________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
१४५
कालिकाचार्यकथा |
भक्तं वीक्ष (क्ष्य) नृपं क्रुद्धः, पुरोधाऽवि (बी) वद् रयात् । निरुचरीकृतो भूपं, कैतवादित्यभाषत ||३१|| वन्धपादपदाक्रान्तिर्महादोषप्रपोषिणी । नृपोऽथ तगिरा मूढोऽनेषणं नगरे व्यधात् ||३२|| एवं निरीक्ष्यै वर्षायामपि सूरिः शृगो [:] पुरात् । महाराष्ट्रकिरीटाभं, प्रतिष्ठानपुरं गतः ||३३||
( ३ )
सालवाहनभूपेन, महद्धर्या स प्रवेशितः । विज्ञप्तश्च ससंवेन षष्ठयां पर्युषणा (ण) कुरु || ३४ ॥ यतो लोकानुयाऽत्रेन्द्रोत्सवं पश्चमीदिने । सूरयः प्रोचिरे पर्युषणा नात्येति पञ्चमी[म् ] ||३५|| जिना गणेशास्तच्छिष्याः, पञ्चाशत्के दिने यथा । पुरा पर्युषितास्तद्वद्, गुरवो मे तथा वयम् ||३६|| चतुर्थ्यामस्विति प्रोक्ते, नृपेण गुरवो जगुः । अस्तु प्रोक्तं हि सिद्धान्ते, परिवास्तव्यमारतः ||३७|| ( ४ ) स्वच्छन्दानन्यदा शिष्यान् प्रोज्झथ शय्यातराग्रतः । आख्याय सागरचन्द्रं, प्रशिष्यं सूरयो ययुः ||३८|| तेन नाभ्युत्थिता व्याख्याक्षणे तेऽज्ञातद्वृत्तयः । तस्थुस्तत्पृष्ठतः व्याख्याचारुतामथनोद्यताः ||३९|| er शय्यातराज्ज्ञात्वा मुनयोऽपि समाययुः ।
रिं ते (तं) क्षमयन्तस्ते, प्रतिष्ठावसतौ ततः ॥४०॥ लावा सागरचन्द्रोऽपि, हीभरानतकन्धरः । नेत्रम्भसा गुरोः पादौ प्रीत्या प्रक्षालयभिव ॥४१॥ उत्थाप्य वालुकाप्रस्थार्द्धस्य दृष्टान्तदर्शनात् । तैद संबोध्य यते ! ज्ञाने, त्वं गर्व मा कृथा छथा ॥ ४२॥ यथा रिक्तो भवेत् प्रस्थः, स्थानान्तरविरेचनात् । स्थाने स्थाने विगमनाद्, यथा स्यान्मृदल्पिका ||४३|| तथा गणेशाः पूर्वेभ्यो, वत्स ! हीनोऽस्म्यहं क्रमात् । मैत्तोऽपि हीनो म[द]शिष्य [:], तस्मै (स्मा ) दीनो भवानपि ॥४४॥|| ३० ० ६ सुधा PH ३१ भूयं कै' H ३२ "क्ष्य चान्येयुरागतेऽपि घनागमे P, घनागमः H। ३३ ° पुरेऽगमत् C ३४ प्रोचुः रेप P। ३५ ० गमेशास्तच्छिक्षाः प°P । C। ३७ गुरून् क्षमयितो (ता.) बाढं न पुन: कारणेन च P। ३८ तस्थौ बाष्पजलैः पादौ प्रयतः क्षा ( प्रभोः प्रक्षाH) लयभिव PH ३९ र्त संबन्धमवदा PH ४० स्थानस्थाननिवेशनात् H। ४१ अतस्ते गुरवस्तस्मात् त्वं च हीनतरस्तथा P, अस्मत्तस्ते गुरुस्तस्मात् त्वं हीनतरस्तथा H
क्ष्य च घनागमेऽपि
३६ पञ्चाशत्तमे दिने
३७