________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीधर्मघोषसूरिविरचिता सारङ्गः प्रथमोऽथिनां सुरतरुमख्यो द्वितीयस्तथा
वार्योंदायरमानिरस्तधनदः श्रीरलसिंहाऽभिधः । तातीयीक-तुरीयकौ च सहदे-श्रीतूकदेवाऽऽहयो,
चत्वारश्वतुरा जयन्ति तनया एते तयोविश्रुताः ॥१९॥ तीहाईः पल्हाई-रयणाईनामका च लीलाई । सन्त्येताश्च चतस्रः, पुत्र्यः पात्रं गुणश्रेणेः ॥२०॥ संघेशो नूनराजो जगति विजयते कामदेवस्य पुत्रः,
सर्वत्रामात्रसर्पन्निजविमलयशापूर्ण विश्वत्रयीकः । पुत्री पात्रं गुणानां जयति च झबकूः शम्भुशीर्षस्थगङ्गा,
रङ्गतुङ्गत्तरङ्गस्नपितकरौज्ज्वल्यतुल्यस्वशीला ॥२१॥ नूनाऽऽहसंघाधिपतेः समस्ति, प्रिया जयश्रीरिति धर्मनिष्णा। आस्ते महादेव इति प्रसिद्धः, सुतस्तयोभूरि रमासमृद्धः ॥२२॥ पुत्रीद्वयं च कन्हाईः, सोनाईरिति चापरा ।। महादेवाङ्गजः साधुरवधीरः सुधीवरः ॥२३॥ युग्मम् ॥ एतावता निजकुटुम्बयुतेन तेन, नूनाऽऽइसंघपतिना वसताऽमरादौ । श्रीअन्तरिक्षमुखतीर्थविचित्रयात्रा, मुरव्या[:] कता विविधपुण्यपरम्परास्ताः ॥२४॥
श्रीमदक्षिणदेशसंघसहितो नूनाऽऽहयः संघपः,
श्रीशत्रुञ्जय-रैवता-बुंदगिरिश्रीतीर्थयात्राचिकीः । माचालीन्महता महेन मतिमान् श्रीगुर्जरात्रां प्रति,
श्रीमच्छासनकाननं मतिपदं दानाम्बुभिः सिञ्चयन् ॥२५॥ यात्रायां यस्य जात्योत्तरलतरचलद्वाजिराजिप्रभूत
प्रोत्सर्पपृष्ठवाझमकररथमरोद्धृतधूलीकलापे । व्याप्ताऽऽकाशाऽवकाशे स्थगितरुचिरचौ रात्रिकल्पा दिवासीद् ,
रात्रिश्वासीद् दिवेव मसरति परितो दीपिकानां प्रकाशे ॥२६॥ दिङ्मातङ्गास्तुरङ्गप्लवनपरिचलद् भूभरोद्भग्नशीर्षाः,
शेषे मापीठभारं सकलमपि ददुः सोऽपि कूर्माधिराजे । तद्भाराद् भाराऽङ्गः स च पुनरभवद् (त) कुन्जितस्वाङ्ग इत्यं,
यत्र श्रीतीर्थयात्रां प्रति चलति समेऽमी ,विमुक्ताऽधिकाराः ॥२७॥ यात्राक्षणे यस्य रजोभिरुधुतैर्लेभेऽन्वयो निर्जरसिन्धुपङ्कजैः । श्रीतीर्थिकस्नात्रजलपवाहैः, समुच्छलद्भिः स्थलवारिजैश्च ॥२८॥
For Private And Personal Use Only