SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यथा [3] अज्ञातसूरिविरचिता कालिकाचार्यकथा | ॥ ॐ नमः कालिकाचार्यपादेभ्यः ॥ उभसालं, सोमणसपवित्तभूमिवरभागं । अत्यि इह भरहखित्ते, मेरुव्व पुरं धरावासं ॥१॥ अत्थित्थ वइरसीहो, नाम निवो वइरिबिसरकरिसीहो । सुरसुंदरिसमरूवा, भज्जा सुरसुंदरी तस्स ॥२॥ ताणं कालयकुमरो, नाम सुओ भुवणविस्सुओ आसि । सो वाहवाहिली, निम्गओ अन्नया कइया ||३|| तत्तो अ पडिनियत्तो, चूअवणे सजलजलदरारावं । सोउ किमिणं ति कोउगवसओ अह तत्थ स पविट्टो || ४ || वा निअइ गुणायरिअं मुणिगणपरिवारिअं ससहरं व्व । aasanaat गुरुणा, तो धम्मक मारदा ॥५॥ यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षण-च्छेदन-ताप-ताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ||६|| Acharya Shri Kailassagarsuri Gyanmandir किश्च भो भव्याः ! काकतालमपतनतुलया रत्नदृष्टान्ततो वा, मानुष्य-क्षेत्रजातिप्रभृति कथमपि प्रापि दुष्प्रापमेतम् । धर्म्मः कर्म्मप्रमाथी श्रुतचतुरगुरुश्चैष लेभे भवद्भिः, तत् किं नाद्यापि सद्यस्तजत कुगतिकृनि[विं ! ]र्वादं प्रमादम् ॥७॥ इअ सुणिजं संवेगं, पत्तो कुमरो भणे इय गुरुणो । पुच्छि अम्मापियरो, तुझ समीवे पवज्जिस्सं ||८|| तो कहमवि मोआविअ, जणणीजणयाइअं सयणवग्गं । बहुरायपुत्तसहिओ, पव्वज्जा सज्ज पव्वज्जं ॥९॥ अह गहियदुविहसिक्खो, गीयत्थसिरोमणी अ जा जाओ । ता गुरुणा निययपर, ठबिओ गच्छाहिवत्तेण ॥१०॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy