________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यथा
[3] अज्ञातसूरिविरचिता
कालिकाचार्यकथा |
॥ ॐ नमः कालिकाचार्यपादेभ्यः ॥
उभसालं, सोमणसपवित्तभूमिवरभागं । अत्यि इह भरहखित्ते, मेरुव्व पुरं धरावासं ॥१॥ अत्थित्थ वइरसीहो, नाम निवो वइरिबिसरकरिसीहो । सुरसुंदरिसमरूवा, भज्जा सुरसुंदरी तस्स ॥२॥ ताणं कालयकुमरो, नाम सुओ भुवणविस्सुओ आसि । सो वाहवाहिली, निम्गओ अन्नया कइया ||३|| तत्तो अ पडिनियत्तो, चूअवणे सजलजलदरारावं । सोउ किमिणं ति कोउगवसओ अह तत्थ स पविट्टो || ४ || वा निअइ गुणायरिअं मुणिगणपरिवारिअं ससहरं व्व । aasanaat गुरुणा, तो धम्मक मारदा ॥५॥
यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षण-च्छेदन-ताप-ताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ||६||
Acharya Shri Kailassagarsuri Gyanmandir
किश्च
भो भव्याः ! काकतालमपतनतुलया रत्नदृष्टान्ततो वा, मानुष्य-क्षेत्रजातिप्रभृति कथमपि प्रापि दुष्प्रापमेतम् । धर्म्मः कर्म्मप्रमाथी श्रुतचतुरगुरुश्चैष लेभे भवद्भिः,
तत् किं नाद्यापि सद्यस्तजत कुगतिकृनि[विं ! ]र्वादं प्रमादम् ॥७॥ इअ सुणिजं संवेगं, पत्तो कुमरो भणे इय गुरुणो । पुच्छि अम्मापियरो, तुझ समीवे पवज्जिस्सं ||८|| तो कहमवि मोआविअ, जणणीजणयाइअं सयणवग्गं । बहुरायपुत्तसहिओ, पव्वज्जा सज्ज पव्वज्जं ॥९॥ अह गहियदुविहसिक्खो, गीयत्थसिरोमणी अ जा जाओ । ता गुरुणा निययपर, ठबिओ गच्छाहिवत्तेण ॥१०॥
For Private And Personal Use Only