________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीभावदेवसूरिविरचिता इय विक्खायमाहप्पो, वयं पालितु निम्मलं । पत्तो कालगसूरी वि, विहियाणसणो दिवं ॥९॥ ताण कालगसूरीण, वंमुप्पन्नेण निम्मिया । सरिणा भावदेवेण, एसा संखेवओ कहा ॥१९॥
इति श्रीकालिकाचार्यकथा म
शुभं भवतु ॥ठ॥ Cआदर्श प्रान्तोल्लिखितपुष्पिकेयम्
इति भावदेवसूरिनिर्मिता(तं) श्रीकालिकाचार्यकथानकम् ॥ शुभं भवतु ॥ अस्मिन्नेवादशेऽन्याक्षरैलिखितमिदम्
श्रीश्रीकल्पपुस्तकं ललेख्या(लिलेख ?) ॥ संवत् १४८१ वर्षे कार्तिकमासे शुक्लपक्षे ५ तिथौ गुरुवासरे श्रीश्रीहारिजगच्छे श्रीश्रीसिंघदत्तसूरिपडे श्रीश्रीशीलभद्रसरिस्तत्पट्टे श्रीश्रीमहेस्व(श्व)रसरिपट्टे श्रीश्रीमहेन्द्रसरिः॥ श्रीपुस्तकं चिरि(२) नन्दतु । श्रीश्रीश्री ॥ Dबादरों प्रान्तोल्लेखः
इति श्रीकालिकार्यकथा समाप्ता ॥ नक्षत्राक्षतपूरितं मरकतस्थालं विशालं नमः,
पीयूषथुतिनालिकेरकलितं चन्द्रमभाचन्दनम् । यावन्मेरुकरें गभस्तिकटके पत्ते धरित्रीवधू
स्तावनन्दतु धर्मकर्मनिरतः श्रीसंघभट्टारकः ॥१॥ D2आदर्शप्रान्ते पुष्पिका
इति श्रीभावदेवसूरिविरचितं श्रीकालिकाचार्यकथानकं समाप्तम् ॥ यादृशं पुस्तके दृष्ट, तादृशं लिखितं मया ।
यदि शुद्धशुद्ध वा, मम दोषो न दीयते ॥ संवत १४६७ वर्षे माघ शुदि १५ पूर्णिमायां गुरुवारे पुस्तिका लिखिता श्रीराजशेखरसूरीणाम् ॥ D3आदर्शान्ते ग्रन्थप्रशस्तिः
इति श्रीभावदेवाचार्यविरचितं श्रीकालिकाचार्यकथानकं संपूर्णम् ॥ श्रीमत्श्रीमालवंशः प्रवरगुणयुतः श्रेष्ठिसारिङ्गराजा,
श्रीअईद्धर्मभारौ(रो)धरे(द्धर)णधवलत्मौदधौरेयधीरः । तत्पुत्रो वंशमुक्तामणिरमलमना मण्डम(नो) पूरि कान्तः
तत्पुत्रा हेमयुक्ता विनयनयषियो मेगल सामल(ला)श्च ॥१॥ तेषां स्वसा रामतिनामधेया, सुश्राविका सा मुलसासमाना । श्रीकल्पसूत्रं समलेखयद् या, हर्षेण पष्टौ विधिपूर्वकाब्दे (१५६०) ॥२॥
For Private And Personal Use Only