________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
कालिकाचार्यकथा । साध्वीयुताऽन्यदा सूरिनिनसायै सरस्वती । पथि व्रजन्ती भूपेन, गई भिल्लेन वीक्षिता ॥१२॥ तद्रूपाक्षिप्तचित्तः स दसा(शा)स्य इव जानकीम् । भ्रात! मां रक्ष रक्षेति, जल्पन्ती तामपाहरत् ॥१३॥ तच्छत्वा चिन्तया चान्ता, सूरि पसा ययौ । पोचे च नृपते ! न्यायपथस्थाः पृथिवीभुजः ॥१४॥ तदेनां लिङ्गिनी मुश्च, सन्ति तेऽत्यद्भुताः खियः । इत्युक्तोऽपि धरामानिरजनिष्ट स मौनभाछ ॥१५॥ संघस्यापि वचस्तेन, नामन्यत ततो मुनिः । ये संघपत्यनीकाघाश्छेद्यास्ते विषवृक्षवत् ॥१६॥ ध्यात्वेति संघां विदधे, भोः ! भोः ! शृणुत पार्षद ! । नृपो मयाऽयमुन्मूल्य, पवनेनेव भूरुहः ॥१७॥ ततो निर्गत्य गच्छस्य, शिक्षां दत्त्वा स्वयं गुरुः । विधाय अथिलवेषं, बालकैः परितो वृतः ॥१८॥ यदि गईभिल्लो राजा, श्रीमाज्यं राज्यमस्य वा । ततः किमित्यादि जल्पन् , भ्रमति स्म पदे पदे ॥१९॥ युग्मम् ॥ तत् ताशी सूर्यवस्था, प्रेक्ष्यामात्यादिभिर्नृपः । विज्ञप्तोऽपि न तद्वाक्यं, मेने प्रत्युत रोषभाक् ॥२०॥ तमत्वा रासभीविद्याबलवान् नापरैर्नृपैः । जीयतेऽयमिति ध्यात्वा, शककूलमगान्मुनिः ॥२१॥ तत्र मन्त्रादिकलयाऽऽवजितो गुरुपुङ्गवैः । शाखिरेकोऽभवच्छुद्धश्राद्धवद् भक्तितत्परः ॥२२॥ अथ शाखिमभोः कश्चित् , दूतः शाखिपुरोऽमुचत् । यमजिहामिव माणिमाणितान्तकरी धुरीम् ॥२३॥ तद् वीक्षतोऽतिविच्छाये, तस्मिन् मूरिजंगी सुहत् ! । किं खिन्नः स जगावस्मात , स्वामी रुष्टो ममोपरि ॥२४॥ सोऽन्येषामपि किं रुष्ट इत्युक्ते मूरिणा शकः । । आचख्यौ क्षुरिकायां षण्णवत्यको विलोक्यते ॥२५॥ तदन्यपश्चनवतिशाखिवन्दे रुरोष सा । सरिः श्रुत्वेति दथ्यौ मे, वाञ्छितद्रुफलंगमी ॥२६॥ नीचे(च)रूचे च मित्रासु, पृच्छ के ते ततः शकः । दूताव तदाख्या ज्ञाना, तं म्पसृज[द्] दानपूर्वकम् ॥२७॥
For Private And Personal Use Only