SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ श्रीजिनदेवसूरिविरचिता तौ च पहित्य स्वामात्यमत्युत्कण्ठावशंनदौ । शकराजाननुज्ञाप्य, नयतां वपुरे गुरुन् ॥६३॥ बलभानु स्वजामेयं, भानुश्रीकुक्षिसंभवम् । पव्राज्य पाषं सूरिं, तत्रैवास्थापयन्नृपः ॥६॥ प्रभावनां विभाव्योच्चैः, पुरोधाः कृतमत्सरः । पुराऽपि निर्जितो वादे, रहो राजानमब्रवीत् ॥६५॥ अमी तपोधना यत्र, संचरन्ति महाशयाः । तत्र देव ! पदन्यासो, युष्माकं नैव युज्यते ॥६६॥ अभक्तिर्जायते ह्येवं, सा च श्रेयाममायिनी । मेष्यन्तेऽमी तदन्यत्र, विधाप्यानेषणां पुरे ॥६॥ एवमस्त्विति राज्ञोक्ते, कारिताऽनेषणा पुरे । विलोक्य तां समन्ताच, गुरुभ्यः साधबोऽवदन ॥६॥ पुरोहितस्य तत् सर्वे, ते विपश्य विजृम्भिवम् । अपयुष्यापि चलिताः, प्रतिष्ठानपुरं प्रति ॥६९॥ शातवाहनराजेन, कृताभिगमनोत्सवाः । तस्थुः सुखं पर्युषणापर्व तत्रान्यदाऽऽगमत् ॥७॥ तान् राजोवाच पश्चम्यां, देशेऽनेन्द्रमहो मवेत् । जनानुवृत्त्या गन्तव्यमस्माभिरपि तत्र च ॥७१॥ एवं च चैत्यपूजादेाघातः संभवेद् विधेः । पष्ठयां पर्युषणापर्व, तदिदं क्रियतां प्रभो ! ॥७२॥ स्वाम्याह राजन् ! पर्वेद, पञ्चमी नातिवर्तते । कारणापेक्षया त्वांगपि स्यादिति हि श्रुतम् ॥७३॥ चतुर्थ्यांमस्तु तद्येतदित्युक्ते भूभुजा प्रभुः । मेने तथेति भूपस्तु, मुदितो गृहमागमत् ॥७४॥ तदाघभूद् भाद्रशुद्धचतुथ्यों किल पर्व सत् । चतुर्दशीदिने चातुर्मासिकानि च जज्ञिरे ॥७५॥ अन्यदा कर्मदोषेण, शिष्याः कालकमभोः । दुर्विनीता अजायन्त, शिक्षाया अप्यगोचयः ॥७६॥ रात्रौ शय्यातरस्योक्त्वा, परमार्थ विद्यग्य तान् । निद्रागवान् प्रचलिताः, स्वयं कनखलं पति ॥७७।। For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy