________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । त्रिपक्षशुद्धा सुकृतेन लक्ष्मी, चक्रे स्वकीयां सफलां कृताम् । क्षेत्रेषु या सप्तसु काल उप्ता, भवेत् परोऽनन्तफळा सदैव ॥३॥ भावेन भक्ता मुनिरत्नसूरिपट्टोदयाद्रौ दिवसेश्वराय । भानन्दरत्नाभिधसूरये तं, श्रीपुस्तकं स्वस्तिकर ददौ च ॥४॥ न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । न चान्धता बुद्धिविहीनता च, ये वाचयन्तीह जिनस्य वाक्यम् ॥५॥ ये लेखयन्ति जिनशासनपुस्तकानि,
व्याख्यानयन्ति च तथैव च वाचयन्ति । शृण्वन्ति रक्षणविधिं च समादधानाः
ते मर्त्यदेवसि(शि)वसौख्यफलं लभन्ते ॥६॥ व्याजेषु द्विगुणं प्रोक्तं, व्यवसाये चतुर्गुणम् ।। ऊषौ अवगुणं मोक्तं, पात्रेऽनन्तगणं भवेत् ॥७॥
इति प्रशस्तिः ॥ संवत् १५६० वर्षे सन्म(न्मु)हते स्वगुरु(र)वे पुस्तकं ददौ ॥ शुभं भवतु ॥ कल्याणं भवतु ॥ श्रीः ॥
श्रीधर्मप्रभसूरिविरचितं कालिकाचार्यकथानकम् ॥
[ रचनासंवत् १३९८ ]
॥ अहम् ॥ नयरम्मि धरावासे, आसी सिरिवहरसिंहरायस्स । पुत्तो कालयकुमरो, देवीसुरसुंदरीजाओ ॥१॥ सो पत्तो कीलाए, सज्जाणे अन्नया य धम्मकहं । सुणिय गुणागरगुरुणो, पासे पडिवजई दिक्खं ॥२॥ उविओ य सो गुरूहिं, सूरिपए णेगसीसपरियरिओ । विहरंतो उज्जेणि, पत्तो अह तस्स लहुभइणी ॥३॥ सह साहुणीहिं तत्य य महासई सरसइ ति संपत्ता । बहि वियरंती दिहा, निवेण सा गद्दभिल्लेण ॥४॥ विहरती DIL
For Private And Personal Use Only