________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७५
कालिकाचार्यकथा । अयाज्ञया मुनीन्द्रस्य, शकयोधाचतुर्दिशम् । नमरी वेष्टयामामुश्चन्द्रलेखां' घना इव ॥४७॥ अट्टालकेषु युद्धानि, समभूवन निरन्तरम् । तेऽन्यदाऽऽलोक्य शून्यांस्तान्. गुरवेऽकथयन्नथ ॥४८॥ षमस्याट्टालकाः शून्याः, कुतोऽद्य भगवनिति । पृष्टस्तैः स्पष्टमाचष्ट, गुरुर्विज्ञातकारणः ॥४९॥ अयं भो! गईभीविधां, पापात्मा युक्तिपूर्वकम् । कृष्णाष्टमी-चतुर्दश्योराराधयति सर्वदा ॥५०॥ सिद्धविधश्च भवतामजय्योऽयं भविष्यति । तद् गवेषयत कापि, वास्योपरि गईभीम् ॥५१॥ ते समालोक्य वा पोचुः, गुरवे सोऽऽप्यचीकथत् । द्विक्रोश्याः परतः सर्वे, सैन्यमेतद् विधीयताम् ॥५२॥ इयं हि रासभी शब्द, कुरुते देव्यधिष्ठिता । तमाफर्ण्य द्विषत्सैन्यं, वान्ताऽमृग् म्रियते ध्रुवम् ॥५३॥ अष्टोत्तरं शतं शब्दवेधिनामिह तिष्ठतु । तैः पूरणीयमिषुभिस्तस्या दिध्यनिषोर्मुखम् ॥५४॥ शकाः सूरिसमादिष्टमेतत् सर्व वितेनिरे । तथैव शब्दावसरे, तस्या आस्यमपूरयन् ॥५५॥ सा तु विधा समाविष्टा, दुधियस्तस्य भूपतेः । भूनि विण्मृत्रमाषाय, पलायामास रासभी ॥५६॥ सूरेरादेशतो वर्ष, भस्वा मध्ये प्रविश्य च । जीवग्राहं गृहीत्वा तमुपनिन्युर्गुरोः पुरः ॥५७॥ गुरुणा बोध्यमानोऽपि, यदा न प्रत्यबोधि सः । पदाप्य कर्परं इस्ते, देशाभिष्कासितस्ततः ॥५८॥ व्रतान्यारोपयत् सूरिरार्यायाः शुद्धये पुनः । पायश्चित्तं चरित्वा च, स्वं गणं मत्यपालयत् ॥५९॥ मौलिक्यशाखिनृपतिरपरे तस्य सेवकाः । इति व्यवस्थया तत्र, राज्यमन्वशिषन् शकाः ॥६०॥ ते श्रीमत्कालकाचार्यपर्युपासनतत्पराः । चिरं राज्यानि पुभुजुर्जिनधर्मप्रभावकाः ॥६१॥
(२) इतश्चाभूद् भृगुकच्छे, जामेयः कालकममोः । वामित्रनृपो भानुमित्रस्तस्यानुनः पुनः ॥६२॥
For Private And Personal Use Only