________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा।
तत्र च
स्फूर्जद्गुर्जरमण्डलाधिसुरत्राणेन सन्मानितः,
श्रीयात्राफरमाणदानविधिना चीरमदानस्तदा । भन्यायैश्च तदीयशाखिभिरपि श्रीतीर्थयात्रा असौ ___ जीरापल्लिमुखा. व्यधाप्यत पुरों भूत्वा महामीतितः ॥२९॥ दुष्टेऽस्मिन्नपि दुष्यमाहसमये श्रीतीर्थयात्रा इति,
द्रव्योत्सर्जनविस्तेरण महताऽनेनाऽऽदरात् कुर्वता । मापालाऽऽम्र-कुमारपालनृपति-श्रीवस्तुपालादयः,
सर्वेऽपि स्मृतिगोचरं विरचिताश्चित्रैश्चरित्रैः स्वकैः ॥३०॥ विधाय यात्राः सकला अथाऽयं, श्रीपत्तनाऽऽहानपुरे समागात् । भीशासनं जैनमिदं प्रभावयत् , प्रभूतलक्ष्मीव्ययतोऽर्थिनां व्रजे ॥३॥ तत्राथ चन्द्रगणपुष्करमरकल्पाः , .
श्रीसोमसुन्दरगुरुप्रवरा गणेशाः । संघेश्वरेण विनता विहिता च गुनी,
पोद्दीपना जिनमतस्य महोत्सवौधैः ॥३२॥ श्रीस्तम्भतीर्थ-पुरपत्तनतीर्थसार्थ
कर्णावतीप्रमुखभरिपुरेष्वनेन । संघः समश्च सकलं मुनिमण्डलं च,
स्फूर्जदुकूलवसनैः परिधाप्यते स्म ॥३३॥
इतश्च
संघाधीशो राजमल्लस्य पत्नी, देमाईः सा तीर्थयात्रामुखानि । कुर्वाणा श्रीपुण्यकृत्यानि नाना, तेने हृयोधापनादीनि तत्र ॥३४॥ श्रीदानशीलप्रमुखानसङ्ख्यान्, गुणोत्करांश्चन्द्रकलोज्ज्वलांस्तान् ।
कः कोविदः श्लाघयितुं समर्थस्तस्याश्च संघाधिपराजपल्याः ॥३५॥ तथाहि
निरीक्ष्य शीलं विमलं यदीयं, स्वतः शशाङ्कः किल खिद्यमानः । एकैकयाऽयं कलया पहीयते, दिने दिने तामपकर्तुमक्षमः ॥३६॥ श्रीसंघभक्ति-गुरु-पुस्तकलेखनाऽऽदि
श्रीतीर्थसार्थकरणप्रमुखानि हर्षाद् । पुण्यानि या प्रतिदिनं कुरुते स्वकीय
द्रव्यव्ययाद् बहुविधान्यपि याऽपराणि ॥३७॥ श्रीपौषधाऽवश्यकमुख्यधर्म्यकर्माणि कर्माष्टकभेदनानि । धर्मामृतोद्भावितसप्तधा तु, तुर्यान्तनीति भवरममोदात् ॥३८॥
For Private And Personal Use Only