________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीभद्रेश्वरसूरिविरचिता भन्नत्य ममाविओ जत्तेणो किं वि सो । एवं च वारंवारेण ऊणयरो ऊणतमो त्ति सच्चवाविउं भणिओ सूरीह (हि) पोत्त(ओ) -भद ! वालगापत्थसरिसं सुयं गणहराणं चेव संपुण्णं, सेसाणं पुण कमकमेण परिहीयमाणं । जओ चोदसपुब्वधरा वि भगवंतो छट्ठाण यडिया कहिज्जति किं पुण सेसा । ता न जुत्तो काउसयाणंसुनओ ( काउं सुयणाणमओ !)। भणियं च(११) मा पहउ कोइ गवं, एत्य जए पंडिओ जि(अ)हं घेव ।
आसव(ब)ण्णुमयाओ, तरतमजोगेण मइविभवा ॥४॥
एवं च सुयसमिद्धो विचित्तवर(चरि)एहिं आगमपसिद्धो कालगसूरी सक्केण वैदिओ, एत्थ भणियं च(१२) सीमंघरभणणाओ, नि[गो]यकहणेण रक्खियब्वो व्व ।
कालगसूरी वि दर्द, सचिम्हयं वंदिओ हरिणा ॥१॥
किं च
अस्थि इहेव भारहे वासे तुरमिणीनयरीए जियसत्तू राया। तस्स य कालगसूरिभगिणीए भदाभणीए सुभो दत्तो नाम । उ(ओ)लग्गइ(य)तेण य सव्वदोसनिहिणा वसीकया सव्वे वि जियसत्तुसेवगा । तओ उव्वासिमो राया। समहिडिय से रज्ज महारज्जलाभाइनिमित्तं च पारद्धमणो(णा)विहा जणो।
अण्णया च विहरमाणो अणेगसीसपरिवारो समोसरिओ से मामगो कालयज्जो हि । पारद्धं चाणेण वक्खाणं । धम्मसट्टा(दा) कोऊहलाईइ(हि) य संपत्ता नागरया, लोगएवं(परं)पराए भाउणो आगमणं सोऊण भणिओ दत्तो भगाएवष्छ । तुह माउलओ पडिवनसाहुलिंगो इहगे(हाग)ओ ता तं गंतुं पणमत्तु (सु) । अवि य-- (१३) एक्क(क) सो तुह मामो, वीयं ठिओ(विउ)सेहि पुइओ पुण्णो ।
तइयं संगहियवओ, ता पुत्त(य ! ?) नयन(नम)स तं साहुं ॥१॥
जणणीउवराहो(रोहे)ण य पयट्टो दत्तो पत्तो तमुद्देस, पुच्छिओ कालियज्जो जण्णाण फलं । भगवया वि साहियंपंचं(चिं)दियवहेणं नरगगमणं । पुणो जण्णाण फलं दुयरा(वा)राए पुच्छियं च । भगवया वि साहिओ-अहिंसालक्खणो धम्मो । तइयावाराए पुढेण साहियं-पावकम्माण नरयाइफलं । चउत्थवारं रुष्टेण भणियं दत्तेण-किमेव(म)समंजसं पलवसि !। जइ किंचि वि मुणसि ता जण्णाण फलं साहेसु । भगवया भणियं-जइ एवं ता नरयफला नन्ना जणमहारंभयाए परिग्गहियाए ऊणिमाहारेणं पंचवि(पंचिं)दियवहेणं जीवा नरयाउयं कम्मं निव्वत्तेति । एयाणि य जण्णकरणे संपज्जति ।
सोउं चेमं संजायरोसेण भणियं दत्तेण-कहं वियाणसि जहा-नरगफला जन्ना ! भगवया भणियं-नाणाइसमाओ। दत्तेण भणिय-सत्तमदियहे कुंभीपागेण पच्चिहिसि तुम, तेण भणियं-एत्थ वि को पच्चो !
साहुणा भणियं च-तम्मि चेव सत्तमदिणे पदम असुइणा विजलिज्जिहिसि । समुप्पण्णकाउबानलेण य, पुणो वि भणियं दत्तेण-कत्तो मुहमुन्व(तुह मच्चु!)। मुणिणा भणियं-निरुवसग्गं विहरिऊणाई कयकालो देवलोग गमिस्सामि । सोउं चेमं कुविओ दत्तो पव्वइयाहममेयं सुअसुव्वयणं (!) सुरक्खियं करेज्जह, जेण सत्तमवारस(सर)ए [ए]य चिय कुंभीए य(प)यानि(मि.) त्ति जोजिऊणाऽऽरक्खियनरे पविट्ठो धवलादवाविउ पडहो जहा-न सत्तवासराणि जाव नयरीए पुरीसो उनियन्वो । सत्तमदिणे य निरोहासहिन्नुणा मालिएणेगेण रायमग्गे उज्झिऊण पुरीसं ठइयं पुष्पकरंडएण।
For Private And Personal Use Only