________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
अज्ञातसूरिविरचिता
पंचसयसाहुसहिओ, भविए बोहेंतओ कमेणेसो । पत्तो उज्जेणिपुरिं, तत्थ ठिओ बाहिरुज्जाणे ॥११॥ अहमहमिगाइ तत्तो, गुरुणो नमिउं समागओ लोओ । अमकिराए गिराए, इअ जिणधर्म कहइ सूरी ॥१२॥ जह जीवा बझंती, मुचंती जह य संकिलिस्संति । जह दुक्खाणं अंतं, करेंति केई अपडिबद्धा ॥१३॥ इय सुणिअ जणो इरिसाउ, गुरुगुणे समहिअं पसंसंतो । पत्तो नियनियठाणं, इअ एवं जंति दिवसाइं ॥१४॥ अह तत्थ साहुणीओ, पत्ता भवियव्वयानिओगेण । तासि मज्झे एगा, कालगनरीण लहुभगिणी ॥१५॥ निअरूवरेहभंजिअजयनारीख्ववत्तिअभिमाणो । उवसमसिरि व्व मुत्ती, साहुणिकिरिआकलावजुआ ॥१६॥ मुर्ति(त्त ?)तरपरिवन्न व्य, सरसई सरसइ ति नामेण । अमदिणम्मि विआरावणीइ बहि निग्गया संती ॥१७॥ उज्जेणिसामिणा गद्दभिल्लराएण सा तहिं दिट्ठा । दुव्वारमारसरपसरविहुरिअंगेण तेण तओ ॥१८॥ हा मुगुरु ! हा सहोअर !, हा पवयणनाह ! कालयमुर्णिद ! । चरणधणं हीरंतं, मह रक्ख अणज्जनरवइणो(णा) ॥१९॥ इच्चाइ विलवमाणिं, अणिच्छमाणिं बलायमोडीए । तं अंतेउरउवरि, उप्पाडावइ निअनरेहिं ॥२०॥ तं नाउं सूरीहि, भणिओ मा कुणम् इ[य] महाराय ! ।
जं रायरक्खिआई, तपोववणाणीह हुंति सया ॥२१॥ उक्तं च
नरेश्वरभुजच्छायामाश्रित्याश्रमिणः मुखम् ।
निर्भया धर्मकर्माणि, कुर्वते स्वान्यनन्तरम् ॥२२॥ किश्च
प्रमाणानि प्रमाणस्थै रक्षणीयानि यत्नतः । विषीदन्ति प्रमाणानि, प्रमाणस्थैविश(स)स्थुलैः ॥२३॥ ता मुश्च राय ! एयं, तवस्सिणिं मा करेसु अन्नायं । तइ अन्नायपवत्ते, को अन्नो नायवं ह्येही ? ॥२४॥ इय भणिओ वि नरिंदो, पडिवजइ जाव किंचि नो ताहे । चउविइसिरि संघेणं, भणाविओ कालिगज्जेहिं ॥२५॥
For Private And Personal Use Only