________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । महीरोलनगोत्रे च, मण्डनो धान्धकामिधाः । तत्सुता[:] प्रय[:] संजाता ऊदल-देदाकनामतः ॥३॥ गोत्रमण्डमहालाकभग्नी यस्य चतुष्टयी । सी(शी)कालङ्कारधारी च, आभू मनी च मइणला (१) ॥४॥ षड्दर्शन[सुभक्ता च, श्रीरिवा(व) हरिमण्डनी । अङ्गिलक्ष्मी[:] सादू, मलसिंहस्य पुण्यभुम् ॥५॥ पश्च पुत्रा[:] पवित्राश्च, पञ्चपुत्री(त्र्यः) सतीव्रताः । कल्पवृक्षसमानेऽपि, संघशासनसेवकान्(का) ॥६॥ धारा-राम-लाखाको, जइतसिंह-भीमको । ऊदी पूनी च चांद् च, रुक्मिणी सोनणी तया ॥७॥ धाराकपत्नी च मुव्रता, जयश्री [च] तदनना[जाः) । वेदमिवा(दा इव) चतुष्टय(यी),सधम्मणो षांप(खांख)ण-मदनकौ च ॥ रत्नस्य रत्नाकरतुल्यरूप[]
धनसिंहवीर[:] स्वजनप्रियच ? ॥८॥ रामापुत्रस्तु खेताक[:], पद्मो लाखाकनन्दनः । जइतसिंहसुतो हालू[:], भीमापुत्री स(सु)लक्षणी ॥९॥ स्वश्रेयसे कारितकल्पपुस्तिका,
स(सा)दकपुण्योदयरत्नभूमिः । श्रीपल्लिगच्छे स्वगुणो(णौ)कधाम्ना,
[]वाचिता श्री(साऽपि) महेश्वरसूरिभिः(रेण) ॥१०॥ नृपविक्रमकालातीत सं० १३६५ वर्षे भाद्रपदरवौ नवम्यां तिथौ श्रीमेदपाटमण्डले वऊणापामे पुस्तिका लिखिता ॥
उदकानलचौरेभ्यः, मूख(प)केभ्यस्तथैव च । रक्षणीयात् प्रयत्नेन, यक्षष्टे न मियेते (१) ॥१॥
मङ्गलं महाश्रीः । शुभं भवतु ॥ अस्यामेव प्रतिप्रान्ते पुष्पिकेयम्
संवत् १३७८ वर्षे भाद्रपदशुदि ४ श्रावक मोल्हासुतेन भार्याउदयसिरिसमन्वितेन पुत्रसोमा-लाषा-घेतासहितेन श्रावकऊदाकेन श्रीकल्पपुस्तिका गृहीत्वा श्रीअभयदेवसूरीणां समर्पिता वाचिता च ॥ Hसंज्ञकप्रतिप्रान्ते लिखितमिदमधिकम् -
जं रयणि काळगओ, अरिहा तित्यंकरा महावीरो । तं रयणिं अवंतिवई, अहिसित्तो पालओ राया ॥१॥
For Private And Personal Use Only