________________
Shri Mahavir Jain Aradhana Kendra
१२४
www.kobatirth.org
श्री देवेन्द्रसूरिविरचिता
सूरिराह सुहृद्यर्थ, मा प्राणत्यागमातनु । तानेकत्र मेलयित्वा चल मालवकं प्रति ॥२८॥ तथाकृते सूरिणा च तैव तन्त्रयुतैः सह । शाखि सिन्धुनदीं तीर्त्वा, सुराष्ट्राराट्रमासदत् ॥ २९ ॥ art तत्र जलोत्फाले, वर्षाकाले समागते । सैन्यवासान् वितीर्यासौ, मुख्यशाखिरवास्थितः ॥ ३०॥ तलक्ष्मीमसहमान इवायाते फळाकुले । शरत्कालेऽवदत् सूरिर्भो ! भोवलत वेगतः ||३१| द्रव्याभावात् कथमग्रे, गम्यते तैरितीरिते । चूर्णयुक्त्येष्टिकापार्क, रैमयं चक्रवान् गुरुः ||३२|| ततो हृष्टाः शकप्रष्ठाः, षण्णवत्या विभागकैः । स्वर्णमादाय चलिता गताश्रोज्जयिनीं पुरीम् ॥३३॥ ससैन्यो गर्छभिल्लोsपि, नगर्या निर्ययौ ततः । शाखि भूधवयोर्युद्धं जातं राम- दशास्यवत् ॥ ३४ ॥ राज्ञा शाखिभिया भेजे, फेरुणेव पुरन्दरी । ततस्ते शाखयोऽयुध्यन्, गढस्यैः सुभटैः सह ||३५|| रणो नाथेति तैरुक्तः, सूरिः श्यामाष्टमीं जग । तत् पश्यत कापि खरीं, साधयन्तं नृपाधमम् ॥३६॥ पश्यन्तस्ते तथारूपं, भूपं प्रेक्ष्यावदद् गुरोः । सोऽप्याह रासभी शब्द, विधात्र्याराधिता सती ||३७|| शब्दश्रवाद् विचैतन्यं, सैन्यं सर्वे भविष्यति । तद् द्विगव्यूतिपरतो, नयत द्विपदादिकम् ||३८|| मत्पार्श्वेऽष्टाधिकशतं योधानां शब्दवेधिनाम् । सज्जीकुरुत तैरप्येवं कृतं सूरिभाषितम् ||३९|| यावद्रावकृते खर्या, दूरमुत्पाटितं मुखम् । विशिखैः पूरितं तावच्छाखिभिः सूरिशिक्षया ॥ ४० ॥ गतशक्तिस्ततो रुष्टा, रासभी भूपमूर्द्धनि । कृत्वा मूत्रं पुरीषं च, हादिनीव तिरोदधे ॥४१॥ इयदेवास्य सामर्थ्यमित्युक्ताः सूरिणा शकाः । मङ्क्त्वा पुरीं गईभिलं, बद्ध्वा निन्युः गुरोः पुरः || ४२ || सूरयोsप्यलपन् पाप !, भवता हठतस्तदा । यः समारोपितः साध्वीशीलभङ्गमहीरुह! ||४३ ॥ संघवागन्यथाकारिनीरपूरेण चोक्षितः । तस्यैष तेऽधुना राज्यापभ्रंशः कुसुमोनमः || ४४ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir