________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवकल्लोलमुनिविरचिता
गर्दभिल्लो नृपस्तत्र, परस्त्रीरूपलालसः । प्रपालयति साम्राज्यं, दुःमधर्षः परंदमः ॥१४॥ अन्यदा कालिकाचार्यः, स्वसारं श्रीसरस्वतीम् । राजमार्गेऽभिगच्छन्ती, गुरुवन्दनहतवे ॥१५॥ एनामन्तःपुरे शीघं, भो ! भो ! नयति(तु) निर्भयो । इत्युक्ते तेन भूपेन, सेवकैस्तैस्तथाकृतम् ॥१६॥ हा भ्रात ! कालिकाचार्य !, रक्ष मां करुणानिधे! । त्वां विनाऽहं कथं तिष्ठे, पाढं विलपतीत्यसौ ॥१७॥ मध्येपुरं जनरेतव, श्रुत्वा हाहारवः कृतः ।। सरिणाऽपीति विज्ञाय, संघचाऽऽकारितस्ततः ॥१८॥ स्ववृत्तान्तोऽस्य तैः प्रोक्ता, प्रत्युक्तं श्रावकैरिति । तत्रैकशो वयं यामो, राजवेश्मनि सद्गुरो ! ॥१९॥ उपभूपं गतैः श्राद्धैविज्ञप्तस्तैर्धराधवः । भूपनि(नि) टिता वादं, मूरिपाचे समेऽन्वगुः ॥२०॥ स [त]तः सरिरुत्थाय, सशिष्यो नृपसद्मनि । गत्वा भूपालमाचक्षे, सुधामधुकिरा गिरा ॥२१॥ यदि चन्द्रमसो वहिः, भानुतश्चेत् तमो भवेत् । सीमालोप: समुद्रात स्यात् , प्रजायास्तहि का गति ? ॥२२॥ तपोवनानि रक्षन्ति, राजानो ज्ञा(न्या)यमार्ग(नि)णः । यथा कृषीब(व)ला हर्षाद, स्वक्षेत्राणि प्रयत्नतः ॥२३॥ अतस्त्वं लोकपालोऽसि, देहि साध्वी कृपां कुरु । इत्युक्ते भूपसंकेतात् , पुंभिनिवा(वा)सितो मुनिः ॥२४॥ कोपेन पौषधागारमायातः संघमाहयत् । प्रतिज्ञां सोऽकरोदेना, गर्दभिल्लं नृपं यदि ॥२५॥ नोत्वनामि समूलं तं, जगतां पस्पि(श्य)तां सताम् । तदा पापात्मनां यामि, गतिं दुस्सहदुःखदाम् ॥२६॥ [ युग्मम् ] ॥ उदित्वे(त्वैवं ततः सूरि[:], स्वसामोल्वणं वचः । परिवारं च वेषं च, संघहस्ते समर्पयत् ॥२७॥ वेषान्तरं विधायाऽथ, तदानीं गृथ(प्रथि)लोऽभवत् । एवं वदन् स बभ्राम, महापथचतुष्पये ॥२८॥ चे गर्दभिल्लो भूपालः, समर्थः सर्वदिग्पतिः । अहं भिक्षाचरोऽस्म(स्मी)ति, तदा कि 'जातमेव हि ॥२९॥ किश्चिद् विचिन्त्य चित्ते स्वे, नगरानिगरा(रगा)द् पहिः । कियद्भिदिवसैदर, शकलं ययो यतिः ॥३०॥
For Private And Personal Use Only