakSaNa-chando'laGkAra-nATakAyAgamazAstrakuzalo'bhUt / zrIguNandharasUribhiyogyaM matvA kAlikasAdhoH sUripadaM dade / vihAraM bhUmaNDale kurvan prabodhayati sma / . anyadA kAlikasUrihajayinyAM bahisthAne samavAsArSIt / tadA sarasvatI sAdhvI prAptapravartinIpadA puramadhye yiyAsurgurUn praNamya puradvAre samAgAt / tadA tatratyo gardabhillo gajA purAd' bahinissaran sarasvatI sAdhvI vi(pra)lapantI rUpazAlinI vIkSya rAgAturaH svAntaHpure balAt kssepyaamaas| guruNA gardabhillabhUpasya kRtaM jJAtam / tato guruNA zrIsaMghaH preSitaH / sAdhvIvAlanArtha rAjapAce gatvA prAha-mahAsatIyaM mucyatAm / tapodhanAH tapasvinyo rAjJo yasya bhUmau tapaH kurvanti, tasya puNyavibhAgo rAjJaH sameti / tena svAminniyaM mucyatAm / tvaM prajApAlo'si / tapasvinAM tu bhUpa evAdhAro'sti / yataH narezvarabhujacchAyAmAzrityAzrayiNaH sukham / nirbhayAH sarvakAryANi, dharmAdIni vitanvate // 24 // evaM zrIsaMghenokto bhUpaH prAha-nAhamimAM muJce, upadezaH svagRhe dIyate, bhUpasyAne na dIyate evaMvidhaH / tataH gurubhirbhapapArve gatvoktam-iyaM tapasvinI mama bhaginyasti tena mucyatAm , svaM prajApAlo'si tvamAdhArastapasvinAm / tato gurukte yadA rAjA na muJcati sarasvatI tadA guravaH svasthAne'bhyetya zrIsaMghamAkArya prAha-ayaM duSTo rAjA sarasvatI jahAra, asya zikSA dIyate / yadi sati sAmarthe jinamatapratikUlaM yo na hanti tasya pArAJcitaM pApaM lagati / yataH deva-guru-saMghakajje, cunijjA cakkavaTTisinnaM pi / kuvio muNI mahappA, pulAyaladIi saMpanno // 25 // ityAyuktvA svaveSaM sAdhUnAM samarmya zrIsaMgha mutkalApya zakale gataH / tatra svakalAM darzayitvA rAjJo militaH / subhASitaiH bhUpaM raJjayAmAsa / kAlikasUriNA raJjito rAjA jagau-bhavato yat kArya vidyate tanigadyatAm / guruH prAhaavasare kathayiSyate / ekadA zakabhUpateH sabhAyAmupaviSTasya sAdhanasiMhabhUpena kacolakaM kSurIyutaM preSita samAgatam , tadA rAjA kRSNamukho For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 zrIzubhazIlagaNiviracitA 'bhUt / taskacolakaM mastake kRtvA sAdhanasiMhasya sevakasya sanmAnaM kRtvottArakaM dadau / tato rahasi kAlikAcAryaH zakaM papraccha kaJcolakAgamanavRtAntam / tato rAjJoktam-asmAkaM SaNNavatibhUpAnAmeko mukhyamUpaH sAdhanasiMho'sti blii| sa ca yadAsmAkaM rAjyayogyAGgajo bhavati, tadA sa bhUpaH kaccolakaM kSurIyutaM preSayati, tadA zIrSa kSuryA chitvA praSyate / tataH sUrirAha-evaM ko mUkhoM nijaM ziro datte ! / jIvadbhiH sukhaM labhyate / tato rAjAvak-ki kriyate'smAbhiH ! tataH sUrirAhayadi mama kathitaM kriyate, tadA vo jIvitaM bhavati ciram / tato bhUpo'vak-kathayAsmAkaM jIvanopAyam , tvaM tu vijJo'si / tataH sUrirAha-ujjayinI purI vasti, tatra SaNNavatimAH santi, tena tatra yUyaM sarve bhUpAH mayA sArddhamAgacchantu / bhavatAmujjayinyA rAjyaM dAsyate mayA / AkArayatu bhavAn bhUpAn sarvAn / tato vicAraM kRtvA SaNNavatibhUpAH svaturaGgamapattikuTumbayutAzcelaH / dharmani teSAM varSAkAla: samAyAt / tato DhaGkaparvatapAi~ surASTrAmadhyasthe te bhapAstasthuH / zambalakSINA bhUpA jaguH-bho kAlikAvadhUta ! zambalaM vinA kathamujjayinyAM gamyate, tatratyaM rAjyaM ca grahISyate ! / sariH prAha-sthira sthIyatAm, sarva vayaM bhaviSyati / tadA sarasvatyA AcAmlatapaskaraNasvarUpaM zAsanadevyA prokam / tataH [guruNA] cUrNeneSTikAnivAhaM svarNIkRtya sarveSAM bhUpAnAM vibhajya dadau suuriH| tataH sarve bhUpA susthitA babhUvuH / tataH sUriNA zibiraM cAlitam gurjarAtamadhye bhUtvojjayinIpArve yayau / tadA gardabhillo bhUpaH saMmukhamAgatya yuddhaM kurvANaM vairibalaM mahad dRSTvA gardabhillo vidyAM sAdhayitumupaviSTaH / tadA sUribhirgardabhillo(bhI) vidyA sAdhayantaM gardamiLaM bhUpaM jJAtvA proktam-asau bhUpo'pretanyAmaSTamyAM gardabhillI(bhI) vidyA sAdhayiSyati / sA ca yadA vopari caTityA zabdaM karoti, tadA yaH zabdaM zroSyati sa mariSyati / ataH kAraNAdaSTottarazataM zabdavedhino mayA saha tiSThantu, zibiraM gavyUtadvaye syApyate tadA yadA'haM bANaM muzcAmi tadA 107 bANavedhibhirvANA mocanIyAH / gardabhIvidyAyAH zabdaM kurvANAyA mukhaM bANairbhariSyate / tato ruSA rAjAnaM padAbhyAM hatvA mukhe nIti kRtvA gamiSyati / rAjA mariSyati, rAjyaM grahISyate / evaM sa sariH zabdavedhyAdinarAn mIlayitvA gardabhillaM jigAya / zakasAhAyyAdujjayinyA rAjyaM vRdazakAya sUrirdadau sarvam / tataH sariH sarasvatI suzIlAmantaHpurAdAninAya / sarveSAM bhUpAnAM pRthak pRthag dezAn vibhajya dadau sUriH / yasya rAjJaH pAveM sthitastasyojjayinIrAjyaM dadau sarirathavA svabhAgineyasya dadau / tato gurupAce gatvA zrIkAlikAcAryaH prAyazcittaM gRhItvA punarSe gRhItvA ciraM bhavyajIvAn prabodhya svargasukhaM prApa / sarasvatyapi cAritraM prapAlya svarga gatAH // iti kAlikasarikathA samAptA // pranthakAraprazasti: zrIcandragacchAmbarabhUSako'bhUt, tapAgaNo bhAnurivoddhadIptiH / prabodhayan bhavyajanAmbujAlI, svagovilAsairiva sAdhuvagaiH // 1 // tatrAbhavan varaguNagaNamaNirohaNamahIdharapatimAH / paramagurusomasundaraguravaH saMyamaramApatayaH // 2 // tacchiSyA munimundaraguravo jayacandrasUrayo'bhUvan / pAragatAgamajalanidhipAragatA ruciraguNanilayAH // 3 // tacchiSyA vijayante, dhataH zrImarimantramahimabharam / zrIyuktaratnazekharagurava udayanandiparivarAH // 4 // For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 221 kAlikAcAryakathA / lakSmIsAgarasUrIzAH, somadevAhasUrayaH / vidyante lasadvidyAvAdhimanyanamandarAH // 5 // zrImanmunIzamunisundarasUrirAja ziSyaH zrImanmunIzazubhazIla iti pramukhyaH / etAM kathA vitanute sma navAmbareSu candramamANasamaye (1509) kila vikramArkAt // 6 // bharahesa(tezva)ra-bAhubalIvRttiH zubhazIlavibudharaciteyam / zodhyAsubuddhimadbhirvibudhaiH kUTApasaraNataH // 7 // anAbhogAdinA kizcida, yadatrotsUtraropaNam / cakre tadastu me mithyAtamo'IdAdisAkSikam / / 8 // [27] zrIdharmadAsagaNiviracitA upadezamAlATIkAntargatA kAlikAcAryakathA // jIaM kAUNa paNaM, turamaNidattassa kAliajjeNa / avi ya sarIraM cattaM, na ya bhaNiamahammasaMjuttaM // 105 // jIyaM iti-svakIya jIvitaM paNaM kRtvA, turamaNi tti turamaNinAmni nagare, dattassa tti dattanAmno rAjJaH, kAlikajjeNa kAlikAcAryeNa, ca punaH svazarIramapi tyaktam , manasA svadeho'pi tyaktaH / paraM adharmasaMyuktaM asatyaM vacanaM na bhaNitaM na bhASitam // 105 // athAtra kAlikAcAryasaMbandho yathA turamaNinAmani nagare jitrazatrunAmA nRpaH / tatraikaH kAlakanAmA viprastasya bhadrAnAmnA bhaginI / tasyA dattanAmA putraH / ekadA kAlikabrAhmaNena svayaM buddhena cAritraM gRhItam / krameNa AcAryapadaM prAptam / tadAgineyo dattanAmA niraGkazo dyutAdivyasanAbhibhUto nRpasevAM karoti / karmayogena rAjJA tasya mantripadaM dattam / labdhAdhikAreNa tena rAjAnaM bahiH niSkAsya svayaM rAjyaM gRhItam / rAjApi tadbhayAnaSTaH pracchannaM sthitavAn / atha so dattanRpo mahAkrUrakarmA mithyAtvamohito'nekAn yAgAn kArayati / tadavasare kAlikAcAryAH samavasatAH / tadA bhadrAmAturuparodhena dattamantrIzvaro'pi vandanArthamAgataH / gurubhirdezanA dattA / yataH dharmAd dhanaM dhanata eva samastakAmAH, kAmebhya eva sakalendriyajaM sukhaM ca / For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 223 zrIdharmadAsagaNiviracitA kAryArthinA hi khalu kAraNameSaNIyaM, dharmoM vidheya iti tatvavido vadanti // 1 // iti zrutvA dattena yAgaphalaM pRSTam / guruNoktam-yatra hiMsA tatra dharmAbhAvaH / yaduktam damo deva-gurUpAstinamadhyayanaM tapaH / / sarvamapyetadaphalaM, hiMsAM cetra parityajet // 2 // punarapi dvitIyavAraM yAgaphalaM pRSTam / guruNoktam , hiMsA durgatikAraNaM varttate / yaduktam paGgu-kuSTi-kuNitvAdi, dRSTvA hiMsAphalaM sudhIH / nirAgastrasajantUnAM, hiMsAM saMkalpatastyajet // 3 // tadA punaH dattenoktam-kathamitthamuttaraM dattha ! yAdRzaM bhavati tAdRzaM satyameva vadata / tadA kAlikAcAryeNa cintitam , yadyapyayaM rAjA yAgarakto'sti tathApi yad bhAvyaM tad bhavatu / paraM mithyA na jalpAmi / prANAnte'pi mithyAbhASaNaM na zreyaH / yaduktam nindantu nItinipuNA yadi vA stuvantu, lakSmIH samAvizatu gacchatu vA yatheccham / adyaiva vA maraNamastu yugAntare vA, ___nyAyAt pathaH pravicalanti padaM na dhIrAH // 4 // iti vicArya kathitam , bho datta ! nizcayena narakagatireva yAgaphalam / yaduktam yUpaM chitvA ezUn hatvA, kRtvA rudhirakardamam / yadyevaM gamyate loke(svarge), narake kena gamyate ? // 5 // dattenoktam , kathametajJAyate ! / guruNoktam, itaH saptame divase ghoTakakhurocchalitA viSThA taba mukhe patiSyati / pazcAllohakuNDikAyAM patiSyasi / etadanumAnena tavAvazyaM narakagati vinIti jJeyam / dattenoktam-bhavatAM kA gatibhaviSyati ! / vayaM dharmaprabhAvena svarge gamiSyAma iti zrutvA samutpannakrodhena dattena cintitaM yadi saptadivasamadhye etadvAkyaM na miliSyati tadenamavazyaM mArayiSyAmIti svasevakAMstatsamIpe muktvA nagaramAgatya nagaravIthikAmazuciniSkAsanapUrvaka zodhayAmAsa / sarvatrApi puSpANi vikIrNAni / svayamantaHpure sthitaH / SaTdinAni gatAni / aSTamadinabhrAntyA saptamadine krodhamAdhAyAzvamAruhya gurUn hantuM yAvad gacchati, tadavasare kazcid vRddho mAlAkAro vRddhanItibAghayA pIDito rathyAyAM viSThAM kRtvA puSpairAcchAdya gato'sti / tadupari dattanRpAzvacaraNayoH nipatitaH samucchalanvaskarAMzo nRpamukhe patitaH / samutpanno vizvAsaH / pazcAd valito dattanRpaH / ekAntaM jJAtvA rAjapuruSaizcintitam, jIvannavaM duHkhadAyI bhaviSyatIti jJAtvA lohakoSTikAyAM kSipto bahUni dinAni mahatkaSTamanubhavan , vilapana, pUtkAraM kurvan , mRtvA saptamanarakAvani prApa / zrIkAlikAcAryAstu cAritrArAdhanena svarga gatAH / evaM sAdhubhiH prANAnte'pi mithyAbhASaNaM na vidheyamityupadezaH // iti triMzattamaH saMbandhaH // For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [28] zrIsomasundarasUriviracitA-upadezamAlAntargatA kAlikAcAryakathA / [ racanAsaMvat 14557-1493 ] turamiNI nagarII datta brAmaNiI muhuMtaiM rAjya ApaNai vasi karI Agila jitazatru rAjA kADhI ApaNapaI rAjya adhiSThiuM / dharmanI buddhiM ghaNA yAga yajyA / eka vAra dattanA mAulA zrIkAlikAcArya guru bhANeja rAjA bhaNI tINaI nagari AviyA / mAMmu bhaNI datta guru kanhaI gayu / yAgarnu phala pUchivA lAgu / gure kahiuM-jIvadayA lage dharma huii| datta kahaI-yAgarnu phala kahu / gure kahiuM-hiMsA durgatinuM hetu hui / pelaM kahai-AvaDauM kA kahu, yAganUM phala kahu / gure maraNa AMgamInaI kahiu~-yAganUM phala durgati khiiiN| datta kahaiM-iuM naragi jAesi ! / gure kahiuM-kuNa saMdeha ! / sAtamaI dihADaI kuMbhImAMhiM pacItao naragi jAesi / kisiuM ahinANa ! / sAtamaI dihADaiM tAharaI mukhi viSTA paDisyi-e ahinANa / datti kahiu~-[tauM] marI kihAM jAesi ? / gure kahiu-devaloki jAisu / tau dattaiM rIsAviI guru pApatI jaNa mukyA / cItavai chaI-sAtamaI dihADaiM guru ja marasyi / isiuM cItavI gharamAhiM paiMsI rahio / rAjAI mArga cokhalAviyA / tihAM puSpa prakara karAviyA / ekaI mAlIiM gADhaI kAji Upanai viSThA [mArga]mAMhi karI Upari phUla DAlaM lAMSiuM / te datta AThamA dihADAnI bhrAMtiM sAtamaI ja diniM guru mArivA nIsariu / ghoDAnu paga viSTA Upari pddio| viSTA uchalI tehnaI muhuDaI paDI / bIhanu, pAchao vlio| sAmaMta maMDalIke teha Upari virakta haMte bAMdhi kuMbhImAhiM pacItu narakiM gio| sAmaMte valI Agila jitazatru rAjA thApiu / tINaI zrIkAlikAcArya pUjyA / cAritra ArAdhI devaloki puhatA / jima kAlikAcArye sAcalaM boliDaM tima aneraI UM dharma sAcauMja khivN|| iti kAlikAcAryakathA saMpUrNA // For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [29] zrIrAmacandrasUriviracitA kAlikAcAryakathA | namaH zrIsarvajJAya // utpatti-vigama- dhrauvyatripadI vyAptaviSTapam / mahemaH zrImahAvIraM, nirastavRjinaM jinam // 1 // zrImahAvIra carama tIrthakara, sarvapApa kSayaMkara, teha taNA caraNakamala namaskarI zrIkAlikAcArya gurutaNauM kathAnaka kahisuM / je zrImahAvIra, utpatti vigama ghrauvya isI chai je tripadI, tehanai pramANi vyApta vyApi vizva saghalauMD chai / anai deva-guru- saMghakajje, cunijjA kaTTisannaM pi / kuvio muNI mahappA, pulAiladdhI saMpano // 2 // Acharya Shri Kailassagarsuri Gyanmandir eras fears eka je pApakarmai jinazAsana pratiddhaM pADUuM karai te pAlInai jinazAsana rahaIM, unnati karai, muhuta caDAvaIM, te AlocanA pratikramaNa kIdhaI hUMtaI zrIkAlikAcArya gurutaNI pariIM zuddhamAna hui / hivaI teha gurutaNabha dRSTAMta kahIi cha / bhirakSetra dhArAvAsa isiM nArmi nagara chai / tihAM vairasiMha irsi nAmiM rAjA rAjya pratipAlai / teha aur sIlAlaMkAradhAriNI manohAriNI priyA kalatra surasundarI irsi nAmiM pravartta / teha bihuM bharatAra bhAryA saMbhUta kAlika irsi nAmi kumAra chai / sarvaguNAdhAra chai / teha kumAra taNa nirjitadevAMganArUpa sarasvatI irsiM nArmiM bahina chai / eka bAra yauvanavayi ghoDA belAvivA bAhira vA ivanamAhi gihUM itaI zrIguNAkarasUrIsvara dIThA | paMcAMga bhUmItali UtarI, praNamI, namaskarI pAMcasaI rAjaputra subhaTa, mitrasyuM baiThao / gure dharmmadezanA AraMbhI / kisI te --- vidyullatAnekapa karNatAlalIlAyitaM vIkSya narendralakSmIH / yuSmAdRzAH kiM ca patanti kUpe, bhavasvarUpe suvivekino'pi // 3 // vInA bakarA sarISauM, hAthIyAnA karNa sarISauM, rAjyalakSmI taNauM svarUpa jANI, tajha sarISA bhavya jIva chahUM je te bhavi kUpi kima paDaI / suvivekIyA te je saMsAra tRNavat chAMDI saMyama rAjya AdaraI / isyuM sAMbhalI pratibuddha hUo / mAtA pitA mokalAvI vrata grahaNa kIdhauM / pAMcasai kSatrIyasyuM sarasvatI bahinasyuM dIkSA lodhI / gItArtha hUo / gure ApaNA gacchataNao bhAra tehamAMhi Aropio / teha ji pAMcasaI munisyuM pRthvII vyAhAra krama karaI / prAmi eka rAIyaM, nagare paMca rAIyaM / grAmi eka rAtri nagari paMca rAtri | 4 ima vihAra karatAM hUtAM zrIkAlikAcArya guru mAlavakadezamAhi ujjayanI nagarIhUM puhutA / vihAM gardai bhilla rAjA rAjya pratipAlai / eka vAra vADI jAtaI huMtaI bahirbhUmi jAtAM sarasvatI isiM nArmi sAdhvI tapodhanA parivAraparivRta hUtAM rAjA gardabhillaI dIThI | tihAM citta parAvartta huA / kAmArtta levA mani dharI / yataH --- For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykthaa| 225 na pazyati divolUkA, kAko naktaM na pazyati / kAmAndhaH ko'pi pApIyAn , divA naktaM na pazyati // 4 // ghUyaDa dIhiM na deSaiM / kAga rAtriM na deSaI / puNi kAmAMdha pApI dIhiM anaiM rAtriM na deSahaM / eha kAraNato aMdha itaI aMteuramAMhi te satI sarasvatI bhagavatI rASI / hA bAMdhava / hA kAlikAcArya ! hA tAta vairasiMha !, hA mAtA surasuMdari !, hA guru guNAkArA sUri ! mAharauM cAritraratna gardabhilli nRpAdhami lIjatauM rASao rASao / sUrIsvare tathA zrIsaMghiI, maMtrIzvare, pradhAna puruSe kahUM, tUI na melhai / isiuM kahiuM chaha yatrAsti rAjA svayameva cauro, bhANDivaho yatra purohitazca vanaM bhajadhvaM nanu nAgarA bho !, yataH zaraNyAd bhayamatra bAtam // 5 // __ jihAM rAjA svayameva-ApahaNIi corI karai / jihAM purohita bhaMDa vidyA karai, aho loko ! tao vana sevio| jeha tauM rakhopauM joIi, teha hatao bhaya hui / imai sAMbhaliI itauM puNi na melaI / saMgha samu(ma)kSya guri zrIkAlikAcAryaiM isI pratijJA kIdhI je, gardabhiliI zrIsaMgharnu kahuM nathI kIghauM anai mahAsatInaI avajJAbhAva kIdhao chaI / jinazAsanamAhi kAI nathI leSava, tao muMha kAlakAcAryanuM kAI nathI mAna, tao paNi tao pramANa ju eha gardabhilla rahaI rAjya thaku unmUlI naI nAMSau, coTI sAhI mAMthA pASatI pherI rAjya thaku kADhauM tu jANijyo / ju e balavattara tu kisuM, ehanai ghaNauM seni tu kisau , ehanai gardabhI vidyArnu parANa tu kisau !, isAM vacana bolatao unmattanI pari bhramaha / ehanai gaDhanUM parANa, dravya parANa tu kisauM ! asagaM prithalapaNUM karatu bolatu hIDai / sAhityasyAM vacana bolatu jANI loke rAjA gardabhilla cittamAhi nidio| e rAjAnai dhiga paDao, jINahaM pApI rAjAe guru isI durdi(da)zA pADio / etalaI valI mahaMte rAya vInavio, pasAo kari e sAdhvI vratasthA mahAsatI melhi / rAjA rIsAvii huMtaI teha muhatAM rahahaM kahiuM tujhe ApaNA mA-bApa rahaI jaI sISAmaNa dio / isiu~ rAyana vacana sAMbhalI te pradhAna puruSa mauni thaI rahyA / isauM svarUpa sAMbhalI zrIkAlikAcArya nagaratao bAhiri nIsaryA / gaccha gItArtha mahAtamAnaiM bhAlavI, avadhUtanu vesa karI, oghao muhapatI gopavInaiM pazcima dizi siMdhu nadInai pAri zakakUla isiM nAmi sthAnaki gyA / tihAM nagaranai parisari zAkI kumara geDI daDe ramatA deSI ubhA rahyA / teha rahaI ramatA daDao avaha kUpamAhi paDio / saha saciMta thaI rahiu / gure tehajinA bANa dhanuSa leI dRSTi vedhI diSADate ite te daDao eka ekano pUSaI bANa saMdhAna karI INI rotiiM daDu kADhiu / save zAkI kumAra ralIyAyata huaa| isiuM kahiu~ chaI mAnamullasati yatpade pade, saMpade bhavati vAkyaDambaraH / dhImatAmabhimatArthasiddhaye, yaddhi dezagamanaH sa utsavaH // 6 // je budhivaMta chaI, je vidvAMsa hui, te ju videza jAI to hai sNpdaa| ji hui bolatA AdhA kAja sImaI, mananauM vAMchau~ kArya sIjhai / etalaI syu Azcarya siuM saMdeha kAI / vidvattvaM ca nRpatvaM ca, naiva tulyaM kadAcana / khadeze pUjyate rAjA, vidvAn sarvatra pUjyate // 7 // ___ vidvAMsapaNaM anaiM rAjya padavI sirISAM na kahAMi kAI / vidvAMsa jihAM jAiM tihAM kalA vidhAnai camatkAri karI mAnahaM / ima tINe kumAre mAnio, pUjio, stkaario| sAthiI leI ApaNA pitA rahA jnnaav| cAru bANI For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 zrIrAmacandrasUriviracitA dRSTi vedhI maNA / guru avadhUtaveSi tihAM hi]iM / te rAjA zAkI mAna sanmAna dii / mahattva pratiSThAI te zAkI bolaU, UvarSai nahI / ketale divase zAkhAnuzASI pAtasAhiI channUM rAyarahaI aMkabaddha lekha moklio| jihAM guru chaI teha rAyanai eka charI nAmAMkita anaI kacolauM etaddhaM Agali mehalauM dUtiI / te deSI rAjA kAlamuhu huo| ti vAI gure pUchio tUhUM ji rahaI kopa chai ke anerAi kuNahaI rahaI kopa chaha / rAjAi kahiuM amha sarISA channUha rAi rahaI ehavao ji kopa chai jaladherapi kallolAzcApalAni kaperapi / zakyante yatnato rodUM, na punaH prabhucetasaH // 8 // kivAraiM ekaI samudranA kallola rUpI sakII / kivAraI ekahaM vAnara- capalapaNaM rUdhI sakII / puNi ThAkuranUM citta rUMdhI na sakII / tamhe channU rAya eka thaao| mU sAthiI aavo| jima tumha rahaI nirvighna rUDai sthAnaki leI jAuM / tehe savihu rAe gurunUM vacana mAniu~ / mUlagA zAkhInaI kahiu~, channUM rAya ekaThA milo| saghalA milii| guru vacana lagai cAlyA / siMdhudezamAhiM siMdhanadI UtarI surASTradezamAhiM AvyA / tihaM varSA iu / jINai varSAkAli gAU joaNa thAi / nadI vAhalA UtarI na sakIiM / mAsa 4 suraThaI rahyA / varSA Utarii gure te bolaavyaa| kahuM cAla / tehe kahuM kihA~ bhaNI calAvao cho| tivArai gure kahiu~ / mAlavukadeza bhaNI, ujjayanI nagarI tihAM tamAru nirvAha isii / savihuM rAjAne