________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
श्रीमाणिक्यसूरिविरचिता मुधेव स्वादु सद्धर्मरचनं वचन(न) क ते । क कालकगुरोर्वाचो, गताकृति-वयःस्मृतेः ॥८७॥ इतः शय्यातरश्रादाद् , गुरुशुद्धिमवाप्यते । तत्र जग्मुस्त्वराः शिष्याः, खे द्रुमो दुर(द्रुत?)मानसाः (१) ॥८॥ परिवार तमायान्तं, वीक्ष्य सागरसूरयः । उत्यातुफामास्तन्मुख्यैर्निषिद्धाः साधुसाधुभिः ॥८९॥ मरिं नत्वा यथास्थानमासीनेषु महात्मम् । पहिभूमेः क्षणात् तावत्, कालकाचार्य आययौ ॥१०॥ अभ्युत्थानक्रियापूर्व, जन्मापूर्वमिवाऽऽदरात् । गुरुं गुरुमुदो नेमुर्मुनयो बहुमानतः ॥११॥ ज्ञात्वा सागरचन्द्रोऽपि, मुनीन्द्रं कालकाभिधम् । क्षमयामास सद्भक्तिवीडाऽवनतकन्धरः ॥१२॥ घालुकाकणदृष्टान्ताद्, गुणहानि प्रदर्शयन् । प्रबोध्य सागरचन्द्राऽऽख्यं, विजहारान्यतो गुरुः ॥१३॥
सौधर्मेन्द्रोऽन्यदाऽपृच्छत् सीमन्धरजिनेश्वरम् । निगोदजीवव्याख्यान, जिनेनापि निवेदितम् ॥१४॥ पपच्छैवं पुनः शक्रो, भगवन् ! कोऽपि भारते । एवंविधं निगोदानां, व्याख्यानं वेत्ति किं न वा? ॥९॥ जिनेन्द्रः स्माऽऽह, देवेन्द्र ! सांपतं कालकामिधः । जानाति जिनधम्मकधीरो गणधरस्त्विदम् ॥१६॥ जराजर्जरितं विमरूपं कृत्वा पुरन्दरः । तत्परीक्षार्थमायासीद, कालकाचार्यसंनिधौ ॥१७॥ तत्मश्नतो निगोदानां, व्याख्यानमकरोद् गुरुः । विस्मयादय विमोऽयमप्राक्षीदायुरात्मनः ॥९८॥ श्रुतज्ञानोपयोगेन, परिक्षाय कुशाप्रधीः । भवान् भास्वान् सूरेन्द्रव(प), जगादेति जि(य)तीधरः ॥१९॥ तुष्टाव तं स्फुटीभूय, देवराजोऽतिरञ्जितः । कलिकालस्तु(ले तु) सर्वज्ञ[:] कालकाचार्य ! ते नमः ॥१०॥ तं नत्वाऽऽनम्य सौधर्म, सौधर्माधिपतिर्ययौ । अन्तेऽनशनमापन्न[:], पाप सूरित्रिविष्टपम् ॥१०॥ यो गर्दभिल्लं जगदेकमल्लं, समूलमुन्मूलयति स्म राज्यात् । आनीतवान् पर्युषणाऽऽख्यपर्व, दिने चतुर्थ्यास गुरु श्रिये वः ॥१०२॥
इति श्रीमाणिक्यसूरिविरचिता कालकाचार्यकथा ।
For Private And Personal Use Only