________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२१] श्रीदेवकल्लोलमुनिविरचिता कालिकाचार्यकथा।
[ रचनासंवत् १५१]
स्वकीयं गुरुमानम्य, पुनः श्रीश्रुत्तदेवताम् । वयोः प्रसादमासाद्य, कालिकाचार्य(कार्यकयां हुवे ॥१॥ अस्तीह भारते वर्षे, धारावासं पुरं महत् । वापी-कूप-प्रपाऽऽराप-सरोवरविराजितम् ॥२॥ श्रीमहेभ्य-महाराज-समाजसमलङ्कृतः । वैरिसिंघो(हो) नृपस्तत्र, वैरिवारनिवारणः ॥३॥ तस्य पत्नी सती रम्भासुन्दरी सुरसुन्दरी । सचरित्रस्तयो पुत्रः, संजातः कालिकाभिधः ॥४॥ विचाराञ्चारचतुरः, मुभगो विनयी नयी । पियंकको नामिमानी, मजापालोऽतिसाहसी ॥५॥ सोऽन्यदा निर्गतो बाबोधाने क्रीडितुमादरात् । निर्विभो(णोऽभूदसौ बायतुराँस्त्वरमान् नृपः ॥६॥ सहकारतरोमूले, निविष्टो राजसूः स्वयम् । पश्यन्नितस्ततः स्वैरं, सोऽश्रू(श्री)पीन्मधुरध्वनिम् ॥७॥ सेवकं प्रेक्ष(य) विज्ञाय, गत्वा तत्र समुत्सुकः । मुनिभिः भविक साई, ददर्श स गुरुं तदा H८|| स तं प्रदक्षिणीकृत्योपविश्योचितभूतळम् । श्रीमाइगुणन्धसऽऽचार्यदेशनामणोदिति ॥९॥ असारः सर्वसंसारः, कोऽपि कस्य न क्लमः । पिता माता स्वसा भ्राताऽऽसन् ते ते स्वार्थवल्लभाः ॥१०॥ इत्येतस्य गुरोर्वाचं, श्रुत्वा वैराम्पमाप्तवान् । पितॄनापृच्छश्य तत्कालं, कुमारो व्रतमग्रहीत् ॥११॥ कालेन कियता विद्वान् , संजातः कालिको यतिः । आय गुणन्धराचार्यैः, स्वपदें स्थापितो मुदा ॥१२॥ ततः श्रीकालिकाचार्याः, साधु-साध्वीं समन्विताः । विजई (इ.) प्रतिबोधार्था(य)मुज्जेणी नगरी प्रति ॥१३॥ ४७
For Private And Personal Use Only