SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा। तत्र च स्फूर्जद्गुर्जरमण्डलाधिसुरत्राणेन सन्मानितः, श्रीयात्राफरमाणदानविधिना चीरमदानस्तदा । भन्यायैश्च तदीयशाखिभिरपि श्रीतीर्थयात्रा असौ ___ जीरापल्लिमुखा. व्यधाप्यत पुरों भूत्वा महामीतितः ॥२९॥ दुष्टेऽस्मिन्नपि दुष्यमाहसमये श्रीतीर्थयात्रा इति, द्रव्योत्सर्जनविस्तेरण महताऽनेनाऽऽदरात् कुर्वता । मापालाऽऽम्र-कुमारपालनृपति-श्रीवस्तुपालादयः, सर्वेऽपि स्मृतिगोचरं विरचिताश्चित्रैश्चरित्रैः स्वकैः ॥३०॥ विधाय यात्राः सकला अथाऽयं, श्रीपत्तनाऽऽहानपुरे समागात् । भीशासनं जैनमिदं प्रभावयत् , प्रभूतलक्ष्मीव्ययतोऽर्थिनां व्रजे ॥३॥ तत्राथ चन्द्रगणपुष्करमरकल्पाः , . श्रीसोमसुन्दरगुरुप्रवरा गणेशाः । संघेश्वरेण विनता विहिता च गुनी, पोद्दीपना जिनमतस्य महोत्सवौधैः ॥३२॥ श्रीस्तम्भतीर्थ-पुरपत्तनतीर्थसार्थ कर्णावतीप्रमुखभरिपुरेष्वनेन । संघः समश्च सकलं मुनिमण्डलं च, स्फूर्जदुकूलवसनैः परिधाप्यते स्म ॥३३॥ इतश्च संघाधीशो राजमल्लस्य पत्नी, देमाईः सा तीर्थयात्रामुखानि । कुर्वाणा श्रीपुण्यकृत्यानि नाना, तेने हृयोधापनादीनि तत्र ॥३४॥ श्रीदानशीलप्रमुखानसङ्ख्यान्, गुणोत्करांश्चन्द्रकलोज्ज्वलांस्तान् । कः कोविदः श्लाघयितुं समर्थस्तस्याश्च संघाधिपराजपल्याः ॥३५॥ तथाहि निरीक्ष्य शीलं विमलं यदीयं, स्वतः शशाङ्कः किल खिद्यमानः । एकैकयाऽयं कलया पहीयते, दिने दिने तामपकर्तुमक्षमः ॥३६॥ श्रीसंघभक्ति-गुरु-पुस्तकलेखनाऽऽदि श्रीतीर्थसार्थकरणप्रमुखानि हर्षाद् । पुण्यानि या प्रतिदिनं कुरुते स्वकीय द्रव्यव्ययाद् बहुविधान्यपि याऽपराणि ॥३७॥ श्रीपौषधाऽवश्यकमुख्यधर्म्यकर्माणि कर्माष्टकभेदनानि । धर्मामृतोद्भावितसप्तधा तु, तुर्यान्तनीति भवरममोदात् ॥३८॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy