________________
Shri Mahavir Jain Aradhana Kendra
९२
www.kobatirth.org
श्रीप्रभसूरिविरचिता
अह हंद महाणी ! हा, अह हा कालयरिपुंगव ! ।
मम सीलमहामणि इहा, हीरंतं ननु रक्ख रक्ख हा ! ||५|| इय विळवंती मयणाउरेण पावेण तेण गहिऊणं ।
वाण बला बाला, खेत्ता अंतेउरे अन् || ६ |
अह तं नाउँ सूरी, तत्थ गओ भणइ नेस नियधम्मो । चंदा अग्गी सूरा, तमो य जइ ता हओ लोओ ||७|| ता राय ! मुंच एयं, संघेण वि सो तहेत्र विभत्तो । तव्वयणं तम्मि विसं, जायं दुद्धं व सप्पमुहे ॥ ८ ॥ तो अवगणियवयैणो, सूरी करए इमं पन्नं तु । जइ नोमूलेम अहं, तोऽहं चिय संघपडिकूलो ॥९॥ एवं कयप्पइन्नो, निबं च विज्जा लुकडं मुणिउं । भम उम्मत्तवेसो, पइरिच्छमिमो चि चवमाणो ॥ १० ॥ यदि गुरुबलः सोऽयं राजा ततः किमतः परं,
यदि च नगरी सेयं रम्यो ततः किमतः परम् । स्वपिभि यदि वा शून्ये गेहे ततः किमतः परं,
प्रतिगृहमथो याचे भिक्षां ततः किमतः परम् ॥११॥ तं दहुं तहभूयं निवं तु बोहिंति मंति- सामंता । सो वि मण उवएसं, गंतूर्णं देह नियपिणो ॥ १२ ॥ वृत्तं तं तं नावं, सगकूलं सो गओ मुणी तत्थ । साहसाहिति निवो, सामंता साहिणो खाया ||१३|| साहिस्सेस्स पुरे, ठिओ मुणी तं च मंत-तंतेहिं । आवज्जर अणुदियहं, अहन्नया साहिणो तस्स || १४ || साहासाहिपहिओ, दूओ तत्थागओ छुरियहत्थो । तं पक्खिय विच्छायं, ठियं निबं पुच्छर सूरी ||१५|| सो सीसर मह एसो, खुद्दारसो य सामिणा पहिओ । तह अन्नेसिं अंका, पंचाणउईण साहीणं ॥ १६ ॥ भइ गुरु मा तप्पसु, मेलिय एसुत्थ साहिणो सव्वे ॥ वचहि हिंदुगदेसे, तेण वि सव्वं तदेव कयं ॥ १७॥ जावुत्तरितु सिंधु, पत्ता सोरमंडलं ताव ।
वासागमो पयट्टो, ठिया हु तत्थेव ते छेइ ||१८|| यत्र च वर्षागमे
सिरि (सि१) सुसुरो सूरो, सोसरा सरसी (सा? ) रसाः । सासारासासु सारासा, सरिमु सारसा सरं ॥ १९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२ णे, सू° L2 ३ • वं रईयप • D1, D2, L2 • णो राया L2 ५ वचहहिं DI, D2 ६भोL1, L2, D1, D2। ७ छाया - शिशिरांशुशूरः सूरः, सोषरा सरसा रखा । सासाराशासु खशीरा अस्वार्षुः सारसासरः ॥
For Private And Personal Use Only