________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा। (६) बहुदिह्रो नयनिउणो, पिओयचउ (पियंवओ ?) सुस्सरा(रो) तओनिरओ ।
सुसरीरो सुप्पइहो, वाई आणंदओ वोक्खो ॥३॥ (७) गंभीरो अणुवत्ती, पडिवन्नपालओ थिरो।
उचियण्णू सूरीणं, छत्तीसगुणा [इमे] होति ॥४॥
अत्थे(स्थि) य तत्थेव कालगायरियभगिणी रूववई व निम्मलसीला सीलमई नाम तवस्सिणी । सा य कयाइ बच्चंती बाहि तप्पएसगामिणा दिदा गहिल्लरण्णा । अज्झोववण्णेण य अणिच्छंती वि बला नेवि(नीया) अंतेउरं । साहिया तवस्सिणे(णी)हिं कालगसूरीणं वत्ता । तेहि वि गंतुं सयं भणिउ राया जहा-न जुत्तं पुहवीपालाणमेरिसं ववसिउं ता मुंचह तवस्सिणि । रण्णावि करिस्स चिंतिउत्तं निव्वत्ते (१) ।
सूरीहिं मेल्लित्त साहियं तं संघस्स । तेणावि बहुहा भणिओ राया । न या(य) किं पि पडिवजइ तो दरिसणकजुज्जओ रुट्ठो । भइ(ज)कालओ पइण्णं करेइ जहा-जइ गद्दहल्लि(हिल्ल)रायाणं रजओ न उम्मूलेमि, तो पवयणसंजमोवघायगाणं तदुवेस्खगाण य गइं गच्छामि । ताहे कालगज्जो कवडेणुम्मत्तलीहूओ तिग-चउक्क-(च)ञ्चरमहाजणटाणेसु इमं [पलवं] तो हिंडइ । जइ गहिल्लो राया तो किं ! जइ सुनिविट्ठा पुरी तो किं ! जइ जणो सुवेसो भा(तो) किं ! जइ हिंडामो वयं भिक्खं [तो कि !], जइ सुवनदेसे वसामि तो किं ! एवं च बहुप्पयारं जणं भावेउं का[ग] जो पारसकूलं गओ।
तत्थ य साहाणुसाहिणो महारायस्स सेवगो साही नाम राया । तं च समल्लीणो सूरी निमित्ताईहिं आवजेई । अण्णया य साहिस्स साहाणुसाहिण(णा) कम्हि हिं (वि) कारणे रुटेण कट्टारिगा सुटेओ पेसिया (1) लेहेहिं तम(म्म)ज्ये बहा सा(सी)समेयाए नियंछिदियध्वं ति।
दट्टुं चेमं विमा(म)णो संजाओ साही । स(प )रूवेइ कालगजस्स । तेणावि भणिो मा अप्पाणं मारेहि(हि) । साहिणा भणियं-परमसामिणा रुटेण एत्थ अस्थिउ न तीरइ । कालगज्जेण भणियं-रोहेमो गहिल्लरायाणं ।
ताहे जे गडहिल्लेणो(णा)वमाणिया लाडरो(रा)याणो अण्णे य ते मिलिउं सव्वेहिं पि रोहिया उज्जेणी । तत्यंतरम्मि य गडहिल्लेण य सुइभूइणा होउं स(सु)मरिया गद्दहिविज्जा । अवयरिया य सा गदह(ही)रूवधारिणी । ठविया एगम्मि महारगो(ट्टालगे) परक्लाभिमुहो(हा)। तन्विसेसारोहणा(ण)त्थं चेगस्थ वि गडहिल्लो भट्ठमभत्तोववासी । तं च तहाराहगं नाउं कालगज्जेणाणागयमेव निरोवियं गदहिसंमुहं दक्खाणं सहवेहि (हि)जोहाणमठुत्तरसरं, भणियं च जया(हा)एसा गद्दही नानि(:)हिउकामा तया मुहं पसारेही, जाव य सई न करेइ ताव समकालमेईए मुहं सरेहिं तुम्मे पुरिज्जह । तेहि वि जोहि (हे)हिं तहेव कयं । ताहे सा वाणमंतरी तत्थ गडहिल्लस्सोवरि हगिउँ लत्ताहिं य हेतुं गया सट्टाणं । तन्विरहिओ अबलि त्ति ओमूल्लि(लि)ओ गरहिल्लो । गहिया उज्जेणी । एवं च पुण्णपइण्णो कालगसूरी तं भगिणिं पुणरवि संजमे ठवित्ता विहरि[ओ] म(अन्नवु(त्थु)जयविहारेणं ॥ .
साहिप्पमुहराणएहिं चाहिसित्तो उज्जो(जे)णोए कालगरिम(भा)णेज्जो घ(ब)लमित्तो नाम राया। तकनि?भाया य भाणुमे(मि)त्तो नामाहिसित्तो जुवराया। तेसिं च भगिणी भाणुसिरी नाम | तीसे पुत्तो बल(ल)भाण नाम । सो य पगयभइविणी[य]याए साइ पज्ज(ज्जु)वासइ । पत्तो पुणो विहरतो बरिसयालासण्णमुज्जेणिं कालासूरी । बहुमणिमो रायाईहिं तम्मझे जोगो ति विसेमउ(ओ) साहिउ सूरीहिं बिल]भाणुणो धम्मो । तं च सोउं संबुद्धो, पन्याविभो
For Private And Personal Use Only