________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा।
१२७ (4) विदेहेऽन्येधुरासाथ, स्वःस्वामी सीमन्धरं जिनम् । नन्तुं गतो निगोदानां, व्याख्यानमशृणोद् वृषा ॥७६।। अपृच्छच्च प्रभो! वर्षे, भारते सांप्रतं हि कः ? । एवं विचारकनाथ ! कालकाचार्यमूचिवान् ॥७७॥ बुद्धब्राह्मणरूपेण, शक्रेणागत्य मूरिराट् । पृष्टो निगोदव्याख्यानं, जिनेन्द्रवदचीकथत् ॥७॥ पुनः शक्रो जगावायुः, कियद् वद मम प्रभो ! । सरिरुचे श्रुतज्ञानाब्धेरिन्द्रस्त्वम्भुप्रभुः ॥७९॥ तनिशम्यात्मनो रूपं, प्रकटीकृत्य मासुरम् । कृताञ्जलियंतिप्रष्ठं, हृष्टस्तुष्टाव वासवः ॥८॥ जय प्रवचनाधार !, जय ज्ञानवदग्रणीः । जय सीमन्धरजिनस्तुत ! श्रीमन् ! नमोऽस्तु ते ॥८॥ इति स्तुत्वाऽन्यतो द्वारं, शय्याया विरचय्य सः । देवानामधिपः स्वीयं, देवलोकमशिश्रियत् ॥८२॥ श्रीसूरयोऽपि प्रतियोधितावनी___जनाः प्रक्लुप्ताऽनशनाः समाधिना । आयुः प्रपाल्य त्रिदशाधिपादिका__ मरमबोधार्थमिवाश्रयद् दिवम् ।।८३॥
___ इति श्रीकालिकाचार्यकथा समाप्ता ॥ पत्तनस्थहेमचन्द्राचार्यज्ञानमन्दिरभाण्डागारस्य डा. नं. १३१ प्र. नं. ३९९८ आदर्श श्लोकोऽयमधिको दृश्यते--
यावन्जिनमतं यावत् , सुमेरुधरणीधरः ।
तावद् कालकसूरीन्द्रकथेयं अवि नन्दत्तात् ॥४४॥ अस्याः प्रतेरेवान्ते पुष्पिकासहितं लिखितमिदम्
इति श्रीकालिकाचार्यकथा समाप्ता ॥ इयं कथा श्रीकालिकाचार्यस्य देवेन्द्रसूरिणा विरचिता । नक्षत्राक्षतपूरित० ॥१॥
संवत् १५२५ वर्षे शाके १३९० ज्येष्ठमासे कृष्णपक्षे षष्ठीदिने शुक्रवासरे श्रवणनक्षत्रे ऐन्द्रनामयोगे माजन्यपुरवरे सुरत्राणमहमूदराज्यप्रवर्त्तमाने श्री................ [ अतः परं हरितालप्रयोगेण प्रभ्रष्टान्यक्षराणि]
For Private And Personal Use Only