________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा। संघो वि जाव तेणं, न मनिओ कवि ताव सूरीहिं । कोववसमुवगएहिं, कया पइन्ना इमा घोरा ॥२६॥ जे संघपञ्चणीया, पवयणउभामगा नरा जे अ । संजमुवग्यायकरा, तदुविक्खाकारिणो जे अ ॥२७॥ ताण गई नामि इम, जंइ उम्मूछेमि गदमिल्लनिव(भिल्लं नो?) । रज्जाउ भट्टमेरं, भणियं एवं जो समए ॥२८॥ तम्हा सइ सामत्थे, आणाभट्टम्मि मो खलु उवेहा । अणुकूलेहिअरेहि अ, अणुसही होइ दायव्वा ॥२९॥ साहूण चेइआण य, पडिणीअं तह अवन्नवायं च । जिणपवय[ण]स्स अहिअं, सव्वत्थामेण वारेइ ॥३०॥ एवं करिअ पइन्नं, चिंतइ मूरी जहेस भूवालो । बलिओ उ गद्दभीए विज्जाए ता उवाएणं ॥३१॥ उम्मलेअव्वो ति अ, चिंतिम कयकवड[ गहिल ? नेवत्यो ।
तिअ-चउक-चञ्चराइसु, पलवंतो हिंडए एवं ॥३२॥ यदि गर्दभिल्लो राजा ततः किमतः परम् !, यदि वा रम्यमन्तःपुरं ततः किमतः परम् !, विषयो यदि वा रम्यस्ततः किमतः परम् !, यदि वा सुनिविष्टा पुरी ततः किमतः परम् !, यदि वा जनः सुवेषः ततः किमतः परम् !, यदि वा शून्यगृहे स्वप्नं करोमि ततः किमतः परम् ! ॥
इअ विलवंतं सूरि द? जणो भणइ इक्कपुक्कार । अहह ! न जुत्तं विहिरं, रना जं भगिणिकज्जम्मि ॥३३॥ मुत्तूण निअयगच्छं, हिंडइ उम्मत्तओ नयरिमज्झे । सयलगुणरयणमलही, अहह अहो ! कालगायरिओ ॥३४॥ असमंजसमिय सुणिउं, भणिओ मंतीहि तो इमं चेव । मुअमु तवस्सिणिमेअं, अवनवाओ जओ गरुओ ॥३५॥ किंच मुणीण भणत्यं, जो मोहविमोहिओ नरो कुणइ । सोऽणत्थजलसमुद्दे, अप्पाणं खिवइ धुवमेकं ॥३६॥ तं सोउ मंतिवयणं, रोसारुणवयणलोयणो राया । पभणइ रे ! रे ! एवं, गंतुं सिक्खवह नियपिउणो ॥३७॥ तं सोउ तुहिक्का, जाया मंती इमं हिए काउं । इंत निसिज्झइ केणं, जलही सीमं विलंघतो ॥३८॥ तं कत्तो वि हु सूरी, नाउं नपरीउ निग्गओ कमसो । गच्छंतो संपत्तो, सगकूलं नाम वरफूळ ॥३९॥
२०
For Private And Personal Use Only