________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा।
M आदर्शत उद्धृता प्रन्थकृत्प्रशस्तिः
श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः
क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चै
श्छायाश्रितपचुरनिर्वृतभव्यजन्तुः ॥१॥ जानादिकुसुमनिचितः, फलितः श्रीमन्मुनीन्द्रफलबन्दैः । कल्पद्रुम इव गच्छः, श्रीहर्षपुरीयनामाऽस्ति ॥२॥ एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपायोनिधि___ स्तुत्वानुकृतक्ष्माधरपतिः सौम्यत्वतारापतिः । सम्यग्ज्ञानविशुद्धसंयमपतिः खाचारचर्यानिधिः,
शान्तः श्रीजयसिंहसरिरभवनिःसङ्गचूडामणिः ॥३॥ रत्नाकरादिवैतस्मात् , शिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये, यद्गुणग्रहणोत्सुकः ॥४॥ श्रीवीरदेवविबुधैः, सन्मन्त्राधतिशयप्रवरतोयैः । यैर्दुम इव संसिक्तः, कस्तद्गुणकीर्तने विबुधः १ ॥५॥
तथाहि
आशा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं,
___ यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुधिनियंदुज्ज्वलवच पीयूषपानोधतै
गीवाणैरिव दुग्धसिन्धुमथने तृप्तिन लेभे जनैः ॥६॥ कृत्वा येन तपः सुदुष्करतरं विश्वं प्रबोध्य प्रभो
स्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं,
यस्याशास्वनिवारितं प्रचरति श्वेताम्बुगौरं यशः ॥७॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसंपर्कात् । अमरसरितेच सकलं पवित्रितं येन भुवनतलम् ॥८॥ विस्फूर्जत्कलिकालदुस्तरतमःसंतानलप्तस्थितिः,
सूर्येणेव विवेकभूधरशिरस्यासाध येनोदयम् । सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्णः समुद्योतितो,
मार्गः सोऽभयदेवसरिरमवत् तस्य प्रसिद्धोमिभिः ॥९॥ निजशिष्यलवश्रीहेमचन्द्रसूरेर्मुखेन वितिरियम् । सूत्रयुता तैरेव हि, विहिता श्रुतदेवतावचनात् ॥१०॥
For Private And Personal Use Only