________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८
[१७] श्रीप्रभा चन्द्राचार्यविरचितं प्रभावकचरितान्तर्गतं
कालकचरितम् ॥
[ रचनासंवत् १३३४ ]
श्री सीमन्धरतीर्थेश विदितोऽनणुतो गुणात् । कुतश्चिदपि सोऽव्याद् वः, कालकसूरिकुञ्जरः ||१| प्राच्यैर्बहुश्रुतैर्वृत्तं यस्य पर्युषणाश्रयम् । आहतं कीर्त्यते किं न शकटी शकटानुगा ॥२॥ श्रीधरावासमित्यस्ति, नगरं न गरो जयी । द्विजिहास्य समुद्गीर्णो, यत्र साधुवचोऽमृतैः ||३|| आशाकम्वावलम्वाढ्या, महाबळभरोच्छ्रिता । कीर्त्तिपताकका यस्याक्रान्तव्योमा गुणाश्रया ||४|| युग्मम् ॥ श्रीवैरिसिंह इत्यस्ति, राजा विक्रमराजितः । यत्मतापो रिपुत्रीणां पत्रवल्लीरशोषयत् ||५|| तस्य श्रीशेषकान्तेव, कान्ताऽस्ति सुरसुन्दरी । उत्पत्तिभूमिर्भद्रस्य, महाभोगविराजिनः ||६|| जयन्त इव शक्रस्य शशाङ्क इव वारिधेः । कालको कालकोदण्डखण्डितारिमृतोऽभवत् ॥७॥ सुता सरस्वती नाम्ना, ब्रह्मभूर्विश्वपावना | 'यदागमात् समुद्रोऽपि, गुरुः सर्वाश्रयोऽभवत् ॥८॥ कालकोऽश्वकला के ळिकळनायान्यदा बहिः । पुरस्य भुवमायासीदनायासी हयश्रमे ||९|| तत्र धौरितकात् प्लुत्या, वल्गितेनापि वाहयन् । उत्तेजिताल्लसद्गत्या, हयानुत्तेरितादपि ॥ १० ॥ श्रान्तस्तिमितगन्धर्वी, गन्धर्व इव रूपतः । अशृणोन्मसृणोदारं, स्वरमाराममध्यतः ॥ ११ ॥ अथाह मन्त्रिणं राजपुत्रः कीदृक् स्वरो ह्यसौ । मेघगर्जितगम्भीरः कस्य वा ज्ञायतां ततः ||१२||
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir