SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कालिकाचार्यकथा-संस्कृत — गुर्जरविभागः । [१३] श्रीदेवेन्द्रसूरिविरचिता कालिकाचार्यकथा | ( रचनासंवत् १३ शताब्दि ) श्रीवर्द्धमानमानम्य, कालकः कथां ब्रुवे । पश्चमीततुर्थ्यां च यश्चक्रे पर्युषणामहम् ॥१॥ ste जम्बूद्वीपश्रीनेत्रे क्षेत्रेऽस्ति भारते । धारावासं पुरं यत्र, जनः सर्वोऽपि धार्मिकः ॥ २ ॥ तत्रारिकरिसिंहोऽभूद्, बैरिसिंहो नृपोऽस्य तु । राज्ञी रूपजिताऽमर्त्यसुन्दरी सुरसुन्दरी ||३|| तयोः सर्वगुणाधारः कुमारः कालकाहयः । सरस्वत्यनुजा चास्य, प्रज्ञाऽपास्तसरस्वती ॥४॥ क्रीडार्थमन्यदोद्यानं, मित्रपञ्चशतीवृतः । हयारूढः कुमारोऽगाज्जयन्त इव नन्दनम् ||५|| तत्र दिक्कुमुदानन्दप्रदमिन्दुमिवारकौ । गुणाकरगुरुं दृष्ट्वा ववन्दे निषसाद च ||६|| ततः संसारवैराग्यकारिणीं धर्मदेशनाम् । श्रुत्वा कुमारश्चारित्रसाम्राज्योत्कण्ठितोऽभवत् ॥७॥ अथो कथञ्चित् पितरौ, मुत्कलाप्य नृपाङ्गभूः । स्वस्वमित्रयुतः सुरै (रे) रत्नमिवाददे ||८|| क्रमेणाधीत सिद्धान्तः, कालकर्षिः निजे पदे । गुरुणा स्थापितो यस्माद् गुणगौरवकारणम् ॥९॥ अथ श्रीकालिकाचार्य:, सूर्यवत् सपरिच्छदः । भव्याजबोधं विदधय्य, ययाबुज्जयिनीं पुरीम् ॥ १० ॥ तत्र लोकच कोरौघान् देशना मतदानतः । तमो निरस्य सूरीन्दुदितानुदपादयन ॥ ११॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy