________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कालिकाचार्यकथा-संस्कृत — गुर्जरविभागः ।
[१३] श्रीदेवेन्द्रसूरिविरचिता कालिकाचार्यकथा |
( रचनासंवत् १३ शताब्दि )
श्रीवर्द्धमानमानम्य, कालकः कथां ब्रुवे । पश्चमीततुर्थ्यां च यश्चक्रे पर्युषणामहम् ॥१॥ ste जम्बूद्वीपश्रीनेत्रे क्षेत्रेऽस्ति भारते । धारावासं पुरं यत्र, जनः सर्वोऽपि धार्मिकः ॥ २ ॥ तत्रारिकरिसिंहोऽभूद्, बैरिसिंहो नृपोऽस्य तु । राज्ञी रूपजिताऽमर्त्यसुन्दरी सुरसुन्दरी ||३|| तयोः सर्वगुणाधारः कुमारः कालकाहयः । सरस्वत्यनुजा चास्य, प्रज्ञाऽपास्तसरस्वती ॥४॥ क्रीडार्थमन्यदोद्यानं, मित्रपञ्चशतीवृतः । हयारूढः कुमारोऽगाज्जयन्त इव नन्दनम् ||५|| तत्र दिक्कुमुदानन्दप्रदमिन्दुमिवारकौ । गुणाकरगुरुं दृष्ट्वा ववन्दे निषसाद च ||६|| ततः संसारवैराग्यकारिणीं धर्मदेशनाम् । श्रुत्वा कुमारश्चारित्रसाम्राज्योत्कण्ठितोऽभवत् ॥७॥ अथो कथञ्चित् पितरौ, मुत्कलाप्य नृपाङ्गभूः । स्वस्वमित्रयुतः सुरै (रे) रत्नमिवाददे ||८|| क्रमेणाधीत सिद्धान्तः, कालकर्षिः निजे पदे । गुरुणा स्थापितो यस्माद् गुणगौरवकारणम् ॥९॥ अथ श्रीकालिकाचार्य:, सूर्यवत् सपरिच्छदः । भव्याजबोधं विदधय्य, ययाबुज्जयिनीं पुरीम् ॥ १० ॥ तत्र लोकच कोरौघान् देशना मतदानतः । तमो निरस्य सूरीन्दुदितानुदपादयन ॥ ११॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only