________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । ते तं (तेसिं) सीसस्स सीसो सागरचंदो नाम सूरी समत्थो विहरइ । पत्तो य पोत्तियाणमंतियं कमेण कालगसूरी । तेणावि तहिं वि सम्मापुब्व त्ति पाहुत्तीओ सो सामण्णज्जगपडिवा(वं) काल[ग]सूरी भोलउविव (भोलविओ) सागरचंदो वक्खाणं । सो वि नाणम[प]रीसहमाणो पुणो कालगं पुच्छइ-केरिस मे वक्खाणं ! । सो भणइ-सुंदरं ।
इओ य कालगसीसेहिं सव्वत्थगोत्तिया सूरिणो । न य कहिं पि लद्धा सुद्धी । तओ ते लज्जा(ग्गा) सेज्जायरस्स । तेणावि निम्बंधो त्ति पडिसाहिओ तेसिं सम्भावो। तओ सव्वे वि कालगसीसा सुवनभूमि जउ चलिया। तं व वृंद वजंतं लोगो पुच्छइ । ते भणंति-कालगायरिया सुवनभूमि गमिस्संति । संपत्ता य सिग्घयरजंताऽऽवंतग्ज(ज)णपरंपरा सागरचंदस्स वत्ता, जहा-कालगायरिया आगच्छंति ।
तो सागरखमणो भणइ-अज्जया ! किं सच्चं जं ग(स)मागइ पियामहो !। तेण भणियं-न जाणामि मए वि सुर्य ।
जो(सा)गरो भणइ-अज्जया ! सुटु पंडियओ सुम्मइ सो मे पियामहो। कालगो भणह-किं मे य(एए)णं, पंडिया चेव वियाणंति पंडियं । अज्झ(ज्ज) मम तावाणिच्चय(य) वक्खाणेसु ।
सागरो भणइ-अन्नं किंचि विसमपयत्थं वक्खाणावेसु । कालगेण भणियं-न विसमपयत्थमवगच्छामि । सागरो भणइ-जइ एवं ता सुणेसु । तं चिय साहेमि---- (८) धम्म(म्मु) करेहु म मूढा अच्छहुं(हु),
चंचल(लु) जीविउ जोव्वणु पेच्छह । धम्मु जि करणु कम्मुहु दत्थुङ,
__ मोक्खहुं तं पुणु गुरुयणु पुच्छहु ॥१॥ सोउं चेमं भणियं कालगण-नत्थे(स्थि)त्थ धम्मो पमाणरहिओ त्ति वे(ख)रविसाणं व, पञ्चक्खो जेण न सो, तयभावेनाणुमेओ बि ।
तओ अज्जो पियामहाणुकारी ए[स] खलु को वि डोकरो त्ति । संजायासंको सागरो भणइ-नस्थि धम्मो त्ति वोत्तुं जुज्जइ जीहाए, न 'उण जुत्तीए जेण पक्खकज्जा धम्म(म्मा)धम्मा वि पञ्चक्खा । अवि य(९) रूपमइ मुहसमिद्धी, दाणाइ विसेसओ सपुण्णाणं ।
विप्फुरद व सकारो, नियनिव्वा(?) ते वि नन्नेसि ॥२॥ (१०) इय धम्माधम्मफलं, पञ्चख जेण दीसए साहु ।
ता मोत्त[म] हम्मं आयरेण धम्मं चिय करेसु ॥३॥
एवं च सत्थं (त्य)विणोएण. चिट्ठति ते जाव कइवयवासराणि ताव संपत्ता तत्थ कालगसीसा । ते य दळूण भब्भुष्टिओ सागरचंदसूरी । पुच्छिओ य सो तेहि-आगया सख(ख)मासमणा इह केइ न व । सोउं संकिओ सो भणइ-न नाणामि खमासमणा, अज्जओ पुण एक्कओ आगओ, तेणागंतुकामो सिट्ठो सूरी ।
___एत्यंतरम्मि य वियारभूमीओ आगओ कालगसूरी । अब्भुहिउँ च पाहुणयसाहिं वंदिओ भावसारं संजायसंके बयस्थियाले सागरचंदे केण-(संजायसंकेण य पुच्छिया ते सागरचंदेण ! )-को एसो ! । तेहिं मणिय-काल[ग]सरी । तओ ससंभमं पायावलत्तो(ग्गो) सागरचंदो सूरी-मिच्छामि दुक्कड जं मए आसाइयं ति भणंतो सम्म पियामहे खामेइ । भणइ सविलक्खो-भगवं | जइ वि मु(सु)क्खो हं तहा वि केरिसं वक्खाणेमि । कालगसूरीहिं विलठ्ठ, किं तु मा गव्वं वि(व)हेज्जासु त्ति बोत्तुं कराविओ सो(सा)मं, ठाविऊणेगच्छ (त्थ)वालयापत्थुलज्ज(ग), तओ वि उद्धरिउं पक्खेवाविओ
For Private And Personal Use Only