________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
श्रीभद्रेश्वरसूरिविरचिता य । न य पुच्छिया बलमित्त-भाणुमित्त त्ति । ठेहिं तेहिं पस(च्छ :)न्नमाणत्तो निग्विसिओ कालगज्जो । सो वि नत्तयासंघएणं (2) निग्गहत्त(त)णेण य तेसि वयणमवमन्निऊण ठिो न य पज्जोसवणं कुणइ । बलमित्तो वि भाणुसिरीए 'किं न जाणह गदह(हि)लवुत्ततं !, जेणावमाणेह माउल(ल)ग'मिति । भणिया पच्छत्ताविया पुणो मामयस्स कुणंति महंतमायरं अब्भुट्ठाणे(णा)इ ।
पतं :) च सहिउमस्स(स)कंतो म(ग)गाहरो नाम पुरोहिओ भणइ-देव ! सुद्धपासंडो एसो वेयाइवाहिरो। एवं च रण्णो पुरओ पुणो पुणो उल्ल(ल्लोवंतो सूरिणा निप्पट्टा(द)पसिणवागरणा(णो) को । ताहे खरयरमाविट्ठो पुरिहिओ न दंडेणेमेसि किंचि पुणिस्स(रिस्स!) ति चिंतिय रायाणुमंडलोवो(रायाणमंडलो)मएहिं विप्परिणामेइ, जहा-एएरिसे महागुभागा ता जेण पहेण मे(ते) गच्छंति तेणेव जस्स रण्णो (1) जणो गच्छइ पयाणि वा अइक्कमेइ तस्सासेयं महंतं हवइ । ता विसज्जेज्जंतु नियविसयाओ सरिणो। सोउं में कम्मदोसेणाइसुगि(णि)या बलमित्त-भाणुमित्ता । कराविया सरिनीसरणथं तेहिं सवम्मि नगरे भत्तपाणाणेसणा।
तं च नाउं पढमपाओ(उ)सि च्चिय निग्गया ओ(उ)ज्जेणीओ कालगसूरिणो । बहुपरिवारा य ते न नहिं तहिं न(नि)व्वहंति त्ति पट्ठिया पइट्ठाणपुरं । जाणावियं चाणागयमेव तहं ते च्चिय संघस्स जावाहमागच्छामि ताव तुब्मेहि न कायव्वं पज्जोसवणं ।
__तत्थ य सालवाहणो राया। सो य सावगो त्ति । कालगव्व(ज्ज)में सोउं निग्गउँ(ओ) समुहो समणसंघो य । तउ महाविभूईए पविट्ठो पइटाणं कालगज्जो । भणियं चाणेण-भइवयसुद्धपंचमी[ए] कोरओ(उ) पज्जोसवणं । पडिवन्नं च तं समणसंघेण । सालवाहणो य राया परमसावओ पज्जोसवणाइ धम्मदिवसे विसेसओ जिणवंदणाइ किच्चं कुणइ । इओ य तत्थ देसरूढीए कीरइ भद्दवयसुक्कपंचमीए पढममिंदमहारंभो। तं च जणो निधि (न विणा णिवं कुणइ त्ति, तस्स न होइ पज्जोसवणु(ण)धम्माणुट्ठाणं । तओ सालवाहणेण भणिओ कालगसूरी-भयवं ! चलिओ लोयववहारो त्ति, चालिउ न तीरइ इ(ई)दमहारंभो, न य मं विणा कुणंति लोया, ताणुग्गहं काउं कुणह छट्टीए पज्जोसवणं, जेणाहमवि पहुच्चामि । सूरीहिं भणिय-महाराय ! न जुत्तमेयं । जओ आसाढपुषिणमाए कायव्वं ताव पज्जोसवणं । अह केणावि रायविदुगराणेण ताए न कयं ता कायव्वं पुरओ कण्हदसमीए । तओ वियलितं सावणसुद्धपंचमीए । तओ वि पुरं पुषिणमाए, तओ वि कण्ण(ण्ह)दसमीए । तओ विट्ठालियं कायव्वमवस्सं भद्दवयसुद्धपंचमीए, न परओ ति जिणाणा। तओ रण्णा भणियं-भयवं ! ता कीरउ चउत्थीए पज्जोसवणं । सूरीहिं भणियं-एवं होउ । ताहे चउत्थी[ए] चेव कयं पज्जोसवणं । एवं च जुगप्पहाणा(णे)हिं कालगज्जेहिं कारणेण जा पवत्तिया चउत्थी सा चेवाणुमया सव्वसाहणं जाण[ह !] त्ति।
[तओ] रण्णा भणियाओ अंतेउरियाओ, जहा-तुम्भे पक्खियपडिकमणत्थममावसाए काऊणोवबासं पा(प)डिववा(या)ए सव्वखजभोजविहीहिं साहवो उत्तरपारणए पडिलाभेत्ता पारेज्जह । ताहिं पि तहेव 'कए पज्जोसवणाए अट्टम्मि (अट्ठममिति) काउं पडिवयाए जायमुत्तरपारणयं । तं च सव्वलोगेहिं कयं ति तप्पभिई मरहट्ठविसए समणमूहवो(समणप्नो) नाम छणो पवत्तो त्ति । पवत्तियं च भणिस्समाणेणं भ[व] विरहरिणो(णा) संपयसाहूणं अट्ठमतवकरणासत्ति पेच्छंतेण तइयाए उत्तरपारणयं । किं च--
अस्थि उज्जेणीए बहुसीसपरिवारो कालगो नाम सूरी । न य से सा(सी)से चोइया. वि पढणसवणाइकिरियासु पवर्तते । तओ सूरी राईए पसुत्ती(त्ता) चेव ते मोत्तुं सेजायरस्सेगस्स साहियसब्भावो पयट्टो सुवण्णभूमि । जत्थ य किर
For Private And Personal Use Only