________________
Shri Mahavir Jain Aradhana Kendra
१४६
www.kobatirth.org
श्री महेश्वरसूरिविरचिता
प्रज्ञापरीषहः सोऽयं, वत्स ! समस्ततस्त्वया । इत्युक्तः स गुरोर्वाचं, तथेति प्रति (स्य) पचत ॥ ४५ ॥ (५)
शक्रोऽन्यदा निगोदानां, व्याख्यां सीमन्धरप्रभोः । श्रुत्वा पप्रच्छ भ (मा) रते, व्याख्यात्येवंविधं हि कः १ ॥४६॥ विज्ञाय कालिकाचार्य, विश्वेषः समागमत् । तद्वयाख्यानश्रुतेर्हृष्टो, निगोदानां विचारणात् ॥४७॥ गोलाउ असंखिज्जा, असंखनिगोयगोळओ भणिओ । इकिकं पि निगोए, अनंतजीवा यव्वा ||४८ ॥ विमेायुषि पृष्टो (टे), शक्रोऽसीति गुरुर्जगौ । हृष्टः सोऽथ निजं रूपं, प्रकाश्यैवं तमस्तवीत् ॥४९॥ जय प्रवचनाधार !, जय संसारतारक ! । जय सीमन्धरस्वामिस्तुतैः, श्रीमन् ! नमोऽस्तु ते ॥५०॥ स्तुत्वे तीन्द्रोऽन्यतो द्वारं, विधाय तदुपाश्रये । गतो दिवं सूरिरपि, पाल्पायुर्ययौ दिवम् ॥५१॥ सांवत्सरीयं सत्पर्व, चतुर्थ्यां येन निर्मितम् । युगमधानः सूरीन्द्रो, जीया[न] नित्यं स कालकः ॥५२॥
Cसंज्ञकप्रतिप्रान्ते प्रशस्तिरियम् -
इति श्रीपल्लिवालगच्छे महेश्वरसूरिभि - विरचिता कालिकाचार्यकथा समाप्ता ॥
श्रीमालवंशोऽस्ति विशालकीर्तिः,
श्रीशान्तिसूरिः (रि) प्रतिबोधितडीडकाख्य[:] । श्रीविक्रमाद् वेद-नभर्षिवत्सरे
श्री आदिचैत्यकारापित नवहरे च (१) ॥ १ ॥
तस्य शाखासमुद्भूतदेवसिंहो गुणाधिकः । तत्सुतः कर्मसिंहस्याभूत (त्) पुत्रो मळसिंहक[ : ] ॥२॥
•
४२ नस्तु (श्रु) ते हृष्टः पप्रच्छायुर्निजं वृषा PH ४३ नास्तीयं गाथा PH पुस्तकयोः । ४४ सूरिः सुतेन विज्ञाय, शक्रोऽसीति जगाद तम् हPH ४५ °त । स्वामिन्! P। ४६ कल्पोत्सवस्तु पञ्चम्या (म्याः), चतुर्थ्यां येन कारितम् । संपेनानुमि (म)तः श्रीमान् जीयात् सूरिः स कालकः ॥५२॥ यः श्रीपर्युषणां महागुणगणां चक्रे चतुर्थिदिने, पञ्चम्या इह सालिवाहनमहीपालस्य विज्ञप्तितः । नानालब्धियुजे जिनप्रवचनप्रोत्सर्पिणा कारिणा, तस्मै कालकसूरये युगवराप्रवे नमो भक्तितः ॥५३॥
इति श्रीकालिकाचार्य कथानकम् समाप्तम् PI,
षट्स्थानपतितान्मध्वा श्रुतकेवलिनोऽपि हि । न गर्वः सर्वयाकार्यः श्रीकालिकाचार्यस्य संस्कृतबन्धमयी कथानिका लिखिता H ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूरिसागरचन्द्रवत् ॥५२॥ चतुर्थीपर्युषणापर्वपस्थापकस्य
For Private And Personal Use Only