________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
श्रीमहेश्वरसूरिविरचिता गुर्वादिष्टैश्च शरदि, तेरुचे नास्ति सम्बलम् । गुरूचर्णेन सौवर्णमिष्टिकापाकमादधे ॥१७॥ संबलाद् बलवन्तस्ते, मालवं लातुमिच्छवः । ते जग्मुः मालवे देशे, मुरिमिः प्रेरिताश्चिरात् ॥१८॥ गर्दभिल्ल: ससैन्योऽपि", समेतस्तैर्महावलैः । शकैर्भग्नप्रविष्टान्तःपुर्या रुद्धा च तैः पुरी ॥१९॥ अथाष्टमीदिने दुर्गे, शून्ये पृष्टः शकैर्गुरुः । आचख्यौ गर्दभी वियां, प्रचण्डो साधयिष्यति ॥२०॥ तद्वचःश्रवणात् सर्व, सैन्यं स्यान्मृच्छितं क्षणात् । गव्यूतेः परतः सर्वे, शिबिरं तन्निवेश्यताम् ॥२१॥ अष्टोत्तरशतं शब्दवेधिनः सन्तु मेऽन्तिके । तथाकृतेऽथ तैः सूरिनोदितैः शब्दवेधिभिः ॥२२॥ तस्याः प्रसारितं वक्त्रं, तूणीचक्रे क्षणादपि । हतप्रमावा नष्टाऽथ, विद्याऽवद्यात्मनस्ततः ॥२३॥ [ज्ञिया ततः पुर्या, प्रविश्यानायितः शकैः । बवा गर्दभवद् गर्दभिल्लो गुरुपदान्तिके ॥२४॥ स तैरुचे तवान्यायतरोः पुष्पमिदं तनु । फलं त्वन्यभवे भावि, घोरा नरकवेदना ॥२५॥ तद् धर्म प्रतिपद्यस्वाधुनाऽपि जिनभाषितम् । इत्युक्तेऽवाङ्मुखो द्वेधा, चक्रे निर्विषयः स तैः ॥२६॥ मित्रं शाखिं नरेन्द्रत्वे, सामन्तत्वेऽपरानपि । सूरयः स्थापयामामुनिजं जामि च संयमे ॥२७॥
(२) अथो भृगुपुरे राजा, युवराजश्च तिष्ठतः । बलमित्र-भानुमित्राभिधौ जामिसुतौ गुरोः ॥२८॥ प्रधानं प्रेष्य तौ मूरिमानाय्य शष्य(स्य)मानसौ । प्रवेश्य चक्रतुश्चैत्योत्सवं जितशतक्रतू ॥२९॥ सुतो नृपस्वसुर्भानुश्रियो धम्म गुरोर्मुखात् ।
बलभानुः समाकये, दक्षो दीक्षामुपाददे ॥३०॥ १७ वन्तोऽपि मा PH I १८ •पि संप्रामेण म.C। १९ अथान्यदा दिनेऽष्टभ्या दुर्गे शून्ये शकर्गुरुः । पृष्ठोऽसौ ग.C। २० त् शत्रसै • PH I २१ ° व्यूतात् .। २२ °वै तच्छिबिरं नि°P। २३ रिवेष्टितः ( रेगेदितःH) शन्दवेधिनः(भिः) C। २४ सूर्याज्ञPH२५ गुर्वा(व)न्तिके C । २६ •वि नानान °C1 २७ प्य प्राज्यमानतः PH I २८ °वं कालकसूरिभिः(णः) C। २९ • पस्य भा°CI
For Private And Personal Use Only