________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा ।
१४३ धरावासपुरेशस्य, वैरिसिंहस्य नन्दनः । अभूतां सुरसुन्दयों, कालकश्च सरस्वती ॥२॥ कालकोऽन्येधुरुधाने, गतो मित्रैः पुरस्कृतः । गुणाकरेगुरोर्बुद्धः, मावाजीदनुजायुतः ॥३॥ शतसंख्या 'नरा नार्यस्तावनु पावजन्नथ । कालकः स्वपदे न्यासीद, गुरुभिर्गुरुभिर्गुणैः ॥४॥ प्रवर्तिनी च तज्जामिरवन्त्यामन्यदाऽगमत् । श्रीमन्तः कालकाचार्याः, साध-साध्वीसमन्विताः ॥५॥ गर्दभिल्लोऽन्यर्दा वीक्ष्य(क्ष्या)वन्त्यां चैत्ये सरस्वतीम् । बलादन्तःपुरे न्यस्थात्, को विवेको हि कामिनाम् ॥६॥ तस्मिन् बोधवचः सूरेः, संघस्य च वृथाऽभवत् । अमात्यानां गिरा मिथ्या, क्षीणायुषमहौषधी ॥७॥ अथोन्मत्तकवेषेण, भ्रमनिति ललाप सः ।। गर्दभिल्लो यदि नृपस्ततः स्यात् किमतः परम् ? ॥८॥ भिक्षेऽहं यदि शून्ये वा, वसामि किमतः परम् ? । मत्वेति बोधितोऽमात्यै बुध्यत नृपाधमः ॥९॥ श्रुत्वेति कुपितः मूरिः, सस्मारागमभाषितम् । संघादिकार्ये यचक्रिसैन्यमप्यन्तयेन्मुनिः ॥१०॥ ध्यात्वेति शककूलेऽगात् , सामन्तास्तत्र शाखयः । नृपः शाखार्नुशाखिस्तु, कीर्त्यते देशभाषया ॥११॥ शाखमेकं च मन्त्राद्यैस्तस्थुरावय॑ सूरयः । क्षुरिकामाभृतस्तत्रान्यदी दूतः समागमत् ॥१२॥ शाखिः श्यामाननः पृष्टः, मूरिभिः प्रौह नः प्रभुः । क्रुद्धः प्रेषयते शस्त्री, तया छेचं निजं शिरः ॥१३।। कृपाणिकायामेतस्यां, षण्णवत्यङ्कवीक्षणात् ।। मन्ये षण्णवतेः सामन्तानां क्रुद्धो धराधिपः ॥१४॥ सर्वेऽपि गुप्तमाहाय्य, मूरिभिस्तेऽथ मेलिताः । तरीभिः सिन्धुमुत्तीर्य, सौराष्ट्रायां समाययुः ॥१५॥ वर्षाकाले तदायाते, गतिप्रत्यूहकारिणि ।
विधाय षण्णवत्यशैः, सुराष्ट्रां तेऽवतस्थिरे ॥१६॥ ३ •स्य भूभृतः C। ४ ° ने वाहकेलिगतो गुणी (° तो गुरु: H) P। ५ ° कराभिधान बुद्धः PHI . .दे न्यस्तः P। ७ नी त्वेत • PHI ८ ° दाऽवन्तीपतिवींस्त्र(क्ष्य)स ° PH I ९ हि मानिनाम् PH I १० शाखीत्युल्की P।" • दा सूरि(रेः) स. C। १२ °ह त[त्प्र°C। १३ °स्या कृष्टायाम °C १४ सामन्तानां षण्णवते[:], मुद्धोऽन्येषां नराधिपः । १५ ते सर्वे सि ।। १६ वर्षारात्रे त °HI
For Private And Personal Use Only