kahiuM, amArai zaMbala nathI / gure zAsanAdhiSThAyikA devatA ArAdhI / tehanA sAnidhya tu cUrNakoTi vedhI rasa karI, ITavAha pAcavI sAva suvarNamaya ITa karI, vihacI aapii| pachai mAlavA bhaNI cAlyA / lADadezamAhi thaI mAlavAnI sImaI jAnai dasuraNa tihAM rahyAM jaNa mokalI kahAvyauM / ajI kAI nathI vaNaThauM / gardabhilli kahiuM tu pramANa ju jIvatA sAhauM / muMDi melAvao karI AvyA chaiM / gardabhilla maMtra Aloca karI, kaTaka saja karI, sAmahu aavio| binhai dala ekatra milyaaN| subhaTa saja thayA pradhAna bhATa sAMcaryA / saMdhi na huI / vigraha ji meli aavyu| tali vajaI saraNAIyAM, pAparII kekANa / sUrAM ghari vadhAmaNAM, kAira paDai parANa // 9 // pattiH padAti rathinaM rathezasturaGgasAdI turagAdhirUDham / gajAdhirUDho hi gajaM hinasti, ghoro raNaH sainikayoH pravRttaH // 10 // bihuM dale mile hUMte, pAyaka pAyakasyu jhUjhaI / rathI rathIsuM, asavAra asavArasuM, ghoDA ghoDAmuM, hAthI hAthIkheM / ehavai ghora raudra saMprAmi hUMtai jetrazrI lahi bahI subhaTa sUranAM aMga olhasyAM / kAyara kAMpavA laagaa| pApataNai pramANi gardabhila rAya sainya mckoddio| UjeNInA gaDhamAhi jaI rodha sajja huo| zAkIe nagarI bITI rahyA / sadA yudha hui, DhoA huii| ekavAra nagarI zUnya sI deSI tehe zAkhI rAye guru pUchyA, Aja e suM kAraNa nagarI nao ko chatu na jANIiM / yuddha ko na karaI / ti vAraI gure kahiuM, Aja AThami chaha / e nRpAdhama gardabhI vidyA sAdhisii / jApa taNai aMti e gardabhI vidhA mUMkAra karatI je sAMbhalaI, vayarI bhAjai / muhi lohI lAMkhInaI bhuiM pddii| eha kAraNa kaTaka joaNa pAchau UtAru / anaI sainyamAhi hutA sattottarasao zabdavedhI subhaTa mujha kanhali rASao / tehe tima kIbUM / gure tehaM subhaTa rahaI kahiuM, ji vAraI pelI gardabhI vidyA bhUkArai, ti bAraI mAharI pari samakAla eha viSA mukha bhAthAnI pari bharivauM / isI sISAmaga deI eka citta thaI rahyA / te vidyA prastAvi zabda karivA AvI / aTThottarasao cANa karI tehanaM muha tatkAla bhari / gardabhI vidyA niHpratApa huii| rAjA pratiiM kupI muhi pATU mArio / mastaki mala For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaalikaacaarykyaa| 227 mUtra karI AkAsi maMDali gii| tehe zASIe paNya pramANanu jJAya lagai, te ujjayanI bhelI mAhi paiThA / rAjA gardabhilla jIvatao saahio| guru Agali ANio / gure bolAvibho, are pApiSTa ! je taI mahAsatI sarasvatInu vratabhaMga kIdhao, je zrIsaMgha ApamAnio, je huM avagaNao te pApa vRkSa- e bhajI phUla mAtra hUuM chaI, phala te narakAMta husii / bhajI kAMI viNaThauM nathI / prAyazcittanI AloaNa lai, dISyA lai / asaI sAMbhalaI hUMtaI UDaNa cItao deSI dezathio kaaddhio| etalaI je zAkhazaya kanhali pahilaM guru rahyA hUMtA, te samrATa mUlagu rAo kiigho| bIjAM rahaI deza vihaMcI aapio| Aja lagai te zAkAnvaya khiiiN| asI pratijJA pUrI ApaNI bahina mahAsatI saMyami AropInaiM AloyaNa karI paDikkamyA hatA ApaNA gacchamAhi AvyA // (2) etalai avasari bharUmachi nagari gurunA bhANeja balamitra anaI bhANamitra / isiM nAmi eka rAjA eka yuvarAjA rAjya pAlaI / tehe zIghra ApaNu muhaMtao mokalI guru teDAvyA / muhaMtaI gure zAkI rAjA mokalAvI bharUmachi puhtaa| balamitra rAjA, bhANumitra yuvarAjo sahita mahAmahotsavi karI paisAru kIghao / gure bhANeja balabhAnu isiiM nAmi pratibodhI karI dIyA dIdhI / rAjA bhakti karI guru caomAsi raassyaa| tehe gure rAya Agali purohita eka vAra vAdi karI jiito| te purohita rAya Agali upAya karI guru Upari vaira vahi / niMdA karai / sAnakUla bha(u)pasarga karai / te rAjAnauM mana vipratArai / jINai mArgi guru cAlaI tINai mArgi tujha bhakta rahaI cAlivauM na ghaTai, gurunAM paga bhAMjaI / e moTI AsAtanA hui / rAjA mugdhasvabhAvi kahiuM, kima kIjai ? tu INI vATaI kahInaI hIDavA na dIjaI / loka tINI vATaiM na hIDaI / valI brAhmaNi upAya kahio-rAjAn ! ApaNAM gurunaiM loka sAhi tisauM vihirAvaI / tamhe kahu tu rUDauM / bhojana vihirAvaI / sAnakUlapaNaI nagaramAhi sagale AdhAkarma kraavio| guru ApahiNI naaii| aneSaNA pravartAvao / gure rahivA ayogya jANI te nagara chADI paiThANapuri nagari gyaa| (3) tihAM rAjA zrIzAlivAhana rAjya pratipAlai / zrAvakottama chai / tINaI rAjA guru AvyA jANI guru sAha gyo / mahAmahotsava karI nagara mAhi praveza kiidho| gure rAjanaI jaNAvauM-amhe paryuSaNA parva IhAM karivA hIDAM cha / nagaramAhi deva vAMdyA / rAjA zrIzAlivAhana pramukha guruno paryupAsanA bhakti karaI / kramihiM paryuSaNAparva bhAviuM / rAjA sUrIsvara bolAvyA, amArai bhAdravA sudi pAMcami taNai divasi iMdramahotsava zakrayAtrA hui| lokanaI rUDhi te mahotsava kIdhao joIya ji / anaI zrIparyuSaNA mahotsava devavaMdanA devapUjA kima hui / eha kAraNa paryuSaNA parva chaThiI karo / ti vAraI gure kahiu~ avi calai merucUlA, sUro vA uggamei pacchime bhAe / tau paMcamIi rayaNI, pajUsavaNA na aikkamai // 11 // . meru parvatanI cUlikA calai kivAraI samudra maryAdA melhai / kivAraI sUrya pazcimaI Ugai / tahaUe paryuSaNA parva pAMcaminI rAtri na ollaMghIi / to cothiI kIjai / e vacana maanio| zrImahAvIranA vacana to zrIsaMghanI anujJA tu ju isiuM kahiuM chaha / navasarya trANauMe 993 varSe je kAlikA te bIju0 // jIyaM koUNaM turimaNi datta0 zrIju / te zyAmAcArya kAlikAcArya je nigoda / For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 zrIrAmacandrasUriviracitA navasaI teNaUehiM, samayakatehi baddhamANAo / pajjosavaNacautthI, kAlagasUrI hiMto uviyA // 12 // zrImahAvIranA nirvANa tu navasaI tryANU varise gye hau~te paryuSaNA parva zrIkAlikAcArya guru paMcamI hUMtUM caturthII ANisiI / isyuM rAyanu anugraha kIdhao / anaha naMdIzvaranu tapa karatI rAjJI teharnu pAraNuM hui / anai sAdhu mahAtmA rahaI zrIkalpa pratyAkhyAnUM ottaravAraNauM hui / eha kAraNa caturthI paryuSaNA parva kojai / tatrAhi cAtuva(varSa yat, pUjyante sAdhavo janaiH / tatra deze pravRttastu, sAdhupUjAlayotsavaH // 13 // ajI Aja lagai tihAM payahANapuri dezamAhi bhAdravA sudi paDive naMha(naI) dini sAdhupUjAlayotsava hui // etalaI kAlanA vazeSa tu ziSya pramAdI jANI kahiu~ na karaI / manamAhi zrIkAlikAcArya cItavaI / tehaM ziSya rahaI sISAmaNA devA zijjAtara zrAvaka teDI teha Agali saghalIi vAta kahI / ju ziSya pramAdI, rAtri dIha sUtA rahaI / zAstrAbhyAsa na karaI, kriyAkalApa sAmAcArI tehanai viSai pramAda para huA / to eha rahaI kisI ziSyA(kSA) dIjai / ajhe ziSyanu ziSya suvarNapuri zrIsAgaracaMdrasuri isiM nAmiiM chai, tihAM jaIi chai / ji vAraI tumha kanhali apAra ghaNu Agarahu karI pUchaI, gADhA hAkalI coyaNa karItu / amha rahaI zrIsAgaracaMdrasUri kanhai gyA kahigyo / zayyAtara rahaiM jaNAvInaI rAtri pAchilI ziSya sUtA ji muMkI guru zrIkAlikAcArya ekalA ji cAlyA / suvarNapuri nagari puhutA / tehe gure aNaolakhyA bhaNI sAmA hi na olakhyA / vRddha ko tapodhana ekalA Avyu chai / vyAkhyAnai namau kauM / sAhamI pratipatti na kIdhI / tINai prati za(zi)Sya zrIsAgaracaMdri pUchauM / he vaDA tapodhana ! mAharu vyAkhyAna kisyuM ?-kahinaI taI AgaI asauM vyAkhyAna kahI kanhi sAMbhaliuM itauM ki nA ! / guru tu kahInaI vaSoDaiM nahI paNi mani cItavaI-zAstralagai ahaMkAra Upajai / ju bhavya ottama DAhoAra sajjanaI bhaNiuM hUMtauM ahaMkAra pheDai / teha ji zAstra durjana pApI mUrSa ajJAna rahaI sAhay ahaMkAra pramAda nIpajAvai / jima zrIsUrya deSI ghUka dhUghA rahaI / sAhay aMdhAra thAi / je sUrya UgiI devanAM dvAra UghaDaI / gAinA gAlA chUTaI, svairiNI svecchAcAra TalaI, sahU kAryaka(kra)ma krii| jagaccakSu zrIsUryaI aMdhArAM jAI / ghUghA rahaI sAmahUM aMdhAra thAi / zAstra zrIsarya samAna chai / je ahaMkAra karaI te ghUka samAna jANivA / paNi maI kAlikAcAryaI vANivauM ji bhalaoM(3) vaSANa karu chau / ti vAraiM sAgaracaMdri kahiuM muha kanhai kAMi pUchao / guri zrIkAlikAcAryi pUchiuM-kahu saMsAramAhi rUDauM saM chaha / sAgaracaMdri sari khilN| dharma TAlI anya(nitya ji deSIi / sahai kAI dharma uttama cha / pitA(tA) mAtA(tA) kalatra mitra svAmI rAjA bhAie putre devatAe maMtre jaMtre USadhe je kAja na sIjhaI te dharmiI helAmAtri sIjhaI / duHkha pheDai / mRtyu maraNi sArthi Avai / ba(bu)dvivaMte dharma ji karivauM / gure kahauM dharma kima hui / ahaMkAri hui / viradha(vRddha)vAki sAMbhalI rIsANo sAgaracaMdra / vRddhatta suM jANai / saMpUrNa zAstra siddhAMta na jANA, ima vAda krtaaN| pAchali pramAdI zipe(ye) zijjAtara zrAvaka pUchio tetalaI zrAvaka bolio, tamhe guru zrIpUjyataNI ANa lopI anaI nasaMpa(ka) huaa| majha kanhai siuM pUchao / tamhe 'gure chAMDyA / mAharI dRSTi AgalathA parahA jaao| asauM AkaruM vacana zajjAtari kahau~ / ti vAraI tehe ziSe kSamAvI, apAra pazcAtA(tA)pa dharI zijjAtara prati valI pUchauM / eka vAra dayA karI amhaM kahu-guru kihAM puhtaa| zijAtari te kSamA valI jANI oratyA jANI kahiuM / guru For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 229 kaalikaacaarykthaa| suvarNapuri ziSyAnuziSya zrIsAgaracaMdrasUrinai sthAnika puhatA chaha / isyu sAMbhalI te save bhavya za(zi)Sya rulIyAlya thyA / teha nagarabhaNI cAlyA / ketale dIhe nagari puhatA / te sAgaracaMdrasUrIsva(bore sAMbhaliuM ju guranA guru zrIpUjya guru pAdhAraI chii| te za(zi)Sya prahRSTa itAM vRddha Agali kahivA lAgA / ti vAraiM vRddhii kahiuM bhamhe paNi sAMbhaliu~ / paNi te mahAtmA taNao ji saMghAta chaha guru zrIkAlikAcArya AgaI AvyA / sAhamA jAtA pAchA mAvyA / o(u)pAzriya