________________
Shri Mahavir Jain Aradhana Kendra
१४८
www.kobatirth.org
श्री महेश्वरसूरिविरचिता
पालयरज्जं सठ्ठी (६०), पणपन्नासयं (१५५) नवण्हनंदाणं । मोरीणं अट्ठसयं (१०८), तीस (३०) वरिसाण समित्तस्स ||२|| बलमित्त भाणुमित्ता, सट्ठी (६०) नरवाहणस्स चालिसा (४०) । ततो गर्दभिल्लः ॥
Acharya Shri Kailassagarsuri Gyanmandir
पालकराज्यम् ६४ (६०)। नवनन्दराज्यम् १५५ । कालिक सूरिभ्रातृ (भागिनेय) बालमित्र - भानुमित्रौ राज - युवराजौ ।
मौर्य राज्यम् १०८ । पुष्यमित्रराज्यम् ३० । श्रीतद्भगिनी भानुश्रीस्तत्सूनुर्बलभानुमित्र [राज्यम् ] ६० । श्रीवीरात् ४५३ गर्दभिल्लोच्छेदकः कालिकाचार्यः । उक्तं च प्रथमानुयोगसारोद्धारे युगप्रधान दण्डिकायां प्रथमोदये
तह गद्दभिल्लरज्जस्स, छेअगो कालका [य] रिओ सेही ।। निव्वाणनिसाए गोयमपाळियनिवो अवंतीए ।
होही पाडलियपहू, सो रियउ उदाय ( यि) निवमरणे ॥
वीरात् ९९३ चतुथ्यों पर्युषणाकारकोऽन्यः कालिकाचार्यः ॥ प्रथमानुयोगसारोद्धारे युगप्रधान दण्डिकायां द्वितीयोदये
नवसए तेणउए (९९३) खलु, समइकंतेहिं वीरवद्धमाणाओ । पज्जोसवणाचउत्थी, कालिकसूरीहिंतो ठविया ॥ पूरिया लख-तिगदीणा रयणासयं समस्स तियं । जो सालवाहणमिवं सही कासीइ य पहाणे ॥
श्रीवीरात् ३३५ निगोदव्याख्याता प्रथमकालिकाचार्यः ।
अस्या एव प्रतिप्रान्ते पुष्पिकेयम् —
संवत् १६६६ वर्षे मार्गशीर्षमासे शुकपक्षे एकादश्यां तिथौ अमृतवासरे श्रीस्तम्भतीर्थे पिष्फलगच्छे पण्डितश्रीकान्हजील (लि) पीकृतं स्ववाचनाय वा परोपकाराय ॥ थराद्वा महात्मा चंद्रतणी परि निर्मला निःकलङ्का स्वआजीविकावृत्या ॥
For Private And Personal Use Only