________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१४]
श्रीरामभद्रविरचिता कालिकाचार्यकथा ।
रचनासंवत् १३ शताब्दि ] जगद्वन्यो महानन्दकन्दकन्दलनाम्बुदः । दधादमन्दमानन्द, देवः श्रीज्ञातनन्दनः ॥१॥ श्रीजयप्रभसूरिभ्योऽनूचानेभ्यो यथाश्रुतम् । यथाऽऽगमेभ्यश्च तथा, वक्ष्ये पर्युषणास्थितिम् ॥२॥ रमामिरिव रामाभिः, मुरैरिव नरैर्युतम् । अस्त्यत्र भारते वर्षे, धरावासाभिधं पुरम् ॥३॥ विक्रान्तरिदुर्वारसमराध्वरदीक्षितः ।। वैरिसिंह इति ख्यातस्तत्राऽऽसीत् पृथिवीपतिः ॥४॥ तस्यातिवर्यसौदर्यनिर्जिताऽमरमुन्दरी । अभूत् पट्टमहादेवी, विश्रुता सुरसुन्दरी ॥५॥ दानशौण्डः साहसिकः, सांयुगीनः प्रसन्नधीः । सदुद्वहोऽभूद् विख्यातः, कुमारः कालकाभिधः ॥६॥ सोऽन्यदा वाहकेलीतः, प्रत्यावृत्तो वनस्थितम् । गुणाकराभिधं सरिमपश्यत् प्रणनाम च ॥७॥ धर्म तेभ्यः समाकर्ण्य, जातचारित्रधीस्ततः । गत्वा गेहं स्वबन्धूंश्च, मोचयित्वा महाग्रहात् ॥८॥ स्रेस्तस्यैव पादान्ते, क्षत्राणां पञ्चभिः शतैः । स्वस्वत्रा च सरस्वत्या, युक्तः सोऽथाऽग्रहीद् व्रतम् ॥९॥ गीतार्थोऽधीतसिद्धान्तः, शमी संपन्नसद्गुणः । स स्वगच्छाधिपश्चक्रे, श्रीगुणाकरमूरिभिः ॥१०॥ अथाऽसौ कालिकाचार्यः, कुञ्जरः कलभैरिव । अनगारैः परीतः स्वैर्विजहार वसुन्धराम् ॥११॥ शासनस्योन्नतिं कुर्वन् , उर्वी च प्रतिबोधयन् । उज्जयिन्यामगाद् चा(वा) योद्याने च समवासरत् ॥१२॥ आगत्याऽऽगत्य पौराश्च, सूरीणामन्तिकेऽन्वहम् । घृण्वन्ति देशनां सम्यग् , भववैराग्यवर्शिनीम् ॥१३॥
For Private And Personal Use Only