gururba(ba)hi bhUmi tu AvyA deSI ve parivAra ziSya varga sahU sAha{ UThiuM / ti vAraI sAgaracaMdrasUri pUchauM / e kuNa tehe ziSye kahiu~ / eha ji zrIpUjya guru jANivA / sAgaracaMdrasUri page lAgI guru khamAvyA / maI moTo avinaya kIdhao / bhajANivaha karI i ajJAta mUrSa(kha) je maI zrIpUjya prasAda guru na molalyA / isI asamAdhi lAja karivA lAgu / gure kahara saMtApa ma dhari / dukkha ma ANi / e tAharaM kAraNa kAI nahIM, e kalikAlataNa / mahAtmA iNa parI pratAyuga kalikAla tu loka prasiddha chai / anaI dUsama samaya bhAgama prasiddha chai isiuM kahiuM chaha / na deve devatvaM kapaTapaTavastApasajanA jano mithyAbhASI viralataradRSTizca jaLadaH / prasaGgo nIcAnAmavi(va)nipatayo duSTamatayo, janAH] zi[STA] naSTA ahaha ! kalikAlavyatikaru:(ra.) // 14 // mahaha isiiM khediI kAlikAla vyatikara raudra huo / devamAhi devAyatana kAMI nahIM / tApasa jana bhaNII ma(4)Si tehai te kapaTu naha viSai paDavaDA hA / jana loka midhyAbhASI jUThAbolA thyA / mehaha te kIhi varasaI kihiM na varasaI / nIcajana duSTataNI siM(saM)gati huii| rAjAna duSTamatika huaa| viziSTa uttama jana te nAThA / INI pariI dUsama samaya duSTa deSI(khI)i / INai bhAvi karI, aho AcArya tujhAra dUSaNa nahIM, e pramAda, dUSaNa / jIva save kAlanaI mahAtmi karI pramAdi paDyA rahahaM / vAlaka prastha dRSTAMta tatra kho| ziSyAnuziSya te pratibodhI guru zrIkAlikAcArya pratiiM vinIta ziSya ibhA / tehaiM ziSyaM parivaryA anyatra vihArakrama kiidhmo|| ekavAra mahAvideha kSetri viharamAna jina zrIsImaMdharasvAmi kanhA saudharmendri isI pRcchA kiidhii| bhagavana(n) jineMdra ! havaDA jisyA tamhe nigoda jIva vakhANyA tisI nigoda jIvataNI vyAkhyAtaNA jANa bharatakSetri ko chaha ! isi iMdri pUchiha iMtai svAmI sImaMdharasvAmi kevalajJAna bhAskara ite saudharmendra Agali kahiu~ / zrIkAlikAcArya nava pUrvanA jANa chii| te asI nigoda vyAkhyA jaanniN| e bharatakSetra taNA loka dhanya / avApi kalikAli nistIrtha tIrthakara rahita kevalajJAna(nI) rahita saMpUrNa avi(va)dhi jJAnai rahita manaHparyavajJAna aDhAIdvIpataNA saMjJIyA paMceMdriya jIvataNA manogata bhAva jaanniN| isyUM manaHparyavajJAna zrutajJAnai nhiiN| ehavai kAli dUsami zrIvItarAgataNA vacana maanii| je dharma pravartAvaI, je siddhAMtataNA vicAra kahaI te dhanya / isI stuti zrIsImaMdharasvAmi karaI / iMdra mahArAja sAMbhalInaI bharati kSetri aavibho| vRddha brAhmaNa jarA jIrNa rUpa karI Avyu / anai guru zrIkAlikAcArya kanhali pachio svAmin | nigoda jIva kehayA chaI ! ketalA eka chii| ti vAraI guru zrIkAlikAcArya bhAgama zruta nigoda vyAkhyA kIdhI / saMkhyAtItAH santi golAH, gole'saMkhyA nigodakAH / ekaikasmin nigode ca, sidebhyo'nantajantavaH // 15 // For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23. zrIrAmacandrasUriviracitA goThA ya asaMkhijjA, asaMkhagoza havA nigoSo / ikkimi nigoe, arNavanIvA eNeyandA // 15 // goThA asaMkhyAtA cha / golo golo nasaMkhyAtA na(ni)goda cha / ikekA nigodi siddhA paI anaMtA jIva ch| tathA svarUpa nigoda vyAkhyA karI rahiha iMtai guruM kanahi tINaI zraddha grAmaNi ApaNaM Ayu pUchi / I priyA(prayo)gArthI chau~ / mAharU Ayu ketalaM eka chaha ! gure upayoga dei iMdra mahArAja jANI kahiu~ / aho brAhmaNa ! tU tAM iMdra saudharma devalokanu bihu~ sAgaropamata" bhAyu chaha / isIuM sAMbhalI rUpa prakaTa kIbUM / guru namaskaryA / upAzraya dvAra pheravI karI 'amoghaM devadarzanam ' eha bhaNI eka biMba soma kAtinuM ApyauM / te bhAvaDAMnai gachi / jima parivAra saMghamAhi mahimA jANIi / gurunI stuti kIrti karI kSamAvI karI svargi gio| hiva sUrasva(ca)ri ApaNU Ayu pramANa jANI aMtya saMlekhanA karI ArAdhanA nIpajAvInai INI pari pravacana siddhAMta rahaI unnati nIpajAvI karI bhaneki prabhAvanA nIpajAvo / anazanI itA mArAdhI svargi pahutA / ehavA yugapradhAna zrIkAlikAcArya gaNadharataNU caritra pavitra iNai paryuSaNAparva niraMtara kahIDa / eha zrIyugapradhAna taNaI nAmi karI Rddhi iddhi tuSTi puSTi ziva zAMti mAMgalika nIpajai / hiva zrIsaMgha rahaI asyA uttamaH puNya karaNIya karatAM zrIjyeSTaparva bhArAdhatAM nirvighna hetu eka varddhApanaka maMtaraMga zAstranu kahIi cha / nakSatrAzi(kha)tapUritaM marakatasthAlaM vizAlaM namaH, pIyUSadhutinAlikerakalitaM candraprabhAcandanam / yApanmerukare gabhastikaTake dhatte parizyaGganA, tAvabhandatu dharmakarmanirataH bhIsaMghabhaTTArakaH // 17 // pRthvI rUpiNI nAya(yi)kA, mera(ru) parvata rUpIi hasti caMdra sUrya valaya karI zobhAyamAna, marakata maNi ratnamaya sthAli karI, ghaTa jU laI paharaI saMjhyA rAga rUpIyai tArAyaNa maTThAvIsa, nakSatra aThyAsI, graha tArAM taNI koDA ni koDi / teha rUpIyA arSa (kha)Da Ape(khe) cokhA jANivA / pIyUSadhati bhaNIi, caMdramA rUpIu nAlikera caMdra jyonA(snA) caMdana jANivauM / zrIsaMghanaiM kAraNi vadhAmaNauM karai / etAvatA aMtaraMga artha asiu jANivao | jAM lagai pRthvI, jo lagai mera, jo lagai AkAza, jAM caMdra sUrya tapayaM, jAM tArAyaNa udayavaMta tAM e zrIsaMgha nAMdabho vAdhabho vistara / zrIyugAdinAtha pramaSa(mukha) zrIvarddhamAna paryaMta caturvizatijineMdra taNai prasAdi anaI pa()DarIka prama(ma)kha anahaM zrIgautamasvAmi paryaMta je gaNadhara huA tehaI sadguruM prasAda anaI jaSi(kSa) gomaSa(mukha) [pramu]Sa(kha) tIrtha kara] sevaka adhiSThAyaka, jaSi(kSiNI cakresva(zva)rI prama(mu)kha zAsanAdevati prasAdAt zrIsaMghanaI uttarottara Rddhi vRddhi jao abhi(myu)dayA kalyANa mAMgalikamAlA vistara // saMvat 1517 varSe mArgasira sudi 9 zukre , zrImaDAhaDagacche zrIkamalaprabhasUriza(za)Sya-munibhAsacandrazreyaH syAt, paThanAtha likhitaM ApahiNI // For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIguNaratnasUriviracitA kAlikasUrikathA / [ racanAsaMvat 16 zatAdi] aMpikA pAya maNameso, kAlika kavita kareso / dhArAvAsanayara nirUpama, tIha pura kuNa dIjai upama // 1 // tINai puri dhairaha siMgha balavaMta, rAja karai jayavaMta / surasuMdari tasa ghariNI rANI, rati mItirUpa samANI // 2 // teha bihu achai kumAra, kAlika iti savicAra / ephavAra kheli ravADI, kumara gayu dhanavADI // 3 // vihAM jotA munivara dIga, guNAkarasUri baIThA / kumara AvI gura pAsi, cAMdI manaha ulAsi // 4 // desaNA gari tava dIdhI, tasa kAyA niramala kIdhI / deva-gura-dharama tihAM jANI, dIkSA apari bhAva iti ANI // 5 // mAya bApa sajana manAvI, kAlika sarasati AvI / guru sASi dIkSA leI, saMyama pAlai e beI // 6 // guNAkari vidyA save ApI, kAlika nija pATi thApI / kIdhA i(a)tisaya pramANa, mayaNa manAvaI e ANa // 7 // paNi guNa hara vasai deha, pimuNa sUyaNa sama neh| sAvadhitaNaM nidhAna, gaNadhara yugaha pradhAna // 8 // chedai karama apAra, zrIgara iti savicAra / ..............guNa navi kAmaI e pAra // 9 // navakAramaMtra ArAdhai, ruSirAja nija kAja sAdhA / tapanidhi sAisadhIra, namai niraMtara vIra // 10 // parivara jagi jayavaMta, Avai krama jIpI paLavaMta / kIdhuM saphala saMsAra, mahIyali karai vihAra // 11 // gaNadhara UjeNI pahatA, tihAM rAu gardabhika iMtA / sUtA sApa jagAvai, ripu yai satI ya pAvai // 12 // gaNai nahIM pApa ji kAi, chali bali lIi ma lII / bhAvI saMgha sAmaMti, rAma prati asi kahati // 13 // For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIguNaratnasariviracitA tumha kuchi ima na kIjai, sarasati satI ya na kIjai / sItaha kAraNi rAvaNa, gayu niravANi e niraguNa // 14 // rAjana kahiu~ akIjai, sIpI mANi kaNaI navi kIjai mUSa rAja ma cUki, sarasati satIya tUM mUMki / jima jima zrIya saMgha vArai, kopiI tima rAya ghaf DAraI // 15 // gahi ma ghaNI ya na kIjai, amha sISa asI ya na dIjai / rAya rIsai subhaTa seDAvai, gela itha dharIya nai vArai // 15 // zrIsaMgha guru bhaNI Avai, sayala sama(saMbaM)dha jaNAvai / sarasati na melhai e naravara, kahu kima kIjai gaNadhara // 17 // sari bhaNai muNu saMgha vAta, sahI hiveM karIe ghAta / nIga, eha taNU rAja, sIjhatu majha. taNaM kAja // 18 // ima kahIM avadhUta vesi, guru pahutA zAka taNaha desi / ra(rI)jacI rAya nivANU, dala cheI karai pIyANaM // 19 // AvI sa(so)raThahaM desi, DhAMkA rahiyA kaTaka cumAsi / senApati gurupAsi AvI, niradhanapa' ya jaNAvI // 20 // zAsanAdevi prasAdiI, gaNadharamanaha ANadiI / / ITavA kanakamai kIdhu, vahiMcI save te ya lodhu // 21 // senApati kaTaka calAvai, tatakSiNi UjeNi Avai / gardabhila maMtra tava sAdhai, gardabhI vidyA ArAdhai // 22 // guru vegiiM subhaTa teDAvI, gardabhila kUDa jaNAvI / zabadabo(ve)dhI gure kIdhA, teya save Agali kIdhA // 23 // teha mukhi mAthu bharIu, jIpIa gardabhika dharI / eha nRpa rAja UdAlI, sarasati satI ya melhAvI // 24 // raMgiI guru pAsi AvI, sayala vRttAMta jaNAvIu / guNAkarasUra pAe lAgI, gaNadhara AloyaNa mAgI // 25 // kAlika chAMDI save mAyA, kIdhI ya niramala kAyA / gaNadhara jagi jayavaMtA, tapa karI mugati pahutA // 26 // pIpalagacchi gura sohai, bhavIyaNa jaNa mana mohaha / zrIguNarayaNasUriMda, haIyaDai dharIya ANaMda // 27 // kIghau eha caritra rasAla, muNu bahU bALagopAla / teha ghari sayala samRddhi, pAmai avihada ra(ri)di // 28 // iti zrIkAlikasarinI kathA bhAsa samAptaH // saMvat 1740 varSe dvitIya zrAvaNa zudi 12 rakhI dine laSitaH / // bAI suMdarabAI bAi vAhAlabAI (li)khAvI (pi)ta zrIrAjanagare madhye laSitaH / zrIkalyANamastu / For